समाचारं

किर्गिस्तानस्य राष्ट्रपतिः : किर्गिस्तानस्य चीनस्य च व्यावहारिकसहकार्यं अधिकं गभीरं करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बिश्केक्, २ सितम्बर (रिपोर्टर गुआन जियानवु) किर्गिस्तानस्य राष्ट्रपतिः झापारोवः अद्यैव किर्गिस्तान-चीन-सहकार्यपरियोजनायाः भूमिपूजनसमारोहे भागं गृहीत्वा उक्तवान् यत् किर्गिस्तानः चीनेन सह व्यावहारिकसहकार्यं अधिकं गभीरं करिष्यति येन द्वयोः जनयोः लाभः भविष्यति।
३० अगस्तदिनाङ्के झापारोवः किर्गिस्तानदेशे चीनराजदूतः डु डेवेन् च संयुक्तरूपेण झोङ्गडा चाइना पेट्रोलियमनिगमस्य (झोङ्गडा पेट्रोलियम) भूमिपूजनसमारोहे, चुहे-प्रान्ते नूतन-उन्नयन-नवीनीकरण-परियोजने च भागं गृहीतवन्तौ झापारोवः अवदत् यत् झोङ्गडा पेट्रोलियमस्य निर्माणस्य आरम्भः नूतनानां उन्नयन-नवीनीकरण-परियोजनानां च नूतनयुगे किर्गिस्तान-चीनयोः व्यापक-रणनीतिक-साझेदारी-सुदृढीकरणस्य महत्त्वपूर्णाः संकेताः सन्ति।
सः अवदत् यत् किर्गिस्तानस्य उद्योगस्य विकासाय झोङ्गडा पेट्रोलियमस्य महत् महत्त्वम् अस्ति। वर्तमानसर्वकारेण झोङ्गडा पेट्रोलियमस्य स्टार्टअपस्य तथा नवीनस्य उन्नयनस्य नवीनीकरणस्य च परियोजनानां प्रवर्धनार्थं सशक्तसमर्थनस्य, प्राधान्यनीतीनां च श्रृङ्खला प्रदत्ता अस्ति एषा परियोजना किर्गिस्तानस्य करराजस्वस्य, रोजगारस्य, आर्थिकविकासस्य च अधिकं मूल्यं सृजति। किर्गिस्तानः झोङ्गडा पेट्रोलियमस्य समर्थनं निरन्तरं करिष्यति तथा च किर्गिस्तान-चीनयोः मध्ये व्यावहारिकसहकार्यं अधिकं गभीरं करिष्यति येन द्वयोः जनानां लाभः भविष्यति।
डु डेवेन् इत्यनेन उक्तं यत् गतवर्षे चीन-मध्य एशिया-शिखरसम्मेलनस्य अनन्तरं चीन-किर्गिस्तान-देशयोः प्रमुखाः अस्मिन् वर्षे जुलै-मासे आस्ताना-नगरे पुनः मिलितवन्तः, येन चीन-किर्गिस्तान-योः मध्ये साझाभविष्यस्य समुदायस्य निर्माणस्य प्रवर्धनार्थं प्रबलं प्रेरणाम् अयच्छत्। अधुना चीन-किर्गिस्तान-उज्बेकिस्तान-रेलमार्ग-परियोजनायाः त्वरितता अभवत्, बेडेरी-बन्दरस्य उद्घाटनं कर्तुं प्रवृत्तम् अस्ति, चीन-किर्गिस्तान-"बेल्ट्-एण्ड्-रोड्"-सहकार्यस्य विषये च सुसमाचारः बहुधा प्रसारितः अस्ति वर्तमान समये किर्गिस्तानदेशे सर्वाधिकं चीनीयनिवेशपरियोजनारूपेण झोङ्गडा पेट्रोलियमः स्थानीय आर्थिकसामाजिकविकासे सकारात्मकभूमिकां निर्वहति आशास्ति यत् कम्पनी यथानिर्धारितरूपेण उन्नयनं परिवर्तनं च सम्पन्नं करिष्यति तथा च परिष्कृतक्षेत्रे किर्गिस्तानस्य आत्मनिर्भरतायां नूतनं योगदानं दास्यति तैलं हरितविकासं च।
प्रतिवेदन/प्रतिक्रिया