समाचारं

दक्षिणचीनसागरस्य विषये "विचलनं" इति चीनदेशेन यूरोपीयसङ्घस्य आलोचना अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता प्रशंसक वेईयूरोपीयसङ्घस्य चीनीयमिशनेन सितम्बर्-मासस्य द्वितीये दिने एकं वक्तव्यं प्रकाशितं यत् यूरोपीयसङ्घं दक्षिणचीनसागरविषये वस्तुनिष्ठतां निष्पक्षतां च धारयितुं, स्ववचनेषु कर्मसु च सावधानं भवेत् इति आग्रहं कृतवान्। रायटर्-पत्रिकायाः ​​कथनम् अस्ति यत् गतसप्ताहस्य समाप्तेः चीन-फिलिपिन्स्-सङ्घर्षस्य विषये यूरोपीयसङ्घस्य टिप्पणीनां प्रतिक्रियारूपेण एतत् वक्तव्यम् अस्ति ।सितम्बर्-मासस्य प्रथमे दिने यूरोपीयसङ्घः फिलिपिन्स्-देशस्य समर्थनं प्रकटितवान्, चीनस्य "खतरनाककर्मणां" निन्दां च विज्ञप्तौ कृतवान् । यूरोपीयसङ्घः घोषितवान् यत् क्षियान्बिन् रीफ् इत्यत्र द्वन्द्वः "समुद्रे जीवनस्य सुरक्षायाः कृते खतरा अस्ति तथा च नौकायानस्य, उड्डयनस्य च स्वतन्त्रतायाः अधिकारस्य उल्लङ्घनम्" इति अन्तर्राष्ट्रीयकायदानानुसारं सर्वेषां देशानाम् दक्षिणचीनसागरे नौकायानस्य, उड्डयनस्य च स्वतन्त्रतायाः अधिकारः अस्ति इति अपि वक्तव्ये उक्तम्। तदतिरिक्तं यूरोपीयसङ्घः एतस्य तथ्यस्य अपि अवहेलनां कृतवान् यत् फिलिपिन्स्-देशः तट रक्षक-जहाजान् क्षियान्बिन्-प्रस्तर-स्थले दीर्घकालं यावत् स्थातुं प्रेषितवान् तथा च दक्षिण-चीन-सागरे निर्जन-द्वीपानां, चट्टानानां च यथास्थितिं एकपक्षीयरूपेण परिवर्त्य निन्दां कर्तुं कार्यवाहीम् अङ्गीकृतवान्” इति यूरोपीयसङ्घः अवदत् यत् सः "क्षेत्रे ततः परं च स्वसहभागिनां वैधाधिकारस्य प्रयोगे समर्थनं कर्तुं प्रतिबद्धः अस्ति" इति।यूरोपीयसङ्घस्य अन्यायपूर्णटिप्पण्याः प्रतिक्रियारूपेण यूरोपीयसङ्घस्य चीनीयमिशनस्य प्रवक्ता द्वितीयदिने विज्ञप्तौ उक्तवान् यत् यूरोपीयसङ्घः दक्षिणचीनसागरस्य विषये पक्षः नास्ति तथा च दक्षिणचीनसागरस्य विषये निर्दिष्टुं अधिकारः नास्ति। वक्तव्ये उक्तं यत् - "यूरोपीयपक्षः तथ्यस्य अवहेलना, उचित-अनुचितयोः भ्रमः, चीनस्य प्रादेशिकसार्वभौमत्वस्य उल्लङ्घनस्य च फिलिपिन्स्-देशस्य उत्तेजकव्यवहारस्य प्रकटतया समर्थनं कर्तुं आग्रहं करोति। अग्नौ इन्धनं योजयति इति एतादृशस्य व्यवहारस्य किं अभिप्रायः अस्ति तथा च is biased?" इति प्रवक्ता बोधितवान्, दक्षिणचीनसागरः विश्वे नौकायानस्य कृते सुरक्षिततमः स्वतन्त्रतमः च समुद्रक्षेत्रः अस्ति, तथा च नौकायानस्य स्वतन्त्रतायाः समस्या कदापि न अभवत् "दक्षिण-चीन-सागर-मध्यस्थता-प्रकरणम्" पूर्णतया राजनैतिक-हेरफेर-राजनैतिक-प्रहसनम् अस्ति तथाकथित-पुरस्कारः एव अन्तर्राष्ट्रीय-कानूनस्य, विशेषतः समुद्र-कानून-सम्बद्धस्य संयुक्तराष्ट्र-सम्मेलनस्य गम्भीररूपेण उल्लङ्घनं करोति "यूरोपीयसङ्घस्य नौकायानस्य स्वतन्त्रतायाः विषयेषु पुनः पुनः प्रचारः, 'दक्षिणचीनसागरमध्यस्थता' च न केवलं दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् अस्य क्षेत्रे देशानाम् साधारणाभिलाषस्य विरुद्धं गच्छति, अपितु यूरोपीयसङ्घस्य स्वस्य कृते अपि किमपि हितं न करोति रुचिः अन्तर्राष्ट्रीयविश्वसनीयता च।"चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः डिङ्ग डुओ इत्यनेन सितम्बर्मासस्य द्वितीये दिने ग्लोबलटाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् यूरोपीयसङ्घः केचन यूरोपीयदेशाः च दक्षिणचीनसागरे बहुधा हस्तक्षेपं कुर्वन्ति issue for three reasons: प्रथमं, ते चीनस्य विरुद्धाः सन्ति दक्षिणचीनसागरे अधिकारदावानां अधिकारसंरक्षणपरिपाटानां च विषये गभीराः दुर्बोधाः सन्ति, येन चीनस्य यूरोपीयसङ्घस्य च मध्ये अन्तर्राष्ट्रीयकानूनस्य केषाञ्चन नियमानाम् व्याख्यायां प्रयोगे च भेदाः प्रकाशिताः सन्ति , विशेषतः समुद्रस्य नियमः द्वितीयं दक्षिणचीनसागरस्य कार्येषु यूरोपीयसङ्घस्य हस्तक्षेपः एशिया-प्रशांतक्षेत्रे अग्रणीभूमिकां निर्वहितुं तस्य उत्सुकतां प्रतिबिम्बयति अस्य क्षेत्रस्य "अस्तित्वस्य" न केवलं स्वकीयानि हितानि सन्ति, अपितु सहकार्यं कर्तुं अपि सन्ति संयुक्तराज्यसंस्था अपि च, यूरोपीयसङ्घः एव "समुद्रीगठबन्धनः" अपि अस्ति तथा च नौकायानस्य सुरक्षायाः, नौकायानस्य स्वतन्त्रतायाः च विषये निहितचिन्ता अस्ति ।दक्षिणचीनसागरे पूर्वं विवादाः कियत् अपि जटिलाः आसन्, समुद्रीयस्थितिः कियत् अपि तनावपूर्णा आसीत् इति अवश्यं सूचयितव्यम् इति तथा दक्षिणचीनसागरे नौकायानस्य स्वतन्त्रता कदापि प्रभाविता न अभवत् । वस्तुतः न केवलं यूरोपीयसङ्घः, अपितु अमेरिका, जापान, दक्षिणकोरिया इत्यादयः देशाः अपि दक्षिणचीनसागरे नौकायानस्य स्वतन्त्रतायाः, सुरक्षायाः च लाभार्थिनः सन्ति "तेषां कृते इदानीं चीनदेशे अस्मिन् नाम्ना आरोपः अनुचितः अस्ति।"अगस्तमासस्य ३१ दिनाङ्के प्रहसनस्य अनन्तरं केचन पाश्चात्त्यदेशाः क्रमशः फिलिपिन्स्-देशस्य "समर्थनं" कृतवन्तः, येन फिलिपिन्स्-देशः प्रबलसमर्थनं प्राप्तवान् इति अनुभवति स्म । सितम्बर्-मासस्य द्वितीये दिने मनिला-मानकेन विशेषतया फिलिपिन्स्-देशस्य समर्थने अमेरिका, यूरोपीयसङ्घः, जापान, दक्षिणकोरिया, फ्रान्स, आस्ट्रेलिया, न्यूजीलैण्ड् च इत्यादीनां सप्तदेशानां तथा क्षेत्रीयसङ्गठनानां संस्थानां वा व्यक्तिनां वा टिप्पणीनां सारांशः कृतः, चीनदेशः च आग्रहः कृतः तथाकथितस्य अन्तर्राष्ट्रीयकानूनस्य पालनार्थं तथा " दक्षिणचीनसागरमध्यस्थतापुरस्कारः " इति ।टिण्डल् इत्यस्य मतं यत् यूरोपीयसङ्घसहिताः केभ्यः पाश्चात्यदेशैः कृतानि वक्तव्यानि न वस्तुनिष्ठतथ्येषु आधारितानि न च न्यायपूर्णानि निष्पक्षानि च तेषां आरम्भबिन्दुः यथार्थतया क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् अस्ति, अतः तेषां भूमिका वस्तुतः विनाशकारी नास्ति कोऽपि रचनात्मकः प्रभावः । "दक्षिणचीनसागरे यदा कदापि द्वन्द्वः उद्भवति तदा एते देशाः सर्वदा स्वस्थितिं प्रकटयितुं कूर्दन्ति, यत् अभ्यासः अभवत्। परन्तु समग्रतया एतत् केवलं औपचारिकता एव अस्ति, दक्षिणचीनसागरस्य समग्रस्थितिं न विध्वंसयिष्यति। " " .२ सितम्बर् दिनाङ्के आयोजिते नियमितपत्रकारसम्मेलने चीनस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् ३१ अगस्तदिनाङ्के फिलिपिन्स्-तट-रक्षक-जहाजः अवैधरूपेण ज़ियान्बिन्-रीफ्-लैगून-मध्ये दीर्घकालं यावत् स्थितः आसीत्, सः जानी-बुझकर चीन-स्थले अव्यावसायिकरूपेण प्रहारं कृतवान् खतरनाकरूपेण । चीनदेशेन कानूनानुसारं आवश्यकाः प्रतिकाराः कृताः, ये वैधाः, निन्दनीयाः च सन्ति ।माओ निङ्ग् इत्यनेन उक्तं यत् फिलिपिन्स्-देशस्य प्रासंगिककार्याणि चीनस्य संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कुर्वन्ति तथा च अन्तर्राष्ट्रीयकानूनस्य दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः च गम्भीररूपेण उल्लङ्घनं कुर्वन्ति। चीनदेशः आग्रहं करोति यत् फिलिपिन्स्-देशः तत्क्षणमेव अवैधरूपेण निरुद्धानि जहाजानि निष्कास्य तत्क्षणमेव उल्लङ्घनं, उत्तेजनं च स्थगयतु। "चीनदेशः स्वस्य प्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च रक्षणार्थं कानूनानुसारं दृढनिश्चयं प्रभावी च उपायं निरन्तरं करिष्यति, दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणायाः गम्भीरताम् प्रभावशीलतां च निर्वाहयिष्यति। तस्मिन् एव काले , वयं कूटनीतिकमार्गेण फिलिपिन्स्-देशेन सह संवादं संचारं च निर्वाहयितुम् अपि च विषयं सम्यक् सम्पादयितुं इच्छन्तः स्मः।" सम्बद्धान् विषयान् समुद्रीयस्थितिं नियन्त्रयितुं च।“▲
प्रतिवेदन/प्रतिक्रिया