समाचारं

ब्रिटिशमाध्यमाः : यदि मैक्रोन् अधिकं विलम्बं करोति तर्हि "अधिकं संकटं" भवितुं शक्नोति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २ सितम्बर् दिनाङ्के वृत्तान्तःब्रिटिश "फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​३० अगस्तदिनाङ्के "मैक्रोनस्य विलम्बः विभक्तं फ्रांस्-देशं धारं कृतवान्" इति शीर्षकेण सिल्वी काउफ्मैन् इत्यनेन लिखितः लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
फ्रान्स्देशे किञ्चित् असाधारणं भवति। राष्ट्रपतिः मैक्रों मौनम् अस्ति, देशस्य सर्वकारः नास्ति, फ्रांसदेशस्य जनानां शिकायतां च नास्ति । न्यूनातिन्यूनं अद्यापि न।
जूनमासे मैक्रोन् इत्यनेन यूरोपीयसंसदनिर्वाचनस्य परिणामान् "स्पष्टीकरणाय" शीघ्रं संसदनिर्वाचनं कर्तुं आह्वानं कृत्वा विनाशकारीद्यूतं आरब्धम् यत् फ्रान्सदेशस्य सुदूरदक्षिणपक्षस्य विजयं प्राप्तवान् तथापि परिणामाः पूर्वस्मात् अपि अधिकं धुन्धलाः सन्ति ।
संसदे बहुमतं विना कोऽपि प्रधानमन्त्री अविश्वासमतदानेन जीवितुं न शक्नोति, नूतननिर्वाचनस्य सम्भावना च नास्ति। स्वस्य निर्मितसंकटात् बहिः गन्तुं मार्गं अन्विष्य मैक्रोन् मौनम् एव अस्ति ।
यत् स्थितिः एतावता जटिला भवति तत् अस्ति यत् फ्रांसदेशस्य पञ्चमगणराज्यस्य इतिहासे एतस्य पूर्वानुभवः नास्ति । वर्तमानसंकटेन फ्रान्सदेशस्य संवैधानिकव्यवस्थायाः नाजुकता विखण्डितराजनैतिकपरिदृश्ये उजागरिता अस्ति ।
७ जुलै दिनाङ्के फ्रांसदेशस्य मतदातारः सामूहिकरूपेण सुदूरदक्षिणपक्षस्य राष्ट्रियसभायाः बहुमतं नकारयितुं प्रधानमन्त्रिपदं न प्राप्तुं च संयोजितवन्तः । एषा सुसमाचारः। परन्तु दुर्वार्ता अस्ति यत् ते अन्यद्वयं समूहं - केन्द्रं वामं च - शासनं कर्तुं अपि निवारयन्ति, यतः इदानीं द्वयोः अपि राष्ट्रियसभायां पर्याप्तं आसनं नास्ति यत् आवश्यकं बहुमतं प्राप्तुं शक्नोति। फ्रांसदेशस्य मतदातारः स्पष्टं कृतवन्तः यत् ते किं न इच्छन्ति, परन्तु ते किं इच्छन्ति इति निर्णयं न कृतवन्तः ।
अन्येषु यूरोपीयदेशेषु बहुमतं प्राप्तुं पक्षैः सम्झौताः करणीयाः । फ्रांसदेशस्य दलाः एतावता एतत् कर्तुं असमर्थाः अभवन् । न केवलं ते अस्मिन् दृष्टिकोणे अभ्यस्ताः सन्ति, अपितु तेषां केचन नेतारः अद्य अनिश्चितं संसदीयबहुमतं प्राप्तुं प्रयत्नस्य अपेक्षया २०२७ तमे वर्षे अग्रिमे राष्ट्रपतिनिर्वाचने स्वस्य सम्भावनाः रक्षितुं अधिकं रुचिं लभन्ते।
मैक्रों “राष्ट्रपतिः, प्रधानमन्त्री, दलनेता च” इति स्वस्य अन्तरिमपदवीं कियत्कालं यावत् निर्वाहयितुं शक्नोति, यथा वामपक्षीयप्रधानमन्त्रीपदस्य उम्मीदवारः लुसी कास्टेलः घोषितवान्? तस्य तावत् विग्ल् रूम नास्ति। सः अनुमानितवान् यत् वामपक्षीयगठबन्धनः अन्ततः भग्नः भविष्यति, मुख्यधारासमाजवादिनः मैक्रोनस्य कट्टरपंथी प्रतिद्वन्द्वी मेलेन्चोन् इत्यस्मात् मुक्ताः भविष्यन्ति, परन्तु सः विचारः मन्दं साकारः सिद्धः अस्ति ये समाजवादिनः अस्य कृते कार्यं कुर्वन्ति स्म, यथा पूर्वराष्ट्रपतिः अधुना सांसदः च फ्रांस्वा ओलाण्डे, ते मैक्रों उद्धारयितुं तत् न कृतवन्तः ।
एतावता धैर्यपूर्वकं प्रतीक्षमाणा फ्रांसीसीजनता निर्णयस्य अपेक्षां कुर्वती अस्ति इति मतगणनानुसारम्। अन्ये महत्त्वपूर्णाः विषयाः आसन्नः सन्ति। सितम्बरमासस्य मध्यभागपर्यन्तं बजटं सज्जं भवितुमर्हति, अक्टोबर्-मासस्य प्रथमे दिने संसदे प्रस्तुतं च भवितुमर्हति। केयरटेकर-सर्वकारः एकं बजटं सज्जीकरोति यस्य कृते दृढराजनैतिकसमर्थनस्य आवश्यकता वर्तते।
भूराजनीतेः दृष्ट्या यतः जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य घरेलुस्थितिः अपि संकटग्रस्तः अस्ति तथा च रूस-युक्रेनयोः मध्ये संघर्षः निरन्तरं वर्तते, तस्मात् यूरोपदेशः आन्तरिककठिनतायाः कारणेन द्वयोः प्रमुखशक्तयोः लकवाग्रस्ततायाः परिणामं न स्वीकुर्वति यदि मैक्रों अधिकं विलम्बं करोति तर्हि सः अतिवादीदलानां कृते वास्तविकं संवैधानिकसंकटं प्रेरयितुं अवसरं सृजति यत् मैक्रों राजीनामा, विनाशकारी अस्थिरता च जनयितुं शक्नोति। (लु दि इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया