समाचारं

चीन-आफ्रिका-मैत्रीपूर्णं परस्परं लाभप्रदं च सहकार्यं त्रयः प्रमुखाः अवसराः सन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी सामाजिकविज्ञान-अकादमीयाः पश्चिम-एशिया-आफ्रिका-अध्ययन-संस्थायाः, चीन-आफ्रिका-अध्ययन-संस्थायाः, सामाजिक-विज्ञान-साहित्य-पत्रिकायाः ​​च अद्यैव संयुक्तरूपेण "आफ्रिका-पीतपुस्तकम्: आफ्रिका-विकास-रिपोर्ट् क्रमाङ्कः २६ (२०२३~२०२४)" इति प्रकाशितम् प्रतिवेदने दर्शितं यत् चीन-आफ्रिका-मैत्रीपूर्णं परस्परं लाभप्रदं च सहकार्यं त्रयः प्रमुखाः अवसराः सन्ति।

अवसरः एकः : १.

साझाभविष्ययुक्तं उच्चस्तरीयं समुदायं निर्मायताम्

२०२३ तमे वर्षे केन्द्रीयविदेशकार्यकार्यसम्मेलने सूचितं यत् मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणं लक्ष्यरूपेण स्थायिशान्तिः, सार्वभौमिकसुरक्षा, साधारणसमृद्धिः, मुक्तता, समावेशीता, स्वच्छता, सौन्दर्यं च इति विश्वस्य निर्माणं भवति, यत् वैश्विकशासनस्य प्रवर्धनं भवति व्यापकपरामर्शः, संयुक्तयोगदानं च साझालाभान् च प्राप्तुं मार्गरूपेण, अभ्यासं च कर्तुं सर्वेषां मानवजातेः साधारणमूल्यानां सार्वत्रिकरूपेण अनुसरणं भवति, नूतनप्रकारस्य अन्तर्राष्ट्रीयसम्बन्धस्य निर्माणस्य प्रवर्धनं मूलभूतसमर्थनम्, कार्यान्वयनम् "त्रयः प्रमुखाः वैश्विकाः उपक्रमाः" सामरिकमार्गदर्शनं, "मेखला-मार्गस्य" उच्चगुणवत्तायुक्तः संयुक्तनिर्माणः व्यावहारिकः मञ्चः, सर्वेषां देशानाम् जनानां साधारण-आकांक्षाणां अनुपालनं च भवति विश्व सभ्यता। आफ्रिकासङ्घस्य एजेण्डा २०६३ इत्यस्मिन् वर्णितस्य सुन्दरदृष्टेः प्रति आफ्रिका त्वरयति, शान्तिस्य, एकतायाः, समृद्धेः, आत्मनिर्भरतायाः च नूतनस्य आफ्रिका-देशस्य निर्माणार्थं च सर्वप्रयत्नाः कुर्वती अस्ति |. चीनः आफ्रिका च "त्रयः प्रमुखाः वैश्विकपरिकल्पनाः" तथा च आफ्रिकासङ्घस्य एजेण्डा २०६३ तथा च बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य गहनसमायोजनं प्रवर्धयितुं बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यादिषु मञ्चेषु निर्भराः भविष्यन्ति तथा च चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिकादेशानां विकासरणनीतयः, तथा च राज्यशासनादिषु विविधक्षेत्रेषु आदानप्रदानं गभीरं कुर्वन्ति चीनदेशस्य आफ्रिकादेशस्य च जनानां कृते अधिकानि आशीर्वादानि आनयिष्यति।

अवसरः द्वितीयः : १.

सहकार्यं, परिवर्तनं, उन्नयनं च संयुक्तरूपेण प्रवर्धयन्तु

आफ्रिकादेशे श्रेष्ठाः संसाधनसम्पत्तयः, प्रमुखाः जनसांख्यिकीयलाभांशाः, नगरीकरणं च त्वरितम् अस्ति तथा च चीनेन नूतनविकासप्रतिमानस्य निर्माणं त्वरितम् अभवत् तथा च चीन-आफ्रिका आर्थिकव्यापारसहकार्यं अत्यन्तं पूरकम् अस्ति। अन्तिमेषु वर्षेषु चीनदेशं प्रति आफ्रिकादेशस्य कृषिनिर्यातस्य औसतवार्षिकदरेण ११.४% वृद्धिः अभवत्, यत्र अण्डानि, शाकानि, पुष्पाणि, फलानि च क्रमशः १३०%, ३२%, १४%, ७% च वर्धितानि, येन चीनदेशः द्वितीयः बृहत्तमः अस्ति कृषि निर्यात गन्तव्य। चीनस्य आफ्रिकादेशं प्रति "त्रयः नवीनाः उत्पादाः" निर्याताः तीव्रगत्या वर्धिताः, नूतनानां ऊर्जावाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्उत्पादानाम् निर्यातः वर्षे वर्षे क्रमशः २९१%, १०९%, ५७% च वर्धितः अस्ति चीनीयकम्पनयः "आफ्रिकादेशं गमनात्" "आफ्रिकादेशे निवसितुं" "आफ्रिकादेशे मूलं ग्रहणं" यावत् गतवन्तः, आफ्रिकादेशेषु भवनसामग्री, लघुउद्योगः, गृहोपकरणं च इत्यादीनां स्थानीयोद्योगानाम् स्थापनायां, विदेशीयविनिमयं च अर्जयितुं साहाय्यं कुर्वन्ति निर्यातद्वारा। यथा यथा आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रं क्रमेण १.४ अरबजनसंख्यां ३.४ खरब अमेरिकीडॉलर् आर्थिकसमुच्चयं च आच्छादयति एकीकृतं विपण्यं स्थापयति तथा आफ्रिका-उद्योगस्य आपूर्तिशृङ्खलानां च एकीकरणं क्षेत्रीय-आर्थिक-एकीकरणं च अधिकं वर्धयिष्यति, येन चीनस्य जीवनशक्तिः निरन्तरं उत्तेजितः भविष्यति -आफ्रिका सहकार्यं, तथा च अन्तरिक्षस्य नूतनानां क्षेत्राणां अन्वेषणम्।

अवसरः त्रयः : १.

वैश्विकशासनस्य “दक्षिणक्षणस्य” स्वागतं कुर्मः

चीन-आफ्रिका-देशयोः सदैव साझीकृत-भविष्य-युक्तः समुदायः अस्ति विश्वबहुध्रुवीकरणं आर्थिकवैश्वीकरणं च मानवसमाजस्य विकासे प्रमुखाः प्रवृत्तयः सन्ति आफ्रिका वैश्विकराजनीतेः, अर्थव्यवस्थायाः, सभ्यतायाः च विकासे महत्त्वपूर्णः ध्रुवः भवितुम् अर्हति, आफ्रिकादेशेषु स्वस्य विकासमार्गस्य चयनस्य अधिकारः अस्ति तथा च समानाधिकारः भवितुमर्हति अन्तर्राष्ट्रीयव्यवस्था वैश्विकविकासे निष्पक्षाः अवसराः। चीन-आफ्रिका-देशयोः अन्तर्राष्ट्रीयसम्बन्धानां निर्माणस्य, विखण्डनस्य, अव्यवस्थायाः च विरोधे, आर्थिकविकासस्य पाईं बृहत्तरं, उत्तमं च कर्तुं मिलित्वा कार्यं कर्तुं, वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां, सुचारुतां च निर्वाहयितुं समानानि वा समानानि वा स्थानं धारयन्ति पक्षद्वयं समानं व्यवस्थितं च बहुध्रुवीयं विश्वं प्रवर्धयितुं हस्तं मिलित्वा सर्वेषां लाभाय आर्थिकवैश्वीकरणं निर्मास्यति तथा च "वैश्विकदक्षिणस्य" एकीकरणाय, स्वं सुदृढीकरणाय च नूतनं अध्यायं उद्घाटयिष्यति।

■ संवाददाता हे शिफेई

प्रतिवेदन/प्रतिक्रिया