समाचारं

यू द्वारा रक्तसङ्केतः दत्तः अधिकारी पुनः नियुक्तः, दुर्भावनापूर्वकं स्वगृहनगरं प्रति प्रत्यागतः पदोन्नतः सचिवः च वास्तवमेव कठोरः अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न च कस्यापि संस्थायाः कृते उत्तमं संवर्गं संवर्धयितुं न शक्यते यत् कानूनस्य उल्लङ्घनस्य निर्णयस्य कारणेन कस्यचित् व्यावसायिकक्षमता पूर्णतया अङ्गीकारः कर्तुं शक्यते, न च केवलं किमपि आक्रोशजनकं, आक्रोशजनकं च कृतवान् इति कारणेन तस्य सद्वृत्तिः नष्टा भवितुम् अर्हति

किं त्वं सम्यक् वदसि ?

हालस्य द्वयोः क्रमिकयोः संवर्गस्य पदोन्नतियोः नियुक्तयोः च आधारेण हेनान् प्रान्तस्य कार्यकर्ताचयनं मोटेन अस्मिन् विचारे आधारितम् अस्ति :

अवैधप्रशासनस्य महत्त्वं नास्ति, जनमतं दुष्टं, मम चिन्ता नास्ति, जनानां समर्थनं मम विरुद्धम्, मम चिन्ता नास्ति। यावत् ते संस्थायाः स्वीकृताः उत्तमाः कार्यकर्तारः सन्ति तावत् तेषां पदोन्नतिः निर्दया भविष्यति।

महामारीयाः समये हेनान्-प्रान्तस्य डान्चेङ्ग-मण्डलस्य काउण्टी-मजिस्ट्रेट्-डोङ्ग-हाङ्ग्-इत्यनेन "दुर्भावनाभिप्रायेन गृहं प्रत्यागन्तुम्" इति मुहावरायाः कल्पनं कृतम्, यत् इतिहासे गमिष्यति, तथा च केन्द्रीयमाध्यमसहितस्य देशे सर्वत्र जनमतात् सर्वसम्मत्या अभिवादनं प्राप्तवान् परन्तु एषः विषयः नास्ति यत् काउण्टी मजिस्ट्रेट् डोङ्गस्य कानूनस्य लचीला उपयोगः तथा च काउण्टी इत्यस्य सार्वजनिकसुरक्षाअङ्गानाम् उपरि तस्य निरपेक्षं नियन्त्रणम्।

काउण्टी मजिस्ट्रेट् डोङ्ग हाङ्गः अवदत् यत् -

यः कोऽपि मध्यम-तः उच्च-जोखिम-क्षेत्रात् दान्चेङ्ग-नगरं प्रत्यागच्छति, निवर्तनं श्रोतुं न अस्वीकृत्य दुर्भावनापूर्वकं गृहं प्रत्यागच्छति, सः प्रथमं क्वारेन्टाइनं कृत्वा ततः निरुद्धः भविष्यति, यद्यपि भवतः न्यूक्लिक-अम्ल-परीक्षा-प्रतिवेदनं वा टीकाकरण-प्रमाणपत्रं वा अस्ति वा।

नववर्षस्य कृते गृहं प्रत्यागमनं कथं दुर्भावनापूर्णं पुनरागमनं भवति ? यदि भवान् महामारीनिवारणनियन्त्रणविनियमानाम् अनुपालनं करोति तथा च निरोधं स्वीकुर्वति तर्हि कस्य कानूनस्य नियमः अस्ति यत् भवान् निरुद्धः भविष्यति? काउण्टी मजिस्ट्रेट् डोङ्ग इत्यस्य कृते एतत् किमपि महत्त्वपूर्णं नास्ति विश्वं विशालं भवति तथा च केवलं संस्थायाः नियुक्तानि कार्याणि सम्पन्नं करणं सर्वाधिकं महत्त्वपूर्णम् अस्ति। यथा सः कार्यं सम्पन्नवान् तत् नियमस्य उल्लङ्घनं करोति वा, जन-आक्रोशं जनयिष्यति वा इति विषये तस्य चिन्ता नासीत्, यतः तस्य वरिष्ठानां अपि चिन्ता नासीत्

महामारीयाः समये तत्कालीनः झेङ्गझौयुवालीगनगरसमितेः सचिवः, कोविड-१९ निवारणनियन्त्रणमुख्यालयस्य सामाजिकनियन्त्रणमार्गदर्शनविभागस्य उपनिदेशकः च झाङ्गलिन्लिन् "रेडकोड् सिस्टर" इति मानदं उपाधिं प्राप्तवान्

तस्मिन् समये देशे सर्वत्र बहवः निक्षेपकाः हेनान्-नगरस्य ग्राम्य-बैङ्केषु विस्फोटस्य विषये चिन्तिताः आसन् यत् तेषां लक्षशः वा कोटि-कोटि-रूप्यकाणां बचतम् अपव्ययितम् अस्ति, अतः ते सर्वे झेङ्गझौ-नगरं गत्वा स्थितिं पृच्छितुम् इच्छन्ति स्म

निक्षेपकान् झेङ्गझौ-नगरे एकत्रितुं पार-संक्रमणं जनयितुं च निरुत्साहितं कर्तुं सचिवः झाङ्गः प्रचण्डदबावस्य अधीनः दृढतया पारम्परिककार्यपद्धतिं भङ्गं कृत्वा झेङ्गझौ-नगरं गच्छन्तीनां निक्षेपकानां स्वास्थ्यसङ्केतानां कृते प्रत्यक्षतया लालसङ्केतान् नियुक्तवान्, येन जोखिमः सफलतया समाप्तः पार-प्रान्तीय संक्रमणस्य।

यु इत्यस्य लालसंहिताप्रदानस्य प्रथा स्पष्टतया महामारीनिवारणनियन्त्रणनीतिभिः सह असङ्गता आसीत्, नागरिकानां व्यक्तिगतस्वतन्त्रतानां बृहत्परिमाणेन प्रतिबन्धः निश्चितरूपेण चीनीयकायदानानां उल्लङ्घनं कृतवान् अतः पश्चात् अनुशासननिरीक्षणार्थं झेङ्गझौनगरपालिकायाः ​​आयोगेन गम्भीरचेतावनी जारीकृता तथा च सर्वकारीयकार्याणां अवनतिः सचिवः झाङ्गः इति।

परन्तु सार्धवर्षेभ्यः किञ्चित् अधिककालानन्तरं यस्मिन् क्षणे सर्वकारीयकार्याणां अवनयनानन्तरं सार्धवर्षपर्यन्तं पदोन्नतिः अनुमतं नासीत्, तस्मिन् समये सचिवः झाङ्गः पुनः नियुक्तः अभवत्, ततः सः झेङ्गझौ नगरपालिकायाः ​​संस्कृतिब्यूरो इत्यस्य दलसचिवः अभवत् तथा च पर्यटनम् ।

जनसंशयस्य प्रतिक्रियारूपेण झेङ्गझौनगरस्य सम्बन्धितविभागैः उक्तं यत् सचिवस्य झाङ्ग लिन्लिन् इत्यस्य पदोन्नतिः नियुक्तिः च प्रक्रियात्मकविनियमानाम् अनुपालनं करोति।

स्पष्टतया नागरिकानां व्यक्तिगतस्वतन्त्रतां प्रतिबन्धयितुं त्रुटिः सचिवस्य झाङ्गस्य आधिकारिकजीवनं सीमितं कर्तुं पर्याप्तं नास्ति। स्पष्टतया, संस्थायाः मतं यत् झाङ्ग लिन्लिन् एकः दुर्लभः उत्तमः कार्यकर्ता अस्ति यस्याः उत्कृष्टक्षमता राजनैतिकविश्वसनीयता च अस्ति, तस्याः दण्डस्य, प्रतिबन्धस्य उत्थापनस्य च अनन्तरं यथाशीघ्रं पुनः पदोन्नतिः भवितुमर्हति, एकदिनमपि विलम्बं न कृत्वा।

ये पाठकाः किञ्चित् तर्कं अवगच्छन्ति ते जानन्ति यत् समग्रनिष्कर्षाः व्यक्तिगतप्रकरणेभ्यः प्रत्यक्षतया न व्युत्पन्नाः कर्तुं न शक्यन्ते । अतः एकः प्रकरणः समस्यां व्याख्यातुं न शक्नोति, प्रकरणद्वयं च समस्यां व्याख्यातुं न शक्नोति ।

तेषु त्रयेषु किम् ?

२०२१ तमे वर्षे हेनान् प्रान्ते जियुआन् नगरपालिकादलसमितेः तदानीन्तनः सचिवः झाङ्ग झान्वेइ इत्यनेन नगरपालिकासर्वकारस्य महासचिवस्य झाई वेइडोङ्ग इत्यस्य सार्वजनिकरूपेण थप्पड़ः मारितः, अनन्तरं तस्य वास्तविकनाम्ना पुलिसं प्रति सूचना दत्ता

तस्मिन् समये बहवः जनाः अनुमानं कृतवन्तः यत् एतेन थप्पड़ेन सचिवस्य झाङ्ग झान्वेई इत्यस्य करियरं निश्चितरूपेण नष्टं भविष्यति, तेषां भयम् आसीत् यत् सम्यक् अन्वेषणानन्तरं सः सिलाईयन्त्रे कार्यं कर्तुं प्रेषितः भविष्यति इति

अतः बाल्य...

ताडितः सचिवः झाङ्ग झान्वेई खलु स्वपदात् निष्कासितः (न निरुद्धः), परन्तु एकवर्षेण अन्तः सः हेनान् प्रान्तीयसर्वकारस्य परामर्शदातृरूपेण नियोजितः, विभागस्तरीयकार्यकर्तारूपेण तस्य वेतनं च प्रभावितं न अभवत् सर्वे।

खैर, यदा कार्यकर्तृणां परिचर्यायाः विषयः आगच्छति तदा हेनान् द्वितीयस्थानं प्राप्नोति i’m afraid कोऽपि प्रान्तः प्रथमस्थानं प्राप्तुं साहसं न करिष्यति।

केचन पाठकाः पृष्ठभूमितः क्रुद्धसन्देशान् त्यक्तवन्तः, यत् अहं लेखने सर्वदा हेनन् इत्यत्र किमर्थं ध्यानं ददामि इति!

आह? किं त्वं मां दोषं दातुं शक्नोषि ?

केचन रचनात्मकाः टिप्पण्याः : १.

संवर्गस्य संवर्धनं खलु सुलभं नास्ति, तस्य पोषणं, परिचर्या च करणीयम् तथापि वस्तुतः जनानां हृदयस्य संवर्धनं कर्तुं अधिकं कठिनं भवति यद्यपि भवन्तः तस्य पोषणं न कर्तुम् इच्छन्ति तस्मिन् पुनः पुनः ।