समाचारं

पुलिस "एकां महिलां लैण्ड् रोवर चालकं ताडयित्वा गृहे एव निरुद्धं" अङ्गीकुर्वति, यस्य व्यक्तिः ताडितः आसीत् तस्य परिचयः प्रकाशितः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य लाओशान्-दृश्यक्षेत्रे वाङ्ग-इत्यस्याः महिला-लैण्ड्-रोवर-चालकस्य मार्गस्य गलत्-पार्श्वे कस्यचित् आघातस्य घटनायाः कारणात् ध्यानं आकर्षितवती घटनायाः पञ्चमदिने सितम्बर्-मासस्य द्वितीये दिने चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता किङ्ग्डाओपुलिसतः पुष्टिं कृतवान् यत् वाङ्गः गृहे एव निरुद्धः इति ऑनलाइन-अफवाः असत्यम् इति।

>>>महिला लैण्ड रोवर चालिका द्वारं उद्घाट्य तस्याः अपमानं कृत्वा आक्रमणं कृतवती

"किं दोषं मम प्रतिगामी? अहं भवन्तं प्रहारयिष्यामि!"

२८ अगस्तदिनाङ्के अपराह्णे प्रायः १ वादने किङ्ग्डाओ-नगरस्य लाओशान्-मण्डलस्य किङ्ग्शान्-मत्स्य-ग्रामस्य दृश्य-मञ्चस्य समीपे ३८ वर्षीयः वाङ्ग्-इत्यनेन लैण्ड-रोवर-वाहनं गलत्-दिशि चालयित्वा पङ्क्तौ कूर्दितवान्, ततः नीलवर्णीय-बस-यानं पृष्ठतः अन्तः प्रविष्टवान् अग्रे वाङ्गः ततः कारात् अवतीर्य पार्श्वे स्थितस्य व्यक्तिस्य उपरि स्वस्य क्रोधं प्रकटितवान् सः सामान्यरूपेण चालितस्य श्वेतवर्णीयस्य कारस्य द्वारं उद्घाटितवान्, कारस्य स्वामिनः लिन् महोदयस्य अपमानं कृत्वा दशाधिकं थप्पड़ं मारितवान् वारं, लिन् महोदयस्य मुखात् नासिकातः रक्तस्रावः जातः ।

घटनायाः समये लाइव्-वीडियो-मध्ये ज्ञातं यत् लिन्-महोदयस्य कारस्य पृष्ठपीठे एकः बालकः आसीत् सः केवलं स्वस्य मोबाईल-फोनेन एव भिडियो-रिकार्ड् कृत्वा प्रतियुद्धं विना सम्पूर्णं प्रक्रियां सहितवान्

वाङ्गः अभिमानी भूत्वा धमकीम् अयच्छत्, "मम विपरीतरूपेण चालने किं दोषः? मया भवन्तं प्रहारं कृत्वा किं दोषः?" जनसामान्यस्य ।

लिन् महोदयेन गृहीतस्य विडियोस्य स्क्रीनशॉट्

२९ अगस्त दिनाङ्के किङ्ग्डाओ नगरीयजनसुरक्षाब्यूरो इत्यस्य लाओशान् शाखायाः सूचना अस्ति यत् वाङ्ग इति ३८ वर्षीयायाः महिलाचालकस्य १० दिवसस्य निरोधस्य दण्डः, १,००० युआन् दण्डः च दत्तः

२ सितम्बर् दिनाङ्के चीनी बिजनेस डेली इत्यस्य दाफेङ्ग न्यूज रिपोर्टरः किङ्ग्डाओ नगरस्य लाओशान् मण्डले वाङ्गेझुआङ्ग उपजिल्लाकार्यालयेन सह सम्पर्कं कृतवान् कर्मचारिभिः पुष्टिः कृता यत् लाओशान् शाखायाः कृते अस्य प्रकरणस्य अन्वेषणं निबन्धनं च क्रियते यथा वाङ्गस्य दण्डः किमर्थम् retrograde driving and hit-and-run was not mentioned in the report, कर्मचारी उत्तरितवान् यत् "तर्हि एतत् अस्माकं अधिकारक्षेत्रे नास्ति। भवान् पुलिसेन सह सम्पर्कं कुर्यात्।

तस्मिन् एव काले उपजिल्लाकार्यालयेन आहतस्य चालकस्य दर्शनार्थं कञ्चित् चिकित्सालयं न प्रेषितम् इति कर्मचारिभिः पुष्टिः कृता।

>>>२६ वर्षीयः बालकः निवृत्तेः अनन्तरं b&b उद्घाट्य स्वस्वप्नं साकारं करोति

पुरातनः दलस्य नेता : "कानूनभङ्गैः सह कदापि सम्झौतां न कुर्वन्तु"।

किङ्ग्डाओ-नगरस्य एकः नागरिकः पत्रकारैः सह पुष्टिं कृतवान् यत् आहतः लिन् महोदयः अद्यापि चिकित्सालये अस्ति। लिन् महोदयः २६ वर्षीयः अस्ति ।

लिन् महोदयस्य मुखं नासिका च ताडितस्य अनन्तरं रक्तस्रावः आसीत्

संवाददाता डौयिन् मार्गेण लिन् महोदयाय निजीसन्देशं प्रेषितवान्, परन्तु अद्यापि तस्य उत्तरं न प्राप्तम्। अगस्तमासस्य ३० दिनाङ्के लिन् महोदयः स्वस्य डौयिन् खाते पुलिस-रिपोर्ट् स्थापितवान् । ३१ अगस्तदिनाङ्के सायं तस्य अद्यतनं भिडियो दृश्यते यत् आस्पतेः शय्यायां फलस्य टोकरी, पुष्पाणि च लाओशान-जिल्ला-दिग्गज-कार्याणां ब्यूरो-नेतारः चिकित्सालयं गतवन्तः इति पुष्टिं कृतवन्तः

अस्य विडियोस्य दृश्यदत्तांशैः ज्ञायते यत् अस्य ४५०,००० पसन्दः १०४,००० टिप्पणीः च सन्ति । तेषु लिन् महोदयस्य एकः पुरातनः दलनायकः सन्देशं त्यक्तवान् यत् "एतस्य विषयस्य तर्कसंगतरूपेण समाधानं कुरुत, भवतः अन्तिमपरिचयस्य सम्मानं च कुर्वन्तु। वयं क्षन्तुं चयनं कर्तुं शक्नुमः, परन्तु वयं कदापि उल्लङ्घनेन सह सम्झौतां न करिष्यामः।

संवाददाता अवलोकितवान् यत् लिन् महोदयस्य गृहं लाओशान्-नगरस्य ताइकिङ्ग्-दृश्यक्षेत्रे अस्ति सः २०१९ तमे वर्षे सेनायाः सदस्यः अभवत्, २०२२ तमे वर्षे च निवृत्तः अभवत् । तस्य स्वप्नद्वयं वर्तते, एकः सेनायाः सदस्यतां प्राप्तुं स्वपरिवारस्य देशस्य च रक्षणं कर्तुं; सम्प्रति तस्य इच्छाद्वयं साकारं जातम् ।

>>>“लैण्ड् रोवरस्य महिला चालकः गृहे एव निरुद्धा आसीत्” इति पुलिस अङ्गीकुर्वति ।

"सा गृहे एव तत् कृतवती। एतत् सर्वथा असम्भवम्।"

सितम्बर्-मासस्य द्वितीये दिने चीनीयव्यापार-दैनिक-पत्रिकायाः ​​दाफेङ्ग-न्यूज-सम्वादकः लाओशान-मण्डलस्य हुइलिंग्-पुलिस-स्थानकेन सह सम्पर्कं कृतवान् पुलिसैः उत्तरं दत्तम् यत् - "महिला-लैण्ड-रोवर-चालकस्य विषये भवतः यत्किमपि प्रश्नं वर्तते तस्य उत्तरं दातुं मम अधिकारः नास्ति । यदि भवतां किमपि प्रश्नं अस्ति तर्हि ।" कृपया अस्माकं प्रचारविभागं सम्पर्कयन्तु।"

संवाददाता पृष्टवान् यत् प्रचारविभागः कः विभागः अस्ति इति पुलिसैः प्रतिक्रिया दत्ता यत् एषः लाओशानशाखायाः प्रचारविभागः अस्ति, परन्तु विभागस्य सम्पर्कसङ्ख्यां दातुं सुविधा न भवति।

द्वितीयदिनाङ्के अपराह्णे किङ्ग्डाओ-नगरस्य पुलिस-स्रोतेन पत्रकारैः स्पष्टीकृतं यत् वाङ्ग-महोदयः गृहे एव निरुद्धः इति अफवाः असत्यः आसीत् ।

पुलिसस्रोतेन उक्तं यत् वाङ्गं अगस्तमासस्य २९ दिनाङ्कात् आरभ्य १० दिवसान् यावत् प्रशासनिकनिरोधस्थाने स्थापनीयम्। यथा वाङ्गस्य प्रतिगामी वाहनचालनस्य, हिट्-एण्ड्-रनस्य च परिचयस्य विषये यत् वर्तमानपुलिसप्रतिवेदने न सम्बद्धम्, पुलिसस्रोतः प्रतिवदति यत् "एतत् यातायातपुलिसद्वारा सम्पादितं भवति, अहं च भवतः उत्तरं दातुं न शक्नोमि।

संवाददाता पृष्टवान् यत् वाङ्गस्य पूर्वं कस्यचित् आक्रमणस्य अभिलेखः अस्ति वा इति पुलिसस्रोतः उत्तरं दत्तवान् यत् "भवन्तः अस्माकं लाओशान् शाखायाः सम्पर्कं कर्तुं शक्नुवन्ति, अथवा भवान् अस्माकं ११० कमाण्ड् सेण्टर् इत्यत्र प्रत्यक्षतया सम्पर्कं कर्तुं शक्नोति" इति।

चीनी व्यापार दैनिक dafeng समाचार संवाददाता ली हुआ संपादक ली झी