समाचारं

हुनान् व्यापारी युगाण्डादेशे मारितः, साक्षिणः अवदन् यत् सः स्वशवस्य दफनार्थं बाध्यः अभवत्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं हुनान्-प्रान्तस्य शाओयङ्ग-नगरस्य याङ्ग-महोदयेन रेड-स्टार-न्यूज-सञ्चारकर्तृभ्यः सूचना दत्ता यत् - तस्य अनुजः याङ्ग-मौली २०१९ तमे वर्षे जीवनयापनार्थं युगाण्डा-देशं गतः, अगस्त-मासे २०२२ तमे वर्षे युगाण्डा-देशे विग्-व्यापारं प्रारब्धवान् ।जुलाई-मासस्य ७ दिनाङ्के एतत् year, yang mouli was in kampala, uganda सः अन्यैः मारितः, विच्छिन्नः च अभवत्, तस्य अवशेषाः अद्यापि अज्ञाताः सन्ति ।

याङ्गमहोदयः अवदत् यत् संदिग्धः वाङ्ग मौमौ हेनान् प्रान्तस्य पुयाङ्गनगरस्य अस्ति, तथा च घटनास्थले साक्षी दाई मौ याङ्ग मौमौ इत्यस्य व्यापारिकः भागीदारः अस्ति। घटनायाः अनन्तरं दाई चीनदेशं प्रत्यागत्य स्वपरिवारं अवदत् यत् सः वधकार्य्ये भागं न गृहीतवान्, परन्तु हत्यारेण शवस्य अन्त्येष्ट्यर्थं बाध्यः अभवत् सम्प्रति दाई युगाण्डादेशं प्रत्यागत्य पुलिसाय आत्मसमर्पणं कृतवान् युगाण्डापुलिसः प्रकरणं उद्घाटितवान्, युगाण्डाविदेशीयचीनपुलिसकेन्द्रमपि प्रकरणस्य निबन्धने सहायतां कुर्वन् अस्ति।

याङ्गमहोदयः अवदत् यत् पुयाङ्ग, हेनान्, शाओयाङ्ग, हुनान् इत्यत्र पुलिसैः युगाण्डादेशे चीनदूतावासात् प्रासंगिकानि पत्राणि प्राप्तानि, अपि च हुनान्, शाओयाङ्ग इत्यत्र अपि प्रकरणं दाखिलम् अस्ति।

२ सितम्बर् दिनाङ्के युगाण्डादेशे चीनदूतावासस्य वाणिज्यदूतावासस्य सहायतायाः च उत्तरदायी कर्मचारिभिः सह संवाददाता सम्पर्कं कृतवान् ते अवदन् यत् अस्य प्रकरणस्य विषयवस्तु अद्यापि गोपनीयतापदे अस्ति, तस्मात् मीडियाभ्यः प्रकटितुं न शक्यते। हेनान्-प्रान्तस्य पुयाङ्ग-नगरस्य पुलिसैः उक्तं यत् वाङ्ग-मौमू-महोदयः शेन्झेन्-नगरे यदा सः अद्यैव चीनदेशं प्रत्यागतवान् तदा एव गृहीतः, प्रासंगिकाः पक्षाः च अस्य प्रकरणस्य निबन्धनं कुर्वन्ति

याङ्गमहोदयः अवदत् यत् तस्य अनुजः याङ्ग मौली मूलतः अस्मिन् वर्षे जुलैमासे चीनदेशं प्रति प्रत्यागन्तुं योजनां कृतवान् आसीत्, टिकटं च क्रीतवान्, परन्तु सः जुलैमासस्य ७ दिनाङ्के वाङ्ग मौली इत्यनेन मारितः। याङ्गमहोदयस्य मते तस्य अनुजस्य सहभागी दाई चीनदेशं प्रत्यागत्य निम्नलिखितविवरणानां विषये कथितवान् यत् वाङ्गः हेनान्-प्रान्तस्य पुयाङ्ग-मण्डलस्य अस्ति सः युगाण्डा-बैङ्के कार्यं कृतवान् पश्चात् वीजा-सेवासु संलग्नः ७ जुलै दिनाङ्के वाङ्ग मौमौ दाई मौमौ इत्यनेन सह क्रीडितुं आगत्य याङ्ग मौमौ इत्यनेन सह कलहः अभवत् "अस्ति यत् द्वयोः पक्षयोः मध्ये आर्थिकविवादः अस्ति" इति । याङ्ग मौली वाङ्ग मौली इत्यस्य कटनं कृतवान्, वाङ्ग मौली च याङ्ग मौली इत्यस्य कक्षे कर्षितवान्, द्वारं च ताडितवान् । यदा दाई कक्षं प्रविष्टवान् तदा सः याङ्ग मौली इत्यस्य वधः इति ज्ञातवान् । वाङ्गस्य बाध्यतायाः अधीनं दाई शवस्य अन्त्येष्टौ भागं गृहीतवान्, अन्ये चत्वारः स्थानीयजनाः शवस्य अन्त्येष्टौ भागं गृहीतवन्तः । तदनन्तरं वाङ्गः दाई इत्यस्मै धमकीम् अयच्छत् यत् यावत् याङ्गस्य भण्डारस्य स्थानीयलिपिकः याङ्गः अदृश्यः इति न ज्ञात्वा प्रकरणस्य सूचनां न ददाति तावत् यावत् पुलिसं न आह्वयति इति । चीनदेशं प्रत्यागत्य दाई जुलैमासस्य १४ दिनाङ्के युगाण्डादेशं प्रत्यागत्य आत्मसमर्पणं कृतवान् ।

याङ्गमहोदयः अवदत् यत् सम्प्रति दाई एव एकमात्रः व्यक्तिः उपस्थितः अस्ति, दाई इत्यस्य स्वीकारः च प्रकरणस्य कृते अतीव महत्त्वपूर्णः अस्ति।

▲"वांछित सहायता सूचना"।

१८ जुलै दिनाङ्के युगाण्डादेशस्य चीनीसङ्घस्य संघेन "वांटेड असिस्टिन्स् सूचना" जारीकृता यत् २०२४ तमस्य वर्षस्य जुलैमासस्य ७ दिनाङ्के युगाण्डादेशस्य कम्पालानगरे एकः प्रमुखः हत्यायाः, अङ्गविच्छेदनस्य च प्रकरणः अभवत्, युक्रेनदेशे निवसन् विदेशीयः चीनीयः शाङ्ग याङ्गः च अभवत् हता । अन्वेषणानन्तरं वाङ्ग मौमौ प्रमुखः संदिग्धः इति ज्ञातम् । कृपया विदेशेषु चीनदेशीयानां स्थानीयनिवासिनां च कृते सक्रियरूपेण सुरागं प्रदातव्यम्। "बुलेटिन्" इत्यत्र वाङ्ग मौमौ इत्यस्य छायाचित्रं मूलभूतसूचना च संलग्नम् आसीत् ।

"बुलेटिन्" इत्यस्मिन् सम्पर्कसूचनानुसारं संवाददाता २ सितम्बर् दिनाङ्के युगाण्डादेशस्य विदेशीयचीनीपुलिसकेन्द्रेण परिवारस्य सदस्यरूपेण सम्पर्कं कृतवान्।केन्द्रस्य कर्मचारिणः अवदन् यत् विदेशीयचीनीपुलिसः चीनीयैः कृते अर्ध-आधिकारिकसङ्गठनः अस्ति यत्... assist the local police in handling cases अधुना प्रकरणस्य निराकरणं जातम् अस्ति, परन्तु अद्यापि गोपनीयं भवति, शीघ्रमेव परिवाराय सूचितं भविष्यति।

▲शाओयांग पुलिस रिपोर्ट रसीद

याङ्गमहोदयेन पत्रकारैः उक्तं यत् युगाण्डादेशे चीनदेशस्य दूतावासस्य साहाय्येन तस्य भगिनी झोङ्ग् इत्यनेन शाओयाङ्गनगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य डाक्सियाङ्ग् शाखायाः समक्षं प्रकरणस्य सूचना दत्ता, तत् च स्वीकृतम्। सितम्बर्-मासस्य द्वितीये दिने संवाददाता शाओयाङ्ग-जनसुरक्षाब्यूरो-संस्थायाः डाक्सियाङ्ग-शाखायाः प्रकरणस्य प्रभारी-पुलिस-अधिकारिणः सम्पर्कं कृतवान्, परन्तु सः संवाददातृणा साक्षात्कारं कर्तुं न अस्वीकृतवान् हेनान्-प्रान्तस्य पुयाङ्ग-नगरस्य पुलिसैः पत्रकारैः उक्तं यत्, वाङ्ग-मौमू-महोदयः अद्यैव चीनदेशं प्रत्यागत्य गृहीतः, प्रासंगिकाः पक्षाः च प्रकरणस्य निबन्धनं कुर्वन्ति

प्रकरणस्य विवरणं क्वान् याङ्गमहोदयेन वर्णितं यथा अस्ति वा इति अन्वेषणं कर्तव्यम् अस्ति।

रेड स्टार न्यूजस्य मुख्यसम्वादकः वू याङ्गः