समाचारं

हे वेइडोङ्गः - केन्द्रीयसैन्यआयोगस्य राजनैतिककार्यसम्मेलनस्य भावनायाः गहनतया अध्ययनं कार्यान्वयनञ्च कृत्वा राजनैतिकसेनानिर्माणे नूतना स्थितिं निर्मातुं प्रयत्नः करणीयः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर 2 (रिपोर्टर मेई चांग्वेई) केन्द्रीयसैन्यआयोगस्य अनुमोदनेन केन्द्रीयसैन्यआयोगस्य राजनीतिककार्यसम्मेलनस्य भावनायाः अध्ययनार्थं कार्यान्वयनार्थं च सम्पूर्णसेनायाः वरिष्ठकार्यकर्तृणां कृते विशेषगोष्ठी उद्घाटिता the national defense university on the 2nd. सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः केन्द्रीयसैन्यआयोगस्य उपाध्यक्षः च हे वेइडोङ्गः उद्घाटनसङ्घटनसमये बोधितवान् यत् केन्द्रीयसैन्यआयोगस्य राजनैतिककार्यसम्मेलनस्य भावनायाः अध्ययनं कार्यान्वयनञ्च प्रमुखं राजनैतिककार्यम् अस्ति राष्ट्रपति शी इत्यस्य निर्णयनिर्माणं परिनियोजनं च दृढतया कार्यान्वितुं, नूतनयुगे राजनैतिकसेनानिर्माणरणनीतिं कार्यान्वितुं, राजनैतिकनिर्माणं च प्रवर्धयितुं च शक्नोति।

सः वेइडोङ्गः दर्शितवान् यत् अस्माभिः राष्ट्रपति शी इत्यस्य व्यक्तिगतनिर्णयस्य दूरगामी विचारान् गभीररूपेण अवगन्तुं आवश्यकं यत् सः यान्-नगरे केन्द्रीयसैन्यआयोगस्य राजनैतिककार्यसम्मेलनं आहूतवान्, “द्वयोः प्रतिष्ठानयोः निर्णायकं महत्त्वं गभीरतया अवगच्छामः”, “द्वौ परिपालनौ” प्राप्तुं अर्हति , सैन्यआयोगस्य अध्यक्षस्य उत्तरदायित्वव्यवस्थां कार्यान्वितुं, तथा च सर्वदा दलस्य वचनं शृणुत ततः दलस्य अनुसरणं कुर्वन्तु। अस्माभिः दलस्य अभिनव-सैद्धान्तिक-गतिम् अनुसृत्य नूतनयुगस्य राजनैतिक-सेना-निर्माण-रणनीतिं राजनीति-सिद्धान्त-अभ्यास-पद्धति-आदिपक्षेभ्यः व्यवस्थितरूपेण अवगन्तुं, ग्रहणं च करणीयम्। सेनायाः स्थापनायाः शताब्दीलक्ष्यं प्राप्तुं, स्पष्टतया राजनीतिविषये चर्चां कर्तुं, समस्यानां समाधानं कर्तुं लक्ष्यं कर्तुं, अखण्डतायाः नवीनतायाः च पालनम्, सत्यस्य अन्वेषणं व्यावहारिकत्वं च ध्यानं दत्तुं, भावनां सम्यक् कार्यान्वितुं च केन्द्रीक्रियितुं आवश्यकम् सभायाः । उच्चस्तरीयदलसमितीनां वरिष्ठकार्यकर्तृणां च अनुकरणीयनेतृत्वस्य पालनम्, राजनैतिकदृढतायाः उत्तमक्षमतायुक्तस्य च सशक्तस्य दलसङ्गठनस्य निर्माणं, उच्चगुणवत्तायुक्तानां कार्यकर्तानां दलस्य निर्माणं आवश्यकं ये निष्ठावान्, स्वच्छाः, उत्तरदायी च सन्ति, तेषां योग्याः च सन्ति सेनायाः सुदृढीकरणस्य महत्त्वपूर्णं कार्यं, तथा च सेनायाः सुदृढीकरणाय प्रयत्नार्थं सैनिकानाम् एकीकरणं, नेतृत्वं च ।

केन्द्रीयसैन्यआयोगस्य सदस्यः तथा केन्द्रीयसैन्यआयोगस्य राजनीतिककार्यविभागस्य निदेशकः मियाओ हुआ इत्यनेन उद्घाटनसङ्घटनस्य अध्यक्षता कृता, केन्द्रीयसैन्यआयोगस्य सर्वेषां मन्त्रालयानाम् आयोगानां च प्रासंगिकाः उत्तरदायी सहचराः, ये सर्वे एजेन्सीः प्रत्यक्षतया केन्द्रीयसैन्यआयोगस्य अन्तर्गताः सन्ति , केन्द्रीयसैन्यआयोगस्य संयुक्तकमाण्डकेन्द्रं, सर्वाणि नाट्यगृहाणि, सर्वाणि सेवानि शस्त्राणि च, केन्द्रीयसैन्यआयोगस्य प्रत्यक्षतया अन्तर्गताः सर्वाणि यूनिटानि, सशस्त्रपुलिसबलं च उपस्थितम्