समाचारं

चीन-आफ्रिका-सहकार्यस्य मञ्चः丨केन्यायाः गुलाबस्य सुगन्धः विश्वे प्रसरतु - हुनान् आफ्रिका-देशेन सह व्यापाराय नूतनं "पुष्पमार्गं" अन्वेषयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चांगशा, 2 सितम्बर शीर्षकम् : केन्यायाः गुलाबस्य सुगन्धः विश्वे प्रसरतु - हुनान् आफ्रिकादेशेन सह व्यापाराय नूतनं "पुष्पमार्गं" अन्वेषयति
सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग गे, रुआन् झोउवेई च
केन्यादेशस्य एकस्मिन् कृषिक्षेत्रे पुष्पकृषकाः सुकुमारगुलाबं छिनन्ति स्म । १० घण्टाभ्यः अधिकेभ्यः अनन्तरं सहस्राणि मीलदूरे हुनान्-नगरस्य चाङ्गशा-नगरे घरेलुग्राहकाः एताः समृद्धाः प्रजातयः, सुगन्धितपुष्पाणि च क्रेतुं शक्नुवन्ति स्म ।
hunan xiyue international trading co., ltd. एतेषां पुष्पाणां आयातकः अस्ति कम्पनीयाः "xiyue flowers" ब्राण्ड् प्रथमः अफ्रीकी पुष्पब्राण्डः अस्ति यः yuhua block, changsha district, china (hunan) पायलट् मुक्तव्यापारक्षेत्रे सफलतया इन्क्यूबेशनं कृतवान् अस्ति।
२०२४ तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के हुनान् ज़ियुए इन्टरनेशनल् ट्रेडिंग् कम्पनी लिमिटेड् इत्यस्य प्रमुखः हुआङ्ग जिनान् (दक्षिणे) केन्यादेशस्य नान्युकी-नगरस्य तम्बुजी-पुष्प-फार्म-इत्यत्र पुष्पाणां चयनं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वाङ्ग गुआन्सेन्
"केन्या विश्वप्रसिद्धः पुष्पनिर्माता विश्वस्य महत्त्वपूर्णेषु पुष्पनिर्यातकेषु अन्यतमः अस्ति। केन्यागुलाबः उपभोक्तृभिः गभीररूपेण अनुकूलः भवति यत् तेषां बृहत्पुष्पशिरः, विविधाः प्रकाराः, दीर्घकालं यावत् स्थायित्वयुक्ताः फूलदानसमयः च अस्ति। प्रभारी अस्ति हुआङ्ग जिनान् इत्यनेन उक्तं यत् चीन-आफ्रिका-देशयोः प्रत्यक्ष-उड्डयनस्य वृद्धेः, सीमाशुल्क-निकासी-सुविधायाः च कारणात्, केन्यायाः पुष्पाणि चीनीय-विपण्ये निरन्तरं प्रवेशं कृतवन्तः, येन घरेलु-उपभोक्तृणां जीवने अधिकं रोमांसः वर्धते।
अन्तिमेषु वर्षेषु चीन-आफ्रिका आर्थिक-व्यापार-एक्सपो तथा चीन-आफ्रिका गहन-आर्थिक-व्यापार-सहकार्य-पायलट्-क्षेत्रयोः द्वयोः राष्ट्रिय-मञ्चयोः उपरि अवलम्ब्य हुनान्-आफ्रिका-योः मध्ये द्विपक्षीय-आदान-प्रदानं अधिकाधिकं निकटं जातम्, तथा च सहकार्यस्य परिमाणम् निरन्तरं विस्तारं कृतवान् अस्ति।
२०१९ तः चीन-आफ्रिका आर्थिक-व्यापार-प्रदर्शनी चिरकालात् हुनान्-नगरे स्थिता अस्ति । "कदापि न समाप्तं एक्स्पो" निर्मातुं हुनान् गाओकियाओ मार्केट् इत्यत्र चीन-आफ्रिका आर्थिक-व्यापार-एक्स्पो इत्यस्य स्थायी प्रदर्शनीभवनं अस्ति । अत्र नागरिकाः पर्यटकाः च आफ्रिका-संस्कृतेः विषये ज्ञात्वा आफ्रिका-विशेष-उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, आफ्रिका-देशस्य अद्वितीयं आकर्षणं च अनुभवितुं शक्नुवन्ति ।
स्थायी प्रदर्शनीभवने केन्यामण्डपे "xiyue flowers" इत्यस्य कर्मचारीः आफ्रिकादेशस्य गुलाबस्य क्रमणं कर्तुं व्यस्ताः सन्ति । "गाओकियाओ मार्केट् केन्यायाः पुष्पाणां महत्त्वपूर्णवितरणकेन्द्रेषु अन्यतमम् अस्ति। अस्माकं आयातितपुष्पाणि अत्रतः प्रस्थाय बीजिंग, शङ्घाई, गुआंगझौ इत्यादिनगरेषु प्रेष्यन्ते केन्यादेशे, तस्य आपूर्तिः च चीनदेशस्य १० अधिकनगराणि आच्छादयति ।
एतत् हुनाननगरस्य गाओकियाओ मार्केट् इत्यत्र गृहीतं आफ्रिकादेशस्य पुष्पम् अस्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् सिहान इत्यस्य चित्रम्
चीनदेशे आफ्रिकादेशस्य उच्चगुणवत्तायुक्तानां कृषि-खाद्य-उत्पादानाम् प्रभावस्य अधिकविस्तारार्थं हुनान्-देशः विविधव्यापारस्वरूपाणां अन्वेषणं कुर्वन् अस्ति । अस्मिन् वर्षे जुलैमासे यदा चीनस्य प्रथमः आफ्रिकादेशस्य पुष्पपुनर्निर्यातव्यापारः चाङ्गशानगरे सम्पन्नः तदा केन्यादेशात् "xiyue flowers" इत्यनेन आयातिताः ४०० ताजाः गुलाबाः चाङ्गशानगरे विक्रयणार्थं उज्बेकिस्तानदेशं प्रति पुनः निर्यातिताः।
एतत् आफ्रिका-देशस्य वस्तूनाम् कृते “एण्ट्रेपोट्-व्यापार-बन्दरगाहस्य” निर्माणार्थं हुनान्-महोदयस्य प्रयत्नस्य प्रतिरूपम् अस्ति । यू किङ्ग्, चाङ्गशा हुआंगहुआ हवाई अड्डा सीमाशुल्कस्य उपनिदेशकः, परिचयं कृतवान् यत् अस्मिन् समये, चाङ्गशा हुआंगहुआ हवाई अड्डा सीमाशुल्कः पूर्वमेव हस्तक्षेपं कृतवान् तथा च विशेषतया "हरितचैनलम्" उद्घाटयितुं तथा च अन्ततः घोषणां, बन्दरगाहनिरीक्षणं च साकारं कर्तुं उद्यमैः सह व्यावसायिकगोष्ठीम् आयोजयितुं बहुवारं व्यापारविशेषज्ञान् प्रेषितवान् , प्रमाणपत्रप्रक्रियाकरणं, रसदं च सूचनाप्रवाहसहितं सम्पूर्णप्रक्रिया उद्यमानाम् सुविधां प्रदाति, सीमाशुल्कनिष्कासनसमयं च न्यूनीकरोति ।
"पूर्वं वयं सामान्यव्यापारद्वारा देशे आन्तरिकरूपेण विक्रयं कुर्मः। अस्मिन् समये वयं पुनः निर्यातव्यापारस्य प्रयासं कुर्मः, आशास्महे यत् आफ्रिकादेशेन सह व्यापारे चाङ्गशा इत्यस्य बहुविधलाभानां लाभं गृहीत्वा अधिकदेशेभ्यः क्षेत्रेभ्यः च आफ्रिकापुष्पाणि विक्रेतुं शक्नुमः तथा च त्वरणं कुर्मः आफ्रिकादेशे कम्पनीव्यापारस्य विस्तारः।" हुआङ्ग जिनान् अवदत्।
"एषः आफ्रिका-पुष्पाणां पुनः निर्यातव्यापारस्य प्रथमः परीक्षणः अस्ति। निर्यातस्य विस्तारस्य अन्वेषणस्य अपि एषः नूतनः प्रयासः अस्ति तथा च चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-विकासाय नूतनः मार्गः प्रददाति इति युहुआ-पक्षस्य सचिवः चीनस्य चाङ्गशाक्षेत्रस्य (हुनान) पायलट् मुक्तव्यापारक्षेत्रस्य कार्यसमितिः प्रबन्धनसमितेः निदेशकः लियू यिबियाओ अवदत्।
प्रतिवेदन/प्रतिक्रिया