समाचारं

नूतनप्रधानमन्त्रीपदस्य अभ्यर्थीनां पहिचानाय मैक्रोन् बहुभिः जनाभिः सह मिलति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २ (सिन्हुआ) फ्रांसदेशस्य अन्तःस्थैः मीडियाभिः च ज्ञातं यत् राष्ट्रपतिः इमैनुएल मैक्रोन् नूतनसर्वकारस्य प्रधानमन्त्रीपदस्य उम्मीदवारस्य पुष्टिं कर्तुं समीपे अस्ति, तथा च द्वितीयदिने सम्भाव्यप्रत्याशिद्वयेन सह मिलितुं निश्चितः अस्ति।
२६ जुलै दिनाङ्के फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् उद्घाटनसमारोहे भागं गृहीतवान् । तस्मिन् एव दिने फ्रान्सदेशस्य पेरिस्-नगरे ३३ तमे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहः अभवत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ जिंगरायटर्-पत्रिकायाः ​​प्रथमदिनाङ्के विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् तेषु एकः पूर्वप्रधानमन्त्री बर्नार्ड-काजेनेव् आसीत् । पूर्वराष्ट्रपतिः फ्रांस्वा ओलाण्ड् इत्यनेन सह समाजवादीदलस्य सदस्यः आसीत् काजेनेवः वर्षद्वयात् पूर्वं समाजवादीदलस्य सुदूरवामपक्षीयदलेन फ्रांस् इन्डिगो इत्यनेन सह वर्धमानस्य सामीप्यस्य विरोधे पारम्परिकवामपक्षीयदलात् विच्छिन्नः अभवत्
अद्यैव जनमतं काजेनेव् इत्यस्य विषये आशावादी अस्ति, यतः सः नूतनप्रधानमन्त्रीरूपेण कार्यं कर्तुं सर्वाधिकं सम्भाव्यमानेषु अभ्यर्थिषु अन्यतमः इति मन्यते।
२०१७ तमस्य वर्षस्य फेब्रुवरी-मासस्य १३ दिनाङ्के जर्मनी-देशस्य राजधानी बर्लिन-नगरे तत्कालीनः फ्रांस-देशस्य प्रधानमन्त्री काजेनेव् पत्रकारसम्मेलने भागं गृहीतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शान युकीफ्रांसदेशस्य ले फिगारो, ले पेरिसियन इत्येतयोः वृत्तपत्रयोः समाचारानुसारं प्रधानमन्त्रिपदस्य अन्यः सम्भाव्यः उम्मीदवारः जेवियर बर्ट्रैण्ड् अस्ति, यः हाउट्स्-डी-फ्रांस्-क्षेत्रस्य संसदस्य वर्तमानः अध्यक्षः अस्ति सः पारम्परिकदक्षिणपक्षीय-रिपब्लिकन्-दलस्य अस्ति, सः तावत् लोकप्रियः नास्ति यथा काजेट् जनमतेन। बर्ट्रैण्ड् अपि मैक्रोन् इत्यनेन सह मिलति।
मैक्रों द्वितीयदिने वामदक्षिणशिबिरयोः पूर्वराष्ट्रपतिना ओलाण्डे, निकोलस् सार्कोजी च सह मिलति। काजेनेव् २०१६ तमस्य वर्षस्य डिसेम्बर्-मासात् २०१७ तमस्य वर्षस्य मे-मासपर्यन्तं ओलाण्ड्-प्रशासनस्य अन्ते प्रधानमन्त्रीरूपेण कार्यं कृतवान्, त्रिवारं च सर्वकारीयमन्त्रीरूपेण कार्यं कृतवान् । बर्ट्रैण्ड् सार्कोजी-सर्वकारे मन्त्रीरूपेण कार्यं कृतवान् ।
मैक्रोनस्य एन्नाहडा-पक्षस्य नेतृत्वे "टूगेदर" इति केन्द्रवादीगठबन्धनः जूनमासे यूरोपीयसंसदनिर्वाचने सुदूरदक्षिणपक्षीयराष्ट्रीयसभायां पराजितः अभवत् । तदनन्तरं मैक्रों राष्ट्रियसभायाः विघटनस्य, शीघ्रनिर्वाचनस्य च घोषणां कृतवान् ।
जूनमासस्य अन्ते जुलैमासस्य आरम्भपर्यन्तं राष्ट्रियसभानिर्वाचने वामपक्षीयदलगठबन्धनः "नवलोकप्रियमोर्चा" ५७७ सीटयुक्ते राष्ट्रियसभायाः १८० तः अधिकानि आसनानि प्राप्तवान्, प्रथमस्थानं प्राप्तवान्, परन्तु तस्य आर्धाधिकं सीटं न प्राप्तवान् the votes.प्रधानमन्त्रीपदस्य उम्मीदवारः तस्य अनुशंसिताः तदनन्तरं नीतयः च संसदं सुचारुतया पारिताः भविष्यन्ति इति सुनिश्चितं कर्तुं अन्यदलैः सह मिलित्वा सर्वकारस्य निर्माणं करणीयम्। "एकत्र" आसनसङ्ख्यायाः दृष्ट्या द्वितीयस्थानं प्राप्नोति, राष्ट्रियगठबन्धनं तस्य कतिपये रिपब्लिकनसहयोगिनः च तृतीयस्थाने सन्ति ।
राष्ट्रियसभायाः निर्वाचनात् प्रायः मासद्वयं व्यतीतम् अस्ति । मैक्रोन् अगस्तमासस्य २६ दिनाङ्कस्य सायंकाले एकं वक्तव्यं प्रकाशितवान् यत् सः "नवलोकमोर्चा" इत्यस्य नेतृत्वे सर्वकारस्य नियुक्तिं न करिष्यति यतोहि तस्य शासनेन फ्रान्सदेशस्य "संस्थागतस्थिरतायाः" कृते खतरा भविष्यति
रायटर्-पत्रिकायाः ​​अनुसारं कार्यभारं स्वीकृत्य नूतनप्रधानमन्त्री सुधारपरिहारस्य प्रचारस्य, २०२५ वित्तवर्षस्य बजटस्य कृते राष्ट्रियसभायाः अनुमोदनं प्राप्तुं च कठिनं कार्यं सम्मुखीकुर्वति।
यूरोपीयआयोगः, बन्धकविपणयः च फ्रान्सदेशे स्वस्य घातस्य कटौतीं कर्तुं दबावं ददति। फ्रांसदेशस्य संविधानानुसारं नूतनसर्वकारस्य कार्यभारप्राप्तेः अनन्तरं फ्रान्सदेशे राजनैतिकगतरोधः निरन्तरं भवति चेदपि आगामिवर्षस्य जुलैमासपर्यन्तं संसदं विघटयितुं नूतननिर्वाचनं कर्तुं च मैक्रोनस्य अधिकारः न भविष्यति। (समुद्रं)
प्रतिवेदन/प्रतिक्रिया