समाचारं

चीनदेशेन जलवायुपरिवर्तनविषये दक्षिणदक्षिणसहकार्यस्य विषये १७ आफ्रिकादेशैः सह सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य प्रेस-केन्द्रे प्रथमं वृत्तान्तं कृतम् । पारिस्थितिकीपर्यावरणमन्त्रालयस्य विदेशसहकारविनिमयकेन्द्रस्य उपनिदेशकः ली योङ्गहोङ्गः जलवायुपरिवर्तनस्य निवारणे चीन-आफ्रिका-सहकार्यस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्।
मोरक्कोदेशस्य समाचारसंस्थायाः एकः संवाददाता जलवायुपरिवर्तनविषये चीन-आफ्रिका-सहकार्यस्य विषये पृष्टवान्, सः अवदत् यत् चीन-आफ्रिका-देशौ जलवायुपरिवर्तनस्य विषये महत् ध्यानं ददति इति। चीन-आफ्रिका-सहकार-मञ्चस्य अन्तिमे मन्त्रि-समागमे जलवायु-परिवर्तनस्य निवारणे सहकार्यस्य चीन-आफ्रिका-घोषणा स्वीकृता, अस्मिन् क्षेत्रे पक्षद्वयस्य सहकार्यस्य विषये भवान् अस्मान् वक्तुं शक्नोति वा? आफ्रिकादेशे जलवायुपरिवर्तनस्य प्रभावं न्यूनीकर्तुं मोरक्को-चीनयोः सहकार्यस्य सम्भावनाः काः सन्ति?
ली योङ्गहोङ्ग् इत्यनेन उक्तं यत् जलवायुपरिवर्तनं मानवजातेः समक्षं साधारणं आव्हानं वर्तते, तस्य निवारणाय विश्वस्य सर्वेषां देशानाम् एकत्र कार्यं करणीयम् इति। चीनदेशः आफ्रिकादेशाः च जलवायुपरिवर्तनेन प्रभाविताः सन्ति, जलवायुपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां ददति च । जलवायुपरिवर्तनस्य निवारणे सहकार्यस्य चीन-आफ्रिका-घोषणायां नूतनयुगे जलवायुपरिवर्तनस्य सम्बोधनाय चीन-आफ्रिका-देशस्य सामरिकसाझेदारीस्थापनस्य, जलवायुपरिवर्तनस्य निवारणाय चीन-आफ्रिका-देशस्य विशेषकार्ययोजनायाः आरम्भस्य च निर्णयः कृतः एतावता चीनदेशेन जलवायुपरिवर्तनविषये दक्षिणदक्षिणसहकार्यस्य विषये १९ सम्झौतापत्रेषु हस्ताक्षरं कृतम् अस्ति १७ आफ्रिकादेशैः सह ।
सः परिचयं दत्तवान् यत् न्यूनकार्बनप्रदर्शनक्षेत्रनिर्माणस्य दृष्ट्या चीनदेशः सेशेल्स् च जलवायुपरिवर्तनस्य सम्बोधने दक्षिणदक्षिणसहकार्यार्थं न्यूनकार्बनप्रदर्शनक्षेत्रनिर्माणविषये सहमतिपत्रे हस्ताक्षरं कृतवन्तौ, नाइजीरियादेशेन सह सहकार्यस्य अध्ययनं प्रवर्धयति च तथा अन्येषु देशेषु न्यूनकार्बनप्रदर्शनक्षेत्राणां निर्माणार्थम्।
ली योङ्गहोङ्ग् इत्यनेन परिचयः कृतः यत् वर्तमानकाले जलवायुपरिवर्तनस्य क्षेत्रे आफ्रिकादेशेभ्यः ४०० तः अधिकाः अधिकारिणः, विशेषज्ञाः, तकनीकिणः च चीनदेशम् आगताः अथवा जलवायुपरिवर्तनस्य विषये दक्षिण-दक्षिणसहकार्यस्य क्षमतानिर्माणप्रशिक्षणे भागं ग्रहीतुं ऑनलाइन-रूपेण भागं गृहीतवन्तः।
सितम्बर २०२३ तमे वर्षे चीनदेशेन जलवायुपरिवर्तनसहकार्यस्य कृते "आफ्रिका लाइटबेल्ट्" परियोजनायाः कार्यान्वयनस्य प्रस्तावः कृतः यत् परियोजना "सामग्रीसहायता, आदानप्रदानं, संवादं, संयुक्तसंशोधनं, स्वच्छ ऊर्जाविकासं च प्रवर्धयितुं सहकार्यस्य आवश्यकतां प्रवर्धयितुं केन्द्रीक्रियते तथा क्षमतानिर्माणम्" , चीन-आफ्रिका-प्रकाश-विद्युत्-संसाधन-अनुप्रयोग-सहकार-प्रदर्शन-क्षेत्रं निर्मातुं प्रासंगिक-आफ्रिका-देशेषु कठिन-विद्युत्-उपयोगस्य समस्यायाः समाधानं कर्तुं सहायतां कर्तुं चीनदेशेन जलवायुपरिवर्तनविषये दक्षिणदक्षिणसहकार्यार्थं विशेषप्रशिक्षणपाठ्यक्रमस्य "आफ्रिका लाइटबेल्ट्" इत्यस्य माध्यमेन जलवायुपरिवर्तनसम्बद्धप्रतिभानां प्रतिक्रियां दातुं आफ्रिकादेशानां क्षमतायां सुधारः अपि कृतः। भविष्ये चीनदेशः जलवायुपरिवर्तनस्य सम्बोधनस्य क्षेत्रे आफ्रिकादेशैः सह व्यापकसमन्वयं सहकार्यं च अधिकं सुदृढं कर्तुं, जलवायुपरिवर्तनस्य सम्बोधनस्य क्षमतायां संयुक्तरूपेण सुधारं कर्तुं, वैश्विकजलवायुशासनव्यवस्थायाः निर्माणे अधिकसकारात्मकशक्तिं प्रविष्टुं च इच्छति यत् न्यायपूर्णं भवति, युक्तियुक्तं, सहकारीं च विजय-विजयं च।
चीन-मोरक्को-देशयोः जलवायुपरिवर्तनसहकार्यस्य विषये ली योङ्गहोङ्ग् इत्यनेन उक्तं यत् चीन-मोरक्को-देशयोः विकासशीलदेशाः सन्ति, जलवायुपरिवर्तनविषयेषु तेषां स्थितिः समाना अस्ति, तेषां समूहः ७७, चीन-इत्यादीनां मञ्चानां माध्यमेन समन्वयः सहकार्यं च निर्वाहितम्, प्रभावीरूपेण च रक्षणं कृतम् | विकासशीलदेशानां साधारणहितं .
सः अवदत् यत् चीनदेशः मोरक्कोदेशेन सह संचारं समन्वयं च निरन्तरं सुदृढं कर्तुं इच्छति, बहुपक्षीयतायाः रक्षणार्थं, संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनस्य रूपरेखासम्मेलनस्य लक्ष्याणां, सिद्धान्तानां, संस्थागतव्यवस्थानां च पालनार्थं, तस्य पेरिससम्झौतेः, तथा विकासशीलदेशानां हितस्य रक्षणं , पेरिस-सम्झौतेः व्यापकं प्रभावी च कार्यान्वयनम् प्रवर्धयितुं जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायां सकारात्मकं योगदानं दातुं च मिलित्वा कार्यं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया