समाचारं

ताइवानस्य गुण्डः झाङ्ग आन्ले : एकः व्यक्तिः सम्पूर्णं ताइवानं हलचलं कृत्वा शान्तिपूर्णपुनर्मिलने महत् योगदानं दत्तवान्।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पूर्णे एशियादेशे लोकप्रियं "यंग एण्ड् डेन्जरस्" इति चलच्चित्रं १९८० तमे दशके बहवः युवानः अवगतवन्तः यत् पाताललोकः किम्, गणाः किम् इति । यंग एण्ड् डेन्जरस् इति टीवी-मालायां वेषभूषाणां अनुकरणाय असंख्य-किशोर-वर्गान् आकर्षितवान् । तथापि अद्य वयं यस्य पात्रस्य विषये वक्तुं गच्छामः सः वास्तविकः गुण्डः एव । ताङ्गसूटं, रिम्लेसचक्षुषः, धूसरकेशाः, सुरुचिपूर्णस्वभावः च धारयन् सः विश्वविद्यालयस्य प्राध्यापकस्य सदृशः एव दृश्यते । परन्तु तस्य पुरतः यः पुरुषः अस्ति सः ताइवानदेशस्य प्रसिद्धः गुण्डः झाङ्ग आन्ले इति कः चिन्तयिष्यति स्म । यद्यपि झाङ्ग आन्ले एकः गुण्डः अस्ति तथापि सः देशभक्तः अपि अस्ति यः ताइवान-जलसन्धिस्य द्वयोः पक्षयोः पुनः एकीकरणाय महतीं प्रयत्नम् अकरोत् । ताइवानदेशे झाङ्ग आन्ले इत्यनेन "ताइवानस्वतन्त्रता"सैनिकानाम्, त्साई इङ्ग्-वेन्-सर्वकारस्य च मुक्तविरोधाय स्वस्य समूहस्य नेतृत्वमपि कृतम् । तदनन्तरं अस्य गुण्डस्य पौराणिकं जीवनं अवलोकयामः।

पाताललोके भ्रमन्तः जीवनं उल्टावस्थायां जातम्। उभौ अपि महान् बुद्धिमान् आस्ताम् । विवाहं कृत्वा ते कार्यं कर्तुं शीआन्-नगरम् आगतवन्तः । तस्मिन् समये तौ द्वौ अपि पत्रकारितायां कार्यं कुर्वन्तौ आस्ताम् । पश्चात् जापानविरोधियुद्धस्य विजयानन्तरं दम्पती कार्यं कर्तुं नानजिङ्ग्-नगरम् आगतः । १९४८ तमे वर्षे झाङ्ग आन्ले इत्यस्य जन्म अभवत् । तस्मिन् समये झाङ्ग आन्ले इत्यस्य मातापितरौ यत्र कार्यं कुर्वन्ति स्म तत् कुओमिन्टाङ्ग इत्यस्य आसीत् । मुक्तियुद्धस्य प्रारम्भानन्तरं झाङ्ग आन्ले इत्यस्य परिवारः कुओमिन्ताङ्ग-सेनायाः सह ताइवानदेशम् आगत्य ततः परं ताइवानदेशे निवसति स्म । यतः झाङ्ग आन्ले इत्यस्य मातापितरौ महान् बुद्धिजीवी आस्ताम्, तस्मात् ताइवानदेशम् आगत्य तौ विश्वविद्यालये अध्यापनकार्यं प्रविष्टवन्तौ । झाङ्ग आन्ले इत्यस्य जन्म एतादृशे विद्वान् परिवारे अभवत् । सः बाल्यकालात् एव मातापितृभिः अतीव प्रभावितः अस्ति । यदा सः अतितरुणः आसीत् तदा सः प्राचीनचीन-इतिहासस्य चीनीयकाव्यस्य च केषाञ्चन पुस्तकानां सम्पर्कं कर्तुं आरब्धवान् ।

बाल्ये तस्य मातापितरौ बहुधा तस्मै प्राचीनचीन-इतिहासस्य, चीन-साहित्यस्य च विषये कथयन्ति स्म । झाङ्ग आन्ले बाल्यकालात् एव चीन-इतिहासस्य विषये अतीव रुचिं लभते । बाल्यकालात् एव कलासाहित्ययोः उत्कृष्टतां प्राप्तस्य झाङ्ग आन्ले इत्यस्य भविष्यं निश्चितरूपेण उज्ज्वलं भविष्यति यदि सः उच्चशिक्षायां सफलतया प्रवेशं कर्तुं, परीक्षां उत्तीर्णं कर्तुं, विदेशे अध्ययनं कर्तुं च शक्नोति। परन्तु कनिष्ठ उच्चविद्यालये प्रवेशानन्तरं तस्य जीवनदिशा परिवर्तनं प्रारब्धम् । कनिष्ठ उच्चविद्यालये प्रवेशानन्तरं झाङ्ग आन्ले इत्यस्य गृहं विद्यालयात् दूरम् आसीत् । समीपे गृहं गन्तुं शक्नुवन् झाङ्ग आन्ले कतिपयानि लघुमार्गाणि चिनोति स्म येषु सः प्रायः न गच्छति स्म । यावत् सः एतेषु लघुमार्गेषु गच्छति स्म तावत् सः गृहस्य बहु समीपे एव स्यात् । एकस्मिन् दिने मध्याह्ने झाङ्ग आन्ले यथासाधारणं एकेन गल्ल्याः माध्यमेन गृहं गतः । सः अप्रत्याशितरूपेण समाजस्य युवानां समूहस्य साक्षात्कारं कृतवान् ये तं परितः आसन् । समाजस्य एते युवानः तस्मात् किञ्चित् रक्षणधनं गृह्णन्ति इति निष्पन्नम् ।

तस्मिन् समये झाङ्ग आन्ले गृहे स्वस्य बटुकं विस्मृतवान् अतः तस्य उपरि एकं पैसा अपि नासीत् । एते युवानः बहुकालं यावत् अन्वेषितवन्तः, परन्तु एकं पैसां अपि न प्राप्नुवन् । ते क्रुद्धाः भूत्वा झाङ्ग आन्ले इत्यनेन सार्वजनिकरूपेण स्वस्य प्यान्ट् उद्धर्तुं पृष्टवन्तः । शि के हन्तुं न शक्यते। एतेन झाङ्ग आन्ले सर्वथा क्लिष्टः अभवत् । सः अग्रे त्वरितम् आगत्य पुरुषैः सह संघर्षं कृतवान् । परन्तु सः कथं एतत् जनसमूहम् एकः एव पराजयितुं शक्नोति स्म ? अचिरेण सः पृष्ठतः पतितः, एकः एव प्रहारः कृतः । यदा झाङ्ग आन्ले एकान्तवासः असहायः च आसीत्, तस्य मुखं क्षतविक्षतैः आच्छादितम् आसीत्, तदा संयोगेन अनेके युवानः अतीत्य स्थितिं दृष्टवन्तः, अतः ते साहाय्यार्थं अग्रे गतवन्तः समाजस्य एते युवानः चत्वारि पञ्च वा युवानः दृष्टवन्तः, ये सर्वे बलवन्तः, बलिष्ठाः च आसन्, तेषां सर्वशरीरे अजगर-फीनिक्स-गोदनानि आसन् स्वाभाविकतया ते तान् सहजतया उत्तेजितुं न साहसं कृतवन्तः अतः ते क्रमेण विकीर्णाः अभवन् ।

झाङ्ग आन्ले तस्मात् बहु ज्येष्ठाः न बृहद्भ्रातृन् अवलोक्य तस्य साहाय्यं कृतवान् । सः कृतज्ञः सन् युवकस्य धन्यवादं दातुं उत्तिष्ठति स्म। झाङ्ग आन्ले तदा न जानाति स्म यत् ये भ्रातरः तस्य साहाय्यं कृतवन्तः ते वस्तुतः स्थानीयगणस्य सदस्याः सन्ति इति । ततः परं सः प्रायः एतैः गुण्डैः सह क्रीडति स्म, एतेषां गुण्डानां सदस्याः अपि तं तेषां सह क्रीडितुं नेतुम् रोचन्ते स्म । एते गिरोहस्य सदस्याः दृष्टवन्तः यत् झाङ्ग आन्ले अल्पवयसि अपि अतीव निष्ठावान् आसीत्, कालान्तरे ते तं भ्रातरं मन्यन्ते स्म । परन्तु तस्मिन् समये झाङ्ग आन्ले अद्यापि युवा एव आसीत्, एते जनाः तम् एकस्मिन् गिरोहे सम्मिलितुं न अनुमन्यन्ते स्म । झाङ्ग आन्ले इत्यस्य कनिष्ठ उच्चविद्यालयस्य सम्पूर्णे जीवने कोऽपि तं उत्तेजितुं साहसं न कृतवान् । सः विद्यालये प्रसिद्धः "बॉस्" अभवत् । अनेके छात्राः जानन्ति यत् तस्य पृष्ठभूमिः दृढः अस्ति, सः च गिरोहस्य सदस्यः अस्ति ।

एकस्मिन् गिरोहे सम्मिलितः भूत्वा गिरोहस्य प्रमुखः भवन्तु उच्चविद्यालये प्रवेशं कृत्वा झाङ्ग आन्ले स्वभ्रातृणां साहाय्येन ताइवानदेशे प्रसिद्धे "बांससङ्घस्य गिरोहे" सम्मिलितवान् । ततः परं झाङ्ग आन्ले पूर्णतया गिरोहसङ्गठने सम्मिलितः । परन्तु सः यद्यपि गण्डे सम्मिलितः अभवत् तथापि तस्य अध्ययनस्य प्रभावः न अभवत् । अद्यापि तस्य ग्रेड्स् अतीव उत्तमाः सन्ति, सः अद्यापि विद्यालये उत्तमानाम् मध्ये अस्ति। गणस्य मध्ये झाङ्ग आन्ले न स्थगितवान् । सः कोऽपि न भवितुम् इच्छति, सः केषुचित् गिरोहकार्यक्रमेषु भागं गृह्णीयात्। यतः सः युद्धं कर्तुं साहसं कृतवान्, उग्रभावेन च जातः, क्रमेण गणस्य कोऽपि तं अवहेलितुं न साहसं कृतवान्, तस्य गणस्य स्थितिः क्रमेण बहु सुधरति स्म "श्वेतवृकः" इति तस्य नाम वेणुसमूहे अस्ति । संयुक्तगणस्य उपाधिः ।

यद्यपि झाङ्ग आन्ले अतीव सुरुचिपूर्णं दृश्यते तथापि तस्य वधक्षमता सुरुचिपूर्णं विना किमपि नास्ति । वेणुसङ्घसङ्घस्य क्रियाकलापस्य समये सः सैन्यपुलिसदलस्य घातं कृत्वा एकवर्षस्य कारावासस्य दण्डं प्राप्नोत् । तस्मिन् समये तस्य मातापितरौ विश्वासं कर्तुं न शक्तवन्तौ यत् तेषां पुत्रः, यः सर्वदा चरित्रे, शैक्षणिके च उत्तमः आसीत्, सः वस्तुतः एकस्मिन् गिरोहे सम्मिलितः, सैन्यपुलिसदलस्य अपि चोटं कृतवान् तस्य मातापितरौ बहुधा चिन्तितवन्तौ, झाङ्ग-अन्ले-इत्यस्य जमानत-निर्धारणाय बहु-सम्बन्धेषु अवलम्बितवन्तौ, तत्क्षणमेव तं अन्यस्मिन् विद्यालये स्थानान्तरितवन्तौ, केवलं तं गिरोह-सङ्गठनात् बहिः आनेतुं परन्तु परिवारः कुत्रापि न गतः, झाङ्ग आन्ले सर्वदा गिरोहेण सह सम्बद्धः भवितुं, गिरोहस्य कार्येषु भागं ग्रहीतुं च समर्थः आसीत् । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा झाङ्ग आन्ले ताइवानदेशस्य ताम्काङ्गविश्वविद्यालयस्य इतिहासविभागे प्रवेशं प्राप्तवान् । सः इतिहासस्य प्रमुखः सर्वदा रोचते स्म, अन्ततः तस्य इच्छां प्राप्तवान् ।

महाविद्यालयं गमनात् पूर्वं झाङ्ग-अन्ले-महोदयस्य मातापितरौ तस्य सह सर्वाम् रात्रौ वार्तालापं कृतवन्तौ, आशां कुर्वन्तौ यत् सः गणं त्यक्त्वा किञ्चित् वैधं कार्यं कर्तुं शक्नोति इति । तस्य मातापितरौ इतिहासं रोचते इति ज्ञात्वा भविष्ये सः शिक्षकः, विद्वान्, इतिहाससंशोधनं वा भविष्यति इति आशां कुर्वन्ति स्म । सरलतया वक्तुं शक्यते यत् गिरोहस्य सदस्यत्वात् किमपि श्रेयस्करम् अस्ति। मातापितृणां कठिनदबावस्य कारणात् झाङ्ग आन्ले इत्यनेन "बांससङ्घस्य गिरोहं" त्यक्तुं विकल्पः कर्तव्यः आसीत्, अतः झाङ्ग आन्ले महाविद्यालयं गमनात् पूर्वं गिरोहसङ्गठनं त्यक्तवान् विश्वविद्यालयपरिसरं प्रविष्ट्वा झाङ्ग आन्ले प्रतिदिनं पुस्तकालये एव यापयति स्म, यतः तस्य पठनार्थं प्राचीनचीन-इतिहास-पुस्तकानि बहुसंख्याकाः आसन् । अपि च, पुस्तकालये मुख्यभूमिविषये बहवः पुस्तकानि सन्ति, एतेभ्यः पुस्तकेभ्यः झाङ्ग आन्ले मुख्यभूमिविषये ज्ञातुं शक्नोति ।

पूर्वं मम मातापितृमुखात् एव मुख्यभूमिविषये ज्ञातुं शक्यते स्म, परन्तु अधुना पुस्तकालये मुख्यभूमिविषये ज्ञातुं अधिकं सुलभं व्यापकं च भवति झाङ्ग आन्ले प्रतिदिनं पुस्तकालये समयं यापयति, तस्य महाविद्यालयजीवनम् एतावत् साधारणं भविष्यति इति चिन्तयन्, परन्तु सर्वदा विषयाः प्रतिकूलाः भवन्ति । तस्मिन् समये ताइवानदेशः गिरोहैः परिपूर्णः आसीत्, विश्वविद्यालयपरिसराः अपि अपवादाः न आसन् । एतेषां महाविद्यालयस्य छात्राणां समर्थनं अद्यापि विभिन्नसमूहानां सदस्यैः क्रियते । झाङ्ग आन्ले सर्वदा एव एकः व्यक्तिः आसीत् यः मां अन्येषां च आक्षेपं न करोति, परन्तु यदा सः अन्यविभागानाम् छात्रान् मिलति ये गुण्डैः समर्थिताः सन्ति तदा झाङ्ग आन्ले विपत्तौ न बिभेति। अन्यविभागस्य छात्रैः सह विग्रहस्य अनन्तरं झाङ्ग आन्ले तान् सहपाठिनां घोरं दण्डं दत्तवान् ये तस्य उत्पीडनं कर्तुं प्रयतन्ते स्म ।

परन्तु तस्य शान्तिपूर्णं जीवनं भग्नम् अभवत् । जनाः प्रायः विद्यालये झाङ्ग-अन्ले-इत्यस्य कृते कष्टं कुर्वन्ति, न केवलं विद्यालये, अपितु विद्यालयात् बहिः अपि । अनेकाः गुप्तहानिः अभवन् झाङ्ग-अन्ले इत्यस्य "वेणुसङ्घ-समूहे" पुनः आगत्य विद्यालये एव स्वस्य परिचयं उजागरयितुं अन्यः विकल्पः नासीत् । इदानीं यदा तस्य "वेणुसङ्घ-दलस्य" समर्थनं प्राप्तम्, एते जनाः तं अन्वेष्टुं साहसं न कुर्वन्ति । सः विपत्तौ अस्ति। "वेणुगठबन्धने" प्रत्यागमनस्य शीघ्रमेव "वेणुगठबन्धनस्य" कष्टानि अभवन् । मालिकः गृहीतः, कारागारे च स्थापितः, येन सम्पूर्णः गिरोहः अनायकः अभवत् । "बांससङ्घस्य गिरोहस्य" सदस्याः सम्पूर्णस्य "बांससङ्घस्य गिरोहस्य" नेतृत्वार्थं झाङ्ग आन्ले इत्यस्य प्रमुखत्वेन निर्वाचितवन्तः । झाङ्ग आन्ले प्रथमं एतत् महत्त्वपूर्णं कार्यं स्वीकुर्वितुं न इच्छति स्म, आंशिकरूपेण मातापितृणां कारणात्, अंशतः च तस्य आदर्शाः महत्त्वाकांक्षाः च अधिकाः आसन् । परन्तु तस्य निष्ठायाः कारणात् सः अन्ततः "बैम्बू यूनियन गैङ्ग" इत्यस्य कार्यभारं स्वीकृत्य ततः परं गिरोहस्य नेता अभवत् । "बांससङ्घस्य गिरोहस्य" प्रमुखः ।

एकः बृहत् मालिकः अभवत् परन्तु तदपि मुख्यभूमिचीनस्य चिन्ताम् अकरोत् । सः गणस्य सदस्यान् अश्लीलचित्रं, द्यूतं, मादकद्रव्याणि च सम्बद्धं किमपि व्यापारं कर्तुं न अनुमन्यते स्म । गणानाम् अन्तः युद्धं न भवति । अचिरेण एव "वेणुगठबन्धनस्य" व्यापारः सम्यक् मार्गे आसीत् । झाङ्ग एन्ले इत्यस्य नेतृत्वे एते गिरोहस्य सदस्याः अन्ततः युद्धस्य, वधस्य च जीवनं न जीवितुं शक्नुवन्ति, अन्ते च स्थिरं जीवनं जीवितुं शक्नुवन्ति । अस्य गिरोहस्य बहवः सदस्याः झाङ्ग-अन्ले-इत्यस्य दृढतया समर्थनं कृतवन्तः, परन्तु तस्य गिरोहस्य अनेके नेतारः झाङ्ग-अन्ले-इत्यस्य सुधारणेन असन्तुष्टाः आसन् यतोहि झाङ्ग-अन्ले-इत्यस्य सुधारणेन एतेषां नेतारणाम् हितं प्रत्यक्षतया प्रभावितम्

ते सर्वदा अश्लीलचित्रं, द्यूतं, मादकद्रव्याणि च अवलम्ब्य लाभं प्राप्नुवन्ति । इदानीं यदा "bamboo union gang" इत्यस्य सुधारः कृतः तदा सर्वे व्यापाराः पुनः मार्गे सन्ति, ते धनं प्राप्तुं न शक्नुवन्ति। एते नेतारः स्वाभाविकतया झाङ्ग आन्ले इत्यस्य विषये असन्तुष्टाः आसन् । ते प्रायः क्लेशं जनयन्ति, आन्तरिकयुद्धं च कुर्वन्ति । तेषां उद्देश्यं झाङ्ग-अन्ले-इत्येतत् पतनं कृत्वा "बेम्बू-सङ्घ-समूहस्य" प्रभारं स्वीकुर्वन्तु इति । झाङ्ग आन्ले प्रारम्भे एतेषां नेतारणाम् मनः परिवर्तयितुम् इच्छति स्म, तेषां कृते एतादृशान् सुधारान् स्वीकुर्वन्तु इति । परन्तु कतिपयवर्षेभ्यः परिश्रमस्य अनन्तरं सः अवगच्छत् यत् एतेषां जनानां स्वभावं सर्वथा परिवर्तयितुं न शक्यते । यद्यपि सः कतिपयवर्षेभ्यः "वेणुसङ्घसमूहस्य" ज्येष्ठः भ्राता अस्ति तथापि तस्य जीवनं सर्वथा सुखदं नास्ति । "वेणुसङ्घ-दलस्य" सहस्राणि जनानां आजीविकायाः ​​कृते सः स्नातकपदवीं अपि स्थगितवान् । झाङ्ग आन्ले इत्यनेन एतस्य विषये पश्चातापः कृतः ।

इदानीं यदा "वेणुगठबन्धन-समूहः" सम्यक् मार्गे अस्ति, तस्य अपि स्वकीयाः आदर्शाः महत्त्वाकांक्षाः च सन्ति ये अद्यापि न साकाराः, अतः विदां कर्तुं समयः अस्ति, अतः झाङ्ग-अन्ले "वेणु-गठबन्धन-समूहस्य" प्रमुखत्वेन राजीनामा दत्तवान् "" । ". सः विश्वविद्यालयस्य घोषणायाम् अमेरिकादेशे अध्ययनस्य विषये सूचनां दृष्टवान्। अमेरिकादेशे अध्ययनं कुर्वन्तः बहवः छात्राः निर्माणे भागं ग्रहीतुं मातृभूमिं प्रति प्रत्यागतवन्तः। एतत् दृष्ट्वा झाङ्ग आन्ले हृदये आशां प्रज्वलितवान्। सः सर्वदा पुनरागन्तुं इच्छति स्म बाल्यकालात् एव मुख्यभूमिः, मुख्यभूमिं प्रति सदैव आकांक्षति स्म, अधुना मुख्यभूमिं प्रति पुनरागमनस्य एतादृशः अवसरः आसीत्, तस्मात् सः तत्क्षणमेव अमेरिकादेशे अध्ययनार्थं पञ्जीकरणं कृतवान् कतिपयदिनानि, अहं अमेरिकादेशे अध्ययनार्थं विमानं आरुह्य।

विमाने झाङ्ग आन्ले अतीव उत्साहितः आसीत् । विदेशे अध्ययनं कृत्वा सः "अमेरिकनछात्रः" इति रूपेण निर्माणकार्यं कर्तुं स्वमातृभूमिं प्रति प्रत्यागन्तुं शक्नोति । सः अन्ते स्वस्य आदर्शस्य एकं पदं समीपं गच्छति। अमेरिकादेशम् आगत्य यदा झाङ्ग-अन्ले-इत्यनेन अमेरिकन-प्रोफेसरं पृष्टं यत् सः महाविद्यालय-साक्षात्कारे किमर्थं अमेरिका-देशे अध्ययनार्थं गतः इति तदा सः अमेरिकन-प्रोफेसरं गर्वेण अवदत् यत् अध्ययनं सम्पन्नं कृत्वा सः स्वमातृभूमिं गत्वा अध्ययनं निरन्तरं करिष्यति इति . निर्माणे भाग लें। अमेरिकनः प्राध्यापकः तस्य निष्कपटतायाः कारणात् भावविह्वलः अभवत्, अन्ततः झाङ्ग-अन्ले इत्यस्य स्टैन्फोर्ड-विश्वविद्यालये अध्ययनार्थं अनुशंसितवान् । यदा सः अमेरिकादेशे अध्ययनं कुर्वन् आसीत् तदा दिवसाः झाङ्ग आन्ले इत्यस्य सर्वाधिकं सुखदः समयः आसीत् । सः अमेरिकादेशे भोजनालयं उद्घाटितवान्, अस्मात् भोजनालयात् प्राप्तं आयं अमेरिकादेशे अध्ययनार्थं पर्याप्तम् आसीत् ।

यद्यपि सः भौतिकरूपेण गङ्गवर्षेषु इव धनिकः नास्ति तथापि झाङ्ग आन्ले इत्यस्य दृष्ट्या मनःशान्तिपूर्वकं अध्ययनं अध्ययनं च कर्तुं शक्नुवन् तस्य स्वप्नजीवनम् अस्ति सः अतीव कठिनतया पठति, तस्य ग्रेड् अद्यापि अमेरिकादेशे सर्वोत्तमेषु अस्ति । एतेन झाङ्ग आन्ले एकस्मिन् दिने मुख्यभूमिं प्रति प्रत्यागत्य स्वेन ज्ञातं ज्ञानं मातृभूमिनिर्माणाय समर्पयितुं अधिकं उत्सुकः भवति

कारागारं गतः तस्य चीनदेशं प्रति प्रत्यागमनस्य स्वप्नः भग्नः अभवत् यत् तस्य शान्तिपूर्णजीवनं दीर्घकालं न स्थास्यति ततः पूर्वं सः "जियांग्नान्-प्रकरणे" सम्मिलितः भविष्यति । अमेरिकादेशे अमेरिकनपुलिसद्वारा झाङ्ग आन्ले इत्यस्य फ्रेमः कृत्वा दशवर्षस्य कारावासस्य दण्डः दत्तः । एतादृशेन आघातेन झाङ्ग आन्ले इत्यस्य सर्वाणि आदर्शानि आशाश्च तत्क्षणमेव निर्वाचितानि । आदर्शमहत्वाकांक्षायुक्तस्य युवकस्य कृते दशवर्षस्य अर्थः अस्ति यत् तस्य जीवनस्य उत्तमाः वर्षाणि अन्धकारे निरुद्धानि भविष्यन्ति । कोष्ठेषु । दीर्घकालं यावत् मौनम् अभवत् ततः क्रमेण झाङ्ग आन्ले पुनः आशां प्राप्तवान् । सः एवं मौनं कर्तुं न अनुमन्यते स्म। दशवर्षेभ्यः अनन्तरं सः अद्यापि मुख्यभूमिं प्रति आगन्तुं शक्नोति, परन्तु मुख्यभूमिसहितं तस्य समयः विस्तारितः भविष्यति ।

कारागारे झाङ्ग आन्ले अध्ययनं निरन्तरं कुर्वन् आसीत् । सः अनेकेषां समानविचारधारिणां कैदिनां अपि मिलितवान्, येषु प्रायः सर्वे साम्राज्यवादविरोधी, अमेरिकनविरोधी, पूंजीवादविरोधी च सहचराः आसन् । एकत्र पठामः, संवादं कुर्मः, चर्चां कुर्मः च । एतेषां कैदिनां सङ्गत्या झाङ्ग आन्ले इत्यस्य कारागारे समयः दीर्घः कठिनः च न अनुभूयते ।

अन्ते स्वमातृभूमिं प्रत्यागत्य कारागारात् मुक्तः जातः झाङ्ग आन्ले ताइवानदेशं प्रत्यागतवान्, ताइवान-अधिकारिभिः देशं त्यक्तुं प्रतिबन्धितः एकवर्षेण अनन्तरं यावत् प्रतिबन्धः न हृतः । १९९६ तमे वर्षे झाङ्ग आन्ले अन्ततः स्वमातृभूमिं प्रत्यागतवान् । मातृभूमिभूमौ पादं स्थापयित्वा झाङ्ग आन्ले दीर्घकालं यावत् शान्तं कर्तुं न शक्तवान् । सः दशवर्षाधिकं यावत् अस्य क्षणस्य प्रतीक्षां कुर्वन् अस्ति। मुख्यभूमिं प्रति प्रत्यागत्य झाङ्ग आन्ले इत्यनेन शेन्झेन्, डोङ्गगुआन्, नान्चाङ्ग इत्यादिषु स्थानेषु अनेकाः कम्पनीः, कारखानानि च स्थापितानि, येन मातृभूमिनिर्माणे योगदानं कृतम् पश्चात् झाङ्ग आन्ले चीनैकीकरणप्रवर्धनपक्षस्य स्थापनां कृतवान् । अस्य दलस्य उत्तरदायित्वं जलसन्धिपार-पुनर्मिलनस्य प्रवर्तनं "ताइवान-स्वतन्त्रता"-तत्त्वानां प्रतिरोधः, दमनं च अस्ति । ताइवानदेशे "शान्तिपूर्णपुनर्मिलनम्, एकः देशः, द्वौ व्यवस्थाः" इति विषये कोऽपि मुक्ततया वक्तुं न साहसं करोति, परन्तु झाङ्ग आन्ले इत्यस्य प्रचारदलः एतादृशान् नारान् उद्घोषयितुं साहसं करोति।

ते "ताइवान-स्वतन्त्रता"-सैनिकानाम् विरुद्धं युद्धाय व्यावहारिक-क्रियाणां उपयोगं कृतवन्तः, त्साई-इङ्ग-वेन्-सर्वकारेण "माफिया-पक्षः" इति निन्दां च कृतवन्तः । ते झाङ्ग आन्ले इत्यस्मै "त्रिपक्षीयनेता" इति अपि उक्तवन्तः, चीनप्रचारसङ्घटनं च गुण्डः इति उक्तवन्तः । झाङ्ग आन्ले त्साई इङ्ग्-वेन्-सर्वकारस्य निन्दायाः, दमनस्य च विषये सर्वथा न बिभेति । सः अपि अवदत्- यदि अहं मातृभूमिस्य पुनर्मिलनार्थं म्रियमाणः अस्मि तर्हि मम किमपि खेदः, पश्चात्तापः वा न भविष्यति। झाङ्ग आन्ले ताइवानदेशं प्रत्यागत्य ताइवान-अधिकारिणः विमानस्थानके एकं ड्रैग्-जालं स्थापयित्वा विमानात् अवतरितमात्रेण झाङ्ग-अन्ले-इत्येतत् गृहीतवन्तः । परन्तु झाङ्ग आन्ले इत्यनेन किमपि अवैधं न कृतम् । सः केवलं "ताइवान-स्वतन्त्रतायाः" दृढतया विरोधं करोति, शान्तिपूर्ण-पुनर्मिलनस्य रक्षणं च करोति । झाङ्ग आन्ले एकहस्तेन सम्पूर्णं ताइवानदेशं उत्तेजितवान्, शान्तिपूर्णपुनर्मिलने महत् योगदानं च दत्तवान् । सः यत् कृतवान् तत् अधिकाधिकं ताइवानदेशीयजनाः शान्तिपूर्णपुनर्मिलनस्य रक्षणस्य पङ्क्तौ सम्मिलितुं शक्नुवन्ति, "ताइवानस्वतन्त्रतायाः" विरोधं च कर्तुं शक्नुवन्ति ।

अद्यत्वे झाङ्ग आन्ले "शान्तिपूर्णपुनर्मिलनस्य" कार्ये सर्वात्मना समर्पयति, मातृभूमिपुनर्मिलने च स्वशक्तिं योगदानं ददाति । तस्य जीवनं आख्यायिकाभिः परिपूर्णम् अस्ति । यद्यपि सः कदाचित् गिरोहस्य प्रमुखः आसीत् तथापि सः धर्मात्मा प्रशंसनीयः देशभक्तः आसीत् ।