समाचारं

राष्ट्रसेना ताशान् रक्षारेखां किमर्थं न प्रविष्टुं शक्नोति स्म ? भूमौ शिबिरं स्थापयन् चेङ्ग जिहुआ मा सु इत्यस्य पाठं पाठितवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिएटिङ्ग् पर्वतस्य शिखरस्य मा डी इत्यस्य स्टेशनं झुगे वुहोउ इत्यस्य आजीवनं पश्चातापः आसीत् । सहस्रवर्षेभ्यः अनन्तरं यदा ताशान-नाकाबन्दी आरब्धा आसीत् तदा चेङ्ग-जिहुआ ताशान-नगरस्य बहिः स्थितस्य एकमात्रस्य उच्चभूमिस्य बैतै-पर्वतस्य आरोहणार्थं रेजिमेण्ट्-स्तरात् उपरि कार्यकर्तारः आहूय लिआओशेन् अभियानस्य पश्चिमपार्श्वयुद्धक्षेत्रस्य महत्त्वपूर्णभागत्वेन लिन् महोदयः न निर्दिष्टवान् यत् एतादृशस्य महत्त्वपूर्णस्य युद्धक्षेत्रस्य अवरोधनयुद्धस्य कृते अग्रपङ्क्तिकोरसेनापतिना युद्धक्षेत्रस्य विन्यासः कथं पूर्णः भवेत् इति

तस्य व्यवस्थायाः एकमेव वाक्यम् अस्ति यत् ताशान् अवश्यं लप्यताम्। ताशानयुद्धक्षेत्रे अवलम्बितुं बहु भूभागः नास्ति । चेङ्ग जिहुआ इत्यादयः यत् बैताई पर्वतम् आरोहन्ति स्म तस्य अतिरिक्तं सर्वेषां मूलभूतौ मतौ स्तः एकं यत् बैटाई पर्वतस्य उच्चभूमिसैन्यदलस्य उपरि अवलम्ब्य ते जिन्झौ इत्यस्य उद्धारं कुर्वतीं राष्ट्रियसेनायाः यथावत् अवरोधं कर्तुं भूभागस्य लाभस्य उपरि अवलम्बितुं शक्नुवन्ति सम्भव। अन्यः अस्ति यत् असुरक्षितस्य ताशानग्रामस्य उपरि सैन्यदलस्य उपरि अवलम्बनं करणीयम्, तथा च सैन्यदलस्य कृते हस्तउत्खनितदुर्गेषु अवलम्बनं करणीयम्।

एतत् बैतैपर्वतात् परिप्रेक्ष्यदृश्यम् अस्ति ।

वस्तुतः न्याय्यं वक्तुं युद्धनियोजनस्य दृष्ट्या उच्चभूमौ अवलम्बनं स्वाभाविकतया अधिकं लाभप्रदं अधिकं विश्वसनीयं च भवति । समुद्र-भूमि-वायु-युक्तस्य राष्ट्रियसैन्यस्य कृते समतलक्षेत्रेषु दुर्गनिर्माणं तोप-बम-प्रहारं न सहते । परन्तु अन्तिमः कोर-दुर्गः अद्यापि ताशान्-नगरे एव चयनितः आसीत् । यतः चेङ्ग जिहुआ सहिताः बहवः वरिष्ठाः सेनापतयः "समीचीनमार्गे शिविरस्य" महत्त्वं अवगच्छन्ति । बैतैपर्वते भारीसैनिकानाम् संग्रहणं कृत्वा एकदा राष्ट्रियसैना बैतैपर्वतस्य उच्चभूमिं परितः स्वसैनिकानाम् भागस्य उपयोगं कृत्वा आक्रमणं कर्तुं असफलतां प्राप्नोति, तस्य स्थाने ताशान-पर्वते आक्रमणार्थं स्वस्य सर्वाणि मुख्यसैनिकाः केन्द्रीकृत्य, सैनिकानाम् सैन्यदलस्य स्थानान्तरणं कर्तुं बहु विलम्बः भविष्यति ताशन ।

अस्य स्थितिरक्षायुद्धस्य कृते चेङ्ग जिहुआ काः चतुराः रणनीतिः प्रयुक्तवान्? अभ्यासात्, पुनः पुनः अभ्यासात् च सद्युक्तयः आगच्छन्ति इति वक्तव्यम्। चेङ्ग जिहुआ इत्यस्मै लिन् महोदयस्य सल्लाहः आसीत् यत् राष्ट्रियसेनायाः आक्रमणं अवरुद्ध्य यथासम्भवं गभीररक्षारेखां स्थापयितव्यम् इति । परन्तु राष्ट्रसेनायाः ताशान्-आक्रमणस्य द्वयोः दिवसयोः अनन्तरं चेङ्ग-जिहुआ इत्यनेन ज्ञातं यत् एशेलोन्-रक्षायाः अद्यापि प्रमुखाः दोषाः सन्ति । यतः लिन् महोदयस्य सुझावानुसारं चेङ्ग जिहुआ ताशान्-अग्रयुद्धक्षेत्रे औसत-स्तरीय-रक्षां स्वीकृतवान् । अर्थात् प्रथमे स्तरे यदि १०० जनाः सन्ति तर्हि द्वितीयस्तरस्य अपि १०० जनाः भविष्यन्ति, तृतीये स्तरे अपि १०० जनाः भविष्यन्ति ।

एतादृशी रक्षा नियोजितवती राष्ट्रसेनायाः स्थलसमुद्रवायुसेनाः प्रथमपङ्क्तिः, द्वितीयपङ्क्तिः, तृतीयपङ्क्तिः वा इति न कृत्वा अपि एतेषां अग्रपङ्क्तिसैनिकानाम् हानिः प्रायः समाना एव आसीत् .

ताशान्-नगरे अस्मिन् आक्रमणे कुओमिन्टाङ्ग-युद्ध-इतिहासः अपि नौसेनायाः विषये कतिपयानि शब्दानि लिखित्वा किञ्चित् समयं व्यतीतवान् ।

अस्थायी मिश्रितबेडानिर्माणं सम्पन्नं कृत्वा अस्माकं नौसेना योङ्गशेङ्ग-आदि-जहाजानां उपयोगेन लिआन्शान्-खातेः गस्तं कृत्वा जिन्क्सी-नगरस्य वायव्यदिशि स्थितानां शत्रूनां पार्श्वभागं कृत्वा अस्माकं पूर्वदिशि गच्छन्त्याः कोरस्य पृष्ठभागं धमकी न दातुं शक्नुवन्ति स्म जिन्झौ खाते, तथैव नौसैनिकस्य बन्दुकस्य गोलीकाण्डेन ताशान्-गाओकियाओ-योः मध्ये शत्रु-स्थानानि आहत्य, तेषां सुदृढीकरणानि अवरुद्धानि, मैत्री-सैनिकानाम् अग्रेसरणस्य समर्थनं च कृतवन्तः, बन्दरगाहस्य रक्षणाय, नियन्त्रणाय च अन्यौ बन्दुक-नौकाः, हैचेङ्ग्, १०३ च प्रेषिताः the landing of three ships including zhongji. आवश्यके सति स्थानान्तरणकार्यक्रमेभ्यः मैत्रीपूर्णसैनिकाः वहितुं सज्जः भवति ।

एतत् राष्ट्रियसैन्ययुद्ध-इतिहास-दत्तांशेषु नौसेनायाः आक्रमणम् अस्ति, यत् तस्मिन् समये ताशान्-रक्षा-रेखा कियत् कठिना आसीत् इति दर्शयितुं पर्याप्तम् अस्य कारणात् चेङ्ग जिहुआ व्यक्तिगतरूपेण निरीक्षणार्थं अग्रपङ्क्तौ गतः, अन्ते च लिन् महोदयस्य "एशेलोन् रक्षा" विन्यासस्य आधारेण रक्षाविन्यासस्य अनुकूलनं कृतवान् ताशन्-नगरे एतत् प्रसिद्धं रक्षात्मकं विन्यासं "pointed cone echelon defense" इति उच्यते । एतादृशानि रक्षानियोजनेन बहवः लाभाः सन्ति तेषु एकः अस्ति यत् प्रथमपङ्क्तौ रक्षकाणां संख्या न्यूनीभवति । अस्माकं अग्रपङ्क्तिस्थानेषु बमप्रहारार्थं शत्रुः कियत् अपि तीव्ररूपेण तोपस्य अग्निप्रयोगं करोति चेदपि अग्रपङ्क्तौ क्षतिः न्यूनीकर्तुं शक्यते ।

द्वितीयं, अस्याः रक्षाव्यवस्थायाः सर्वाधिकं शक्तिशाली शस्त्रं तृतीयस्तरस्य रक्षकाः सन्ति । अस्मिन् रेखायां स्थिताः सैनिकाः मुख्यतया विभिन्नमन्त्रालयानाम् अभिजातवर्गैः निर्मिताः सन्ति, तेषां उपयोगः मुख्यतया स्थानानां प्रतिआक्रमणार्थं भवति । एतादृशेन रक्षणेन शीघ्रं स्थानं हातुं सुलभं इति मा चिन्तयन्तु, यतः वास्तविकता एषा यत् राष्ट्रसेनायाः गहनः प्रभारः क्षणमात्रेण अस्माकं स्थानं ग्रहीतुं शक्नोति चेदपि तेषां स्थानं स्थिरीकर्तुं समयस्य आवश्यकता भविष्यति |.

स्थानं ग्रहणात् स्थानस्य स्थिरीकरणपर्यन्तं समयान्तरं अस्माकं सेनायाः द्वितीयपदस्य प्रतिहत्यायाः समयः अस्ति यदि द्वितीयपदं सफलतया स्थानं पुनः प्राप्तुं न शक्नोति तर्हि तृतीयस्थानस्य निरपेक्षं मुख्यबलं बहिः आगत्य गृहीतस्थानं आक्रमयिष्यति राष्ट्रसेना सर्वबलेन | अतः चेङ्ग जिहुआ इत्यस्य उन्नतः शंक्वाकारस्तरस्य रक्षाविन्यासः मूलतः लिन् महोदयेन प्रस्तावितस्य सरलस्य स्तरस्य रक्षायाः अपेक्षया युद्धे रक्षायां च दूरतरं मूल्यवान् अस्ति

ताशान-युद्धे चीन-सेना षड्दिनानि यावत् व्यत्ययेन आक्रमणं कृतवती । तेषु स्वतन्त्रः ९५ तमे विभागः, यः सर्वाधिकं हिंसकरूपेण आक्रमणं कृतवान्, सः द्वयोः दिक्षु आक्रमणं कृतवान्, ताशान्, सेतुशिरः च एकस्मिन् समये आक्रमणं कृतवान् यद्यपि अस्माकं सेनायाः ताशान् रक्षारेखां बहुवारं प्रविष्टवान् तथापि सः कदापि पुरतः सफलतया पादं प्राप्तुं न शक्तवान् ताशान् रक्षारेखायाः । राष्ट्रीयसेनायाः एकं पदं गृहीत्वा तस्य समेकनस्य च समयान्तरस्य एषः चेङ्ग जिहुआ इत्यस्य अन्तिमः उपयोगः अस्ति!राष्ट्रीयसेनायाः ६२ तमे सेनायाः सेनापतिः लिन् वेइचुओ इत्यनेन स्वसंस्मरणग्रन्थेषु तत्कालीनस्य दृश्यस्य उल्लेखः कृतः यत् -"मया पर्वतस्य उपरि दृष्ट्वा स्थितिः दृष्टा, तत्क्षणमेव लुओ क्यूइ इत्यस्य उपरि शक्तिं दत्तम्। स्वतन्त्रस्य ९५ तमे विभागस्य सेनापतिः लुओ क्यूई, झू ज़ियी च कमाण्डपोस्ट् तः बहिः त्वरितरूपेण बहिः गतवन्तौ, स्वस्य सवारीचाबुकं लहराय, "ब्रेकथ्रू, ब्रेकथ्रू" इति उद्घोषयन् च सैनिकान् अग्रे गन्तुं आज्ञापितवान्।"

तथापि सर्वं उक्तं कृतं च, राष्ट्रियसेनायाः आक्रमणं कियत् अपि भयंकरं भवतु, अग्रपङ्क्तिसैनिकानाम् "शूरप्रगतिः" राष्ट्रियसैनायाः युद्ध-इतिहाससामग्रीषु वर्णिता आसीत्, कब्जितस्य ताशान-स्थानस्य समेकनं च सर्वदा विषयः आसीत् आयुः मृत्युः च । षड्दिनानां आक्रमणे चीनीयसेना बहुवारं रक्षितं ताशान्-स्थानं भग्नवती तथापि ते कियत् अपि प्रयत्नम् अकरोत्, तथापि ते कब्जितं ताशान्-स्थानं सुदृढं कर्तुं न शक्तवन्तः, अन्ते ते केवलं निराशायाः कारणात् आक्रमणं असफलं इति घोषयितुं शक्नुवन्ति स्म . अवश्यं राष्ट्रसेनायाः पराजयः केवलं आक्रामककार्यक्रमेषु असफलता एव नासीत् । हुलुडाओ-सेनायाः चियाङ्ग-कै-शेकस्य आज्ञा अपि महत् गुप्तं संकटं गोपयति स्म ।

यदा अस्माकं सेनायाः ताशान्-स्थानं सफलतया स्थापितं तदा राष्ट्रियसेनायाः अग्रपङ्क्तिसेनापतयः युद्धस्य अध्ययने व्यस्ताः न आसन्, अपितु कमाण्ड्-अधिकारं ग्रहीतुं व्यस्ताः आसन् इदानीं वेई लिहुआङ्ग् चेन् टाई इत्यस्मै आज्ञां ग्रहीतुं प्रेषितवान्, जिन्झौ-नगरस्य फैन् हन्जी इत्यनेन च आज्ञां ग्रहीतुं ताङ्ग युन्शान् प्रेषितः ततः ५४ तमे सेनायाः सेनापतिः क्वे हान्कियान्, यः मूलतः हुलुडाओ-क्षेत्रे स्थितः आसीत्, सः आज्ञां स्वीकृतवान्

एतत् अद्यापि न समाप्तम्, यतः यदा राष्ट्रियसेनायाः वरिष्ठाः अधिकारिणः हुलुडाओ-नगरस्य आज्ञायाः कृते युद्धं कुर्वन्ति स्म, तदा चियाङ्ग् काई-शेक् नियुक्त्यर्थं तारपत्रं प्रेषितवान्हौ जिंगरुपूर्वमार्चकोरस्य सेनापतिस्य कृते ! किम् एतत् पर्याप्तम् ? न पर्याप्तम् ! पश्चात् चियाङ्ग काई-शेक् अन्यं प्रेषितवान्उत्तरचीनयुद्धनिरीक्षणस्य निदेशकः लुओ क्यूई हुलुडाओक्षेत्रे सैन्यस्य आज्ञां कृतवान् । युद्धपरिवेक्षकस्य निर्देशकः लुओ इत्यस्मै "नपुंसकचिटोसे", "साम्राज्यमन्त्री", "लुओ चिटोसे" इत्यादयः बहवः उत्तमाः प्रतिष्ठाः दत्ताः ।सत्तां ग्रहीतुं एतत् प्रहसनं राष्ट्रिययुद्धक्षेत्रे अपूर्वपराजया समाप्तम् अस्य असफलतायाः उत्तरदायी प्रायः सर्वेषां केएमटी-सेनापतयः भवितुम् अर्हन्ति ।

अवश्यं अस्माकं अग्रपङ्क्तिसैनिकानाम् इस्पातवत् इच्छा अपि चीनीयसेनायाः षड्दिनानां अनन्तरं ताशान-रक्षारेखां भङ्गयितुं असमर्थतायाः निर्णायकं कारकम् आसीत् ते नायकाः, ये नायकाः विद्यन्ते, ये नायकाः बहुकालपूर्वं पतिताः, ते स्वमांस-रक्तयोः उपयोगेन ताशान-रक्षा-रेखायाः महान् इस्पात-प्राचीरस्य निर्माणं कृतवन्तः |.