समाचारं

क्षेत्रफलं हाङ्गकाङ्गस्य क्षेत्रात् अतिक्रान्तम् अस्ति! चीनदेशः शताब्दशः नष्टं क्षेत्रं पुनः प्राप्तवान्, पुनरागमनानन्तरं अप्रत्याशितरूपेण बहुसंसाधनानाम् आविष्कारं कृतवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पामीरस्य विषये वदन् बहवः जनाः विचित्रं मन्यन्ते यतोहि एषा भूमिः १२८ वर्षाणि यावत् "नष्टा" आसीत्, २०११ तमवर्षपर्यन्तं चीनदेशं न प्रत्यागतवती । तस्मिन् समये चीनदेशः ताजिकिस्तानगणराज्यं च अनुबन्धं कृतवन्तौ, येन पक्षद्वयस्य राष्ट्रियसीमाः अधिकाः स्पष्टाः अभवन् । अन्येषु शब्देषु, तस्मात् क्षणात् आरभ्य शताब्दशः नष्टा चीनदेशस्य नष्टा गृहभूमिः मातृभूमिस्य आलिंगने पुनः आगता, सर्वे च अस्मिन् आनन्दे निमग्नाः अभवन् एषा भूमिः हाङ्गकाङ्ग-नगरात् अपि दूरं बृहत्तरं विशालं क्षेत्रं व्याप्नोति, चीनदेशस्य कृते अतीव महत्त्वपूर्णा च अस्ति । जनाः यत् न अपेक्षितवन्तः तत् आसीत् यत् पश्चात् अन्वेषणप्रक्रियायां डिटेक्टर्-जनाः पामीर्-प्रदेशे समृद्धाः प्राकृतिकाः संसाधनाः आविष्कृतवन्तः, अचिरेण एव एषा वार्ता अन्यदेशानां कर्णेषु प्रसृता, अनेके जनाः च एतां वार्ताम् ज्ञात्वा ईर्ष्याम् अनुभवन्ति स्म

अतः प्रथमतया पामीरप्रदेशस्य स्वामित्वं अन्येभ्यः देशेभ्यः किमर्थं दत्तम् ? कथं शतवर्षानन्तरं मातृभूमिमालिङ्गने एषा भूमिः । अस्मिन् स्थले विशेषज्ञाः किं लब्धवन्तः, अस्याः किं विशिष्टम् अस्ति ।

पामीर्-प्रदेशः चीनदेशस्य नास्ति

किङ्ग्-वंशस्य समये पामीर्-प्रदेशः अद्यापि चीनदेशस्य एव आसीत्, किङ्ग्-वंशस्य शासने च आसीत् । परन्तु किङ्ग्-वंशस्य भ्रष्टाचारस्य अनन्तरं विभिन्नाः देशाः क्रमेण स्वस्य यथार्थं अभिप्रायं दर्शयितुं चीन-क्षेत्रं लक्ष्यं कर्तुं च आरब्धवन्तः, तेषु पामीर्-प्रदेशः अपि अन्यतमः आसीत् ऐतिहासिकदृष्ट्या पामीर्-प्रदेशः रेशममार्गस्य अत्यावश्यकः भागः आसीत्, चीनदेशस्य अन्यदेशानां च व्यापारं सम्बद्धवान् । एकदा एषः प्रदेशः नष्टः जातः चेत् चीनस्य कृते महती हानिः भविष्यति । १९ शतके झिन्जियाङ्ग इत्यादिषु स्थानेषु अशान्तिः आसीत्, तस्मात् जारवादी रूसदेशः चीनस्य इलि-प्रदेशं गृहीतुं अवसरं स्वीकृतवान् । भूमिं पुनः ग्रहीतुं किङ्ग्-वंशः विशेषकर्मचारिणः वार्तायां प्रेषितवान्, यतः उभयपक्षः चीनदेशाय भूमिं प्रत्यागन्तुं सम्झौतां कर्तुं शक्नोति इति आशां कुर्वन्

ज़ारवादी रूसस्य विस्तारस्य इच्छा दिने दिने वर्धमाना आसीत्, तस्मात् चीनदेशस्य किङ्ग्-सर्वकारः अपि असमानसन्धिं कर्तुं बाध्यः अभवत् । किङ्ग्-सर्वकारेण यत् अपेक्षितं तत् न कृतम् । पक्षद्वयस्य मध्ये प्रचलति वादविवादेषु वार्तायां च यद्यपि इलिक्षेत्रं प्रत्यागतम् तथापि अस्माकं कृते अपि महती हानिः अभवत् जारवादी रूसस्य प्रायः ७०,००० वर्गकिलोमीटर् भूमिः प्राप्ता १८८४ तमे वर्षे जारवादी रूसः पुनः चीनदेशं प्रति स्वस्य लक्ष्यं कृतवान् विवरण। १८९२ तमे वर्षे ज़ारवादी-रूसः पुनः एकस्मिन् समये विभिन्नेषु प्रदेशेषु आक्रमणं कर्तुं सैनिकानाम् प्रेषणं कृतवान्, येन किङ्ग्-सर्वकारस्य शान्तिः बाधिता अभवत् । ज़ारवादी-रूसस्य दबावस्य सम्मुखे किङ्ग्-सर्वकारः केवलं सहायतायै सैनिकाः प्रेषयितुं शक्नोति स्म, परन्तु वास्तविकसमस्यायाः प्रभावीरूपेण समाधानं कर्तुं असफलः अभवत् ।

किन्तु तस्मिन् समये किङ्ग्-सर्वकारः दुर्बलः आसीत्, ज़ार-रूस-देशेन सह शिरसा स्पर्धां कर्तुं असमर्थः च आसीत्, अतः सः केवलं स्वस्य हानिः न्यूनीकर्तुं रूढिवादीनां रणनीतयः एव स्वीकुर्वितुं शक्नोति स्म द्वन्द्वं परिहरितुं किङ्ग्-सर्वकारेण प्रेषिताः सैनिकाः सर्वदा निष्क्रिय-रक्षात्मक-अवस्थायां आसन्, ते च ज़ार-रूस-देशेन सह कदापि सक्रियरूपेण द्वन्द्वं न आरब्धवन्तः अस्य कारणात् अन्ये देशाः किङ्ग्-सर्वकारस्य प्रति दृष्टिम् अन्धं कृत्वा पामीर्-प्रदेशस्य स्वामित्वस्य विषये प्रकटतया वार्तालापं कर्तुं आरब्धवन्तः जारवादी रूसः अन्ये च देशाः अस्माकं स्थितिं प्रति कोऽपि आदरं न कुर्वन्ति, अस्माकं किं चिन्तनं च तेषां चिन्ता नास्ति। पामिर्-देशस्य उत्तरभागः ज़ार-रूस-देशस्य नियन्त्रणे आसीत्, आङ्ग्लाः तु वाखान्-पमीर्-देशं प्राप्तवन्तः । किङ्ग्-सर्वकारस्य अपमानं सहितुं, स्वस्य क्षेत्रस्य क्षणिकं अन्तर्धानं द्रष्टुं च अन्यः विकल्पः नासीत् ।

परन्तु तस्य बहुकालं न यावत् प्रथमविश्वयुद्धस्य प्रकोपेण, अक्टोबर्-क्रान्तिना च जार-रूस-देशे एते आक्रमणकारिणः स्वस्य रक्षणं कर्तुं असमर्थाः अभवन्, तेषां कृते चीन-देशस्य अङ्गुली-निर्देशनार्थं समयः नासीत् प्रादेशिक मुद्दे। किङ्ग्-सर्वकारेण एतत् अवसरं स्वीकृत्य स्थितिं पुनः स्थापयितुं प्रयत्नरूपेण देशस्य व्यापकं सुधारणं पुनर्स्थापनं च आरब्धम् । परन्तु स्वस्य सीमितक्षमतायाः कारणात् पामिर्-प्रदेशः अद्यापि नियन्त्रणं प्राप्तुं असफलः अभवत्, अन्ततः तस्य नियन्त्रणं ज़ार-रूस-देशेन अभवत् । १९६० तमे वर्षे चीनदेशेन अफगानिस्तानदेशेन सह सीमासन्धिः कृता, यत्र द्वयोः देशयोः सीमायाः औपचारिकरूपेण सीमा कृता, तत्सहकालं मूलतः आङ्ग्लैः कब्जितस्य वाखान् पामीर्-प्रदेशस्य परित्यागः अपि स्वीकृतः १९९० तमे वर्षे ताजिकिस्तानदेशेन आधिकारिकतया स्वातन्त्र्यस्य घोषणा कृता पूर्वसम्बद्धानां प्रशासनिकविभागानाम् अनुसारं ज़ारवादी-रूसः कब्जितं पामीर्-प्रदेशं ताजिकिस्तान-देशाय नियुक्तवान्, पुनः कदापि अस्मिन् क्षेत्रे हस्तक्षेपं न कृतवान्

पामीर् पुनः आगत्य बहु संसाधनानाम् आविष्कारं करोति

चीनस्य पामीर्-क्षेत्रस्य अधिग्रहणस्य आरम्भः जापान-विरोधी-युद्धस्य समाप्तेः आरम्भः एव भवितुमर्हति अस्मिन् क्रूर-युद्धे जापान-देशः अशर्ततया आत्मसमर्पणं कृतवान्, चीन-देशः च अन्तिम-विजयं प्राप्तवान्, येन अस्माकं सामर्थ्यं विश्वस्य समक्षं अपि सिद्धम् अभवत् |. चीनदेशः पुनः उत्थाय पूर्वं आक्रमणकारिभिः हृताः भूमिः अनुसरणं कर्तुं आरब्धवान् । चीनदेशस्य निरन्तरप्रयत्नस्य कारणात् अनेके प्रदेशाः मातृभूमिस्य आलिंगने पुनः आगताः सन्ति । परन्तु पामीर्-प्रदेशं पुनः प्राप्तुं तावत् सुलभं नास्ति । वार्ताप्रक्रियायाः कालखण्डे ताजिकिस्तानदेशः चीनस्य प्रस्तावानां विषये सर्वदा सावधानं दृष्टिकोणं धारयति, तेषां सह निरन्तरं व्यवहारं च कुर्वन् अस्ति

तदपि चीनदेशः सहजतया न त्यक्तवान्, एतां भूमिं पुनः प्राप्तुं ताजिकिस्तानदेशं प्रति प्रतिनिधिमण्डलं प्रेषयति स्म । २०११ तमे वर्षे एव द्वयोः पक्षयोः परामर्शद्वारा राष्ट्रियसीमा पुनः आकर्षिता । ततः परं शताधिकवर्षेभ्यः मातृभूमिं त्यक्त्वा पामीरप्रदेशः आधिकारिकतया प्रत्यागतवान् । चीनस्य निरन्तरशासनस्य अन्तर्गतं पामीर्-प्रदेशः स्वस्य रूपं परिवर्तयति इव दृश्यते, न तु पूर्वं यत् निर्जनं निर्जनभूमिः आसीत् स्थले एव सर्वेक्षणं कर्तुं विशेषज्ञदलं प्रेषितवान्, समृद्धप्राकृतिकसम्पदां च आविष्कृतवान् । बहवः जनाः तत्र निवासं कुर्वन्ति, यथार्थतया पर्वतानाम्, जलस्य च आश्रयेण आत्मनिर्भरतां प्राप्तुं ।

एतत् एव न, स्थानीयजनाः एतासां प्राकृतिकसंसाधनानाम् उपयोगेन पर्यटनस्य विकासाय अपि च अवकाशस्य मनोरञ्जनाय च उपयुक्तं स्वर्गं निर्मितवन्तः । अत्र वर्षभरि हिमम् अस्ति, ७,००० मीटर् अधिकं ऊर्ध्वता अस्ति, फव्वारा, चरागारादिभिः परितः अयं दृश्यः अतीव सुन्दरः अस्ति । कतिपयदिनानि अस्मिन् स्थाने स्थित्वा भवतः श्रान्तहृदयस्य निवारणं कर्तुं शक्यते । पामीर्-नगरस्य सर्वाधिकं लोकप्रियं चेक-इन्-स्थलं प्रिन्सेस्-दुर्गं, स्टोन्-दुर्गं च अस्ति, ये अतीव छायाचित्रकारिणः सन्ति । पामीर्-प्रदेशस्य निरन्तरविकासेन देशस्य सर्वेभ्यः पर्यटकानां ध्यानं अत्र आकृष्टम् अस्ति । स्थानीय अर्थव्यवस्था अपि पर्यटनेन चालिता अस्ति, निवासिनः जीवनं च सुदृढं भवति ।

स्थानीयवासिनां तापनविद्युत्समस्याः अपि सम्यक् समाधानं प्राप्तवन्तः। प्रासंगिककर्मचारिणः पठारस्य दक्षिणभागे भूतापीयसम्पदां आविष्कृतवन्तः, येन जनानां जीवने एकस्याः प्रमुखायाः समस्यायाः समाधानं जातम् । न केवलं पमीर् अस्मान् महत् आश्चर्यं अपि दत्तवान्। सर्वेक्षणस्य समये विशेषज्ञैः ज्ञातं यत् अत्र अत्यन्तं समृद्धाः अयस्कसम्पदाः सन्ति, तैलस्य उत्पादनम् अपि अतीव समृद्धम् अस्ति । भूमिगतरूपेण यूरेनियमः, लिथियमः च इत्यादयः बहवः अप्रयुक्ताः खनिजसम्पदाः भवितुम् अर्हन्ति । परमाणुशस्त्राणां मुख्यं कच्चा पदार्थं यूरेनियमं भवति, लिथियमबैटरीनिर्माणार्थं च लिथियमं आवश्यकतत्त्वेषु अन्यतमम् अस्ति । एतत् ज्ञातव्यं यत् वैश्विकरूपेण उभयसामग्री अत्यन्तं दुर्लभा अस्ति तथा च तेषां महत्त्वं स्वतः एव भवति तथा च राष्ट्रिय ऊर्जासुरक्षायाः नवीकरणीय ऊर्जाप्रौद्योगिक्याः च कृते महत्त्वपूर्णम् अस्ति। यदि एतेषां संसाधनानाम् खननं वैज्ञानिकतया कुशलतया च कर्तुं शक्यते तथा च तर्कसंगतरूपेण उपयोगः कर्तुं शक्यते तर्हि एतेन न केवलं संसाधनानाम् आपूर्तिसमस्यायाः समाधानं भविष्यति, अपितु चीनस्य भविष्यस्य विकासाय अपि दृढं समर्थनं भविष्यति। तदतिरिक्तं अस्माकं अन्वेषणार्थं प्रतीक्षमाणाः बहवः अप्रयुक्ताः संसाधनाः सन्ति, तस्य मूल्यं च तस्मात् दूरम् अधिकम् अस्ति ।

पामीरपठारस्य स्थानम्

अफगानिस्तान, ताजिकिस्तान, मम देशस्य च सङ्गमे स्थितः पामीरः समानान्तरपर्वतानां, उपत्यकाणां च बहुसमूहैः निर्मितः अस्ति अत्रत्याः भौगोलिकवातावरणस्य प्रभावः स्थानीयवासिनां उपरि गहनः भवति । सौभाग्येन निरन्तरविकासानन्तरं अत्रत्याः जलसम्पदाः क्रमेण समृद्धाः अभवन्, अनेकानि नद्यः अपि सन्ति, येन स्थानीयनिवासिनां अस्तित्वसमस्यानां समाधानं जातम् अत्र अस्य ऊर्ध्वता अतीव उच्चा अस्ति, यत्र औसतं ऊर्ध्वता ४५०० मीटर् अधिकं भवति । पर्वतानाम् अतिरिक्तं पामीर्-नगरे सरोवराः, हिमशैलाः, मरुभूमिः च सन्ति । पठारस्य हिमशैलाः सिन्धुनद्याः, सिर् दर्यानदी इत्यादीनां बहूनां बृहत्नदीनां स्रोतः सन्ति, अन्यदेशानां जलसम्पदां च महत्त्वपूर्णां भूमिकां निर्वहन्ति

पामीरस्य पूर्वभागे समतलः भूभागः, सापेक्षिकोच्चता च न्यूना अस्ति, येषु अधिकांशः ५,००० तः ६,००० पर्यन्तं भवति । यतो हि उच्चैः पर्वतैः पश्चिमतः आर्द्रवायुः अस्मिन् क्षेत्रे प्रवाहितुं न शक्नोति, अतः अत्र शिशिरे शीतलं दीर्घं च भवति, न्यूनवृष्टिः च भवति । पूर्वसांख्यिकयानुसारं पामीरप्रदेशे सर्वाधिकं वर्षा १०० मिलीमीटर् अभवत् । पश्चिमपमीरपठारस्य भूभागः तुल्यकालिकरूपेण जटिलः अस्ति, तस्य अधिकांशः भागः तीव्ररूपेण कटितः उच्चपर्वतभूमिः अस्ति । अधिकांशः पर्वतप्रदेशः गुल्मैः, ऋषिवृक्षादिभिः आच्छादितः अस्ति, वातावरणं च तुल्यकालिकरूपेण आर्द्रं भवति । पूर्वपमीरस्य तुलने अत्र वार्षिकवृष्टिः बहु अधिका भवति, वनस्पतिप्रकाराः अपि अधिकानि सन्ति । पश्चिमपमीरे न केवलं तृणभूमिः, सेजः च अस्ति, अपितु पीपलवृक्षाः, विलोः इत्यादयः वनस्पतयः अपि सन्ति, येन अत्यन्तं उच्चजैविकप्राकृतिकसंशोधनमूल्येन सह एकं अद्वितीयं भौगोलिकं परिदृश्यं निर्मीयते

अत्रत्याः जैवविविधता अतीव समृद्धा अस्ति, अनेकेषां दुर्लभानां पशूनां निवासस्थानम् अस्ति । हिमसिंदुः, तिब्बती-मृगाः इत्यादयः वन्यजीवाः सर्वे अत्र निवसन्ति, प्रजननं च कुर्वन्ति ।

परन्तु अन्तिमेषु वर्षेषु वैश्विकजलवायुतापनस्य समस्या अधिकाधिकं गम्भीरा अभवत्, पामीरपठारस्य पारिस्थितिकीपर्यावरणं च बहु प्रभावितम् अस्ति यथा यथा तापमानं वर्धते तथा तथा हिमशैलाः द्रुतगत्या द्रवितुं आरभन्ते, येन नदीस्तरः वर्धते । तृणभूमिक्षयः इत्यादयः समस्याः बहुधा भवन्ति, वनस्पतिव्याप्तिः न्यूनीभवति, भूमौ पोषकद्रव्याणां अभावः च भवति । एतेन न केवलं पारिस्थितिकीतन्त्रस्य सन्तुलनं नष्टं भवति, अपितु बहवः वन्यपशवः निराश्रयाः भवन्ति, निवासस्थानं च नष्टं कुर्वन्ति । जीवनपर्यावरणं संकटग्रस्तं भवति, केचन जातिः विलुप्ततायाः अपि जोखिमे सन्ति । स्थानीयनिवासिनां जीवनमपि प्रभावितम् अस्ति, स्थानीयपर्यावरणस्य रक्षणं च अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णः विषयः अस्ति ।

सर्वेषां संयुक्तप्रयत्नेन एव पामीर-जनानाम् मूल-आध्यात्मिक-दृष्टिकोणस्य पुनर्स्थापनं, पारिस्थितिकी-तन्त्रस्य स्थिरीकरणं, अत्रत्यानां संसाधनानाम् अस्माभिः उत्तम-उपयोगः च कर्तुं शक्यते |.

निगमन

पूर्वेषु कठिनवर्षेषु इतिहासः जातः, अन्ततः वयं पामीरं मातृभूमिस्य आलिंगने पुनः आगन्तुं अनुमन्यन्ते, अन्यैः देशैः उत्पीडनस्य आवश्यकता नास्ति |. अद्यत्वे चीनदेशः सैन्यदृष्ट्या अनुभवस्य च दृष्ट्या विश्वे अग्रणीस्थाने अस्ति, तस्य वक्तुं स्वकीयः अधिकारः अपि अस्ति । यदि अन्ये देशाः अस्माकं देशस्य सार्वभौमत्वस्य, स्वातन्त्र्यस्य, प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनं कुर्वन्ति तर्हि वयं तान् अवश्यमेव निश्चितं मूल्यं दातुं करिष्यामः |

अस्याः घटनायाः अपि द्रष्टुं शक्यते यत् देशस्य विकासः निरन्तरं भवितुमर्हति । यदि वयं अग्रे गन्तुं त्यजामः तर्हि अन्यैः देशैः अस्माकं पदानि अवश्यमेव पदाभिमुखीभविष्यामः । वयं केवलं सुधारं कुर्वन्तः, कष्टेषु अनुभवस्य सारांशं, आरोहणस्य प्रत्येकं अवसरं च ग्रहीतुं शक्नुमः। अतः अस्माभिः अस्माकं आर्थिकस्तरं व्यापकं अन्तर्राष्ट्रीयकरणं च सुदृढं कर्तव्यं, येन अस्माकं अन्तर्राष्ट्रीयपदवी उच्चतरं उच्चतरं च भविष्यति, उपक्रमः च अस्माकं स्वहस्ते दृढतया भविष्यति |.