समाचारं

एसयूवी-विपण्ये ध्यानं ददातु? इन्फिनिटी सेडान्-विक्रयणं त्यक्ष्यति इति प्रकाशितम्, चीनदेशः अपि तस्य अनुसरणं कर्तुं शक्नोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव इन्फिनिटी इत्यस्य अन्तिमः सेडान् q50 इत्येतत् अस्मिन् वर्षे नवम्बरमासे आधिकारिकतया उत्पादनं स्थगयिष्यति, येन ब्राण्ड् इत्यस्य सेडान् मार्केट् इत्यस्मात् पूर्णतया निवृत्तिः अभवत् । एषः निर्णयः न केवलं व्यापकं ध्यानं आकर्षितवान्, अपितु इन्फिनिटी इत्यस्य भविष्यस्य उत्पादपङ्क्तौ प्रमुखसमायोजनस्य सूचकः अपि अभवत् । पूर्वसूचनायाः आधारेण चीनदेशे वर्तमानकाले विक्रयणार्थं स्थापितं q50l भविष्ये एतां रणनीत्यां अनुसरणं कर्तुं शक्नोति, यस्य अर्थः अपि अस्ति यत् भविष्ये infiniti suv मार्केट् इत्यत्र ध्यानं दास्यति। तदनन्तरं क्वान् भ्रात्रा सह तस्य विषये ज्ञास्यामः ।

कारव्यापारं संकुचितं कृत्वा विन्यासं समायोजयन्तु

२०१३ तमे वर्षे प्रक्षेपणात् आरभ्य इन्फिनिटी क्यू५० इत्यनेन स्वस्य अद्वितीयविन्यासेन, उत्कृष्टप्रदर्शनेन, विलासपूर्णविन्यासेन च मध्यम आकारस्य विलासितासेडानविपण्ये स्थानं गृहीतम् अस्ति परन्तु यथा यथा विपण्यप्रतिस्पर्धा तीव्रताम् अवाप्तवती तथा उपभोक्तृमागधाः विविधाः अभवन् तथा तथा q50 इत्यस्य विक्रयः क्रमेण न्यूनः अभवत्, अन्ततः विपण्यदबावं सहितुं असफलः अभवत् । इन्फिनिटी इत्यस्य निर्णयः निःसंदेहं वर्तमानविपण्यवातावरणस्य गहनं चिन्तनं रणनीतिकसमायोजनं च अस्ति।

वस्तुतः इन्फिनिटी इत्येतत् संस्था अन्तिमेषु वर्षेषु स्वस्य उत्पादपङ्क्तिं सुव्यवस्थितं अनुकूलनं च कुर्वती अस्ति । २०१९ तमे वर्षे एव इन्फिनिटी इत्यनेन q70 मॉडल् इत्यस्य विक्रयणं त्यक्तम्, २०२२ तमे वर्षे q60 coupe मॉडल् अपि मार्केट् इत्यस्मात् निवृत्तं भविष्यति । एषा चालनश्रृङ्खला दर्शयति यत् इन्फिनिटी क्रमेण कार-विपण्यतः निवृत्ता भवति, एसयूवी-क्षेत्रे अधिकानि संसाधनानि निवेशयति च । अधुना नवम्बरमासे q50 इत्यस्य विच्छेदेन इन्फिनिटी इत्यस्य उत्पादपङ्क्तौ केवलं suv मॉडल् एव भविष्यति, तथा च एतत् परिवर्तनं ब्राण्डस्य मार्केट् लेआउट् इत्यत्र निःसंदेहं गहनं प्रभावं करिष्यति इति अपेक्षा अस्ति।

विदेशेषु विपण्येषु एसयूवी-वाहनानां मागः अधिका अस्ति

अन्तिमेषु वर्षेषु एसयूवी-वाहनानां विदेशेषु विपण्यं निरन्तरं तापितं भवति, वाहनविपण्ये च वृद्धि-उष्णस्थानं जातम् । बाजाररणनीत्याः दृष्ट्या इन्फिनिटी इत्यस्य समायोजनं उचितं भवति एसयूवी मार्केट् इत्यत्र अधिकं ध्यानं दत्त्वा एतेषां मॉडल् इत्यस्य मार्केट् प्रतिस्पर्धां ब्राण्ड् इमेज् च सुधारयितुम् कोर मॉडल् इत्यत्र अधिकं ध्यानं दातुं शक्नोति। तस्मिन् एव काले विद्युत्करणस्य, बुद्धिमत्ता इत्यादीनां प्रौद्योगिकीनां विकासः सहितं वैश्विकवाहन-उद्योगस्य परिवर्तन-प्रवृत्त्या सह, इन्फिनिटी-संस्थायाः भविष्यस्य चुनौतीनां सामना कर्तुं विपण्यमागधायां परिवर्तनस्य अनुसारं स्वस्य उत्पादसंरचनायाः समायोजनं अपि आवश्यकम् अस्ति

घरेलुबाजारे infiniti q50l इत्यस्य विस्तारितचक्रस्थानसंस्करणरूपेण q50 इत्यस्य लोकप्रियतायाः किञ्चित् प्रमाणं वर्तते, परन्तु तस्य विक्रयः अपि अधः गमनस्य दबावस्य सामनां कुर्वन् अस्ति विक्रयदत्तांशतः न्याय्यं चेत्, चीनदेशे infiniti q50l इत्यस्य औसतमासिकविक्रयमात्रा प्रायः एकैक-अङ्के एव तिष्ठति, एतत् पूर्वमेव हाशियाकृतस्थाने अस्ति तथा च तस्य उपस्थितिः अतीव न्यूना अस्ति । एतादृशस्य विकटतायाः सम्मुखे इन्फिनिटी इत्यस्य सेडान-विपण्यतः निवृत्त्य एसयूवी-विपण्ये अधिका ऊर्जा समर्पयितुं चयनं निःसंदेहं बुद्धिमान् कदमः अस्ति

दुर्बलविक्रयस्य कारणेन विक्रये परिवर्तनं प्रारब्धम्

यतः सेडान-विपण्ये माङ्गलिका मन्द-उष्णा अस्ति, अतः स्वाभाविकतया इन्फिनिटी-संस्थायाः अस्मिन् क्षेत्रे संसाधनानाम् निवेशस्य कारणं नास्ति अतः सेडान-विपण्यतः निवृत्तः सन् विद्युत्करणं प्रति अपि सक्रियरूपेण परिवर्तनं कुर्वन् अस्ति ब्राण्ड् योजनायाः अनुसारं २०३० तमे वर्षे इन्फिनिटी प्रतिज्ञां करोति यत् वैश्विकविक्रयस्य ५०% अधिकं विद्युत्युक्तेभ्यः मॉडलेभ्यः भविष्यति । एतदर्थं इन्फिनिटी इत्यनेन प्रथमं शुद्धं विद्युत् अवधारणाकारं vision qe इति प्रक्षेपणं कृतम्, भविष्यस्य योजनासु च स्पष्टं यत् सः ६ विद्युत् मॉडल् प्रक्षेपयिष्यति, येषु अधिकांशः suv मॉडलः अस्ति एतानि चालनानि दर्शयन्ति यत् इन्फिनिटी वाहन-उद्योगे परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां ददाति, नूतनानां विकास-बिन्दून् अन्वेषयति च ।

उपभोक्तृणां कृते इन्फिनिटी इत्यस्य समायोजनस्य अर्थः अस्ति यत् ते कारक्रयणकाले अधिकसीमितविकल्पानां सामना करिष्यन्ति। परन्तु अन्यदृष्ट्या एतेन उपभोक्तृभ्यः स्पष्टतरं अधिकं केन्द्रितं च कारक्रयणदिशा अपि प्राप्यते । यथा यथा इन्फिनिटी एसयूवी-विपण्ये स्वस्य उपस्थितिं गभीरं करोति तथा तथा उपभोक्तारः अधिक-उच्चगुणवत्तायुक्तानां, उच्च-प्रदर्शन-युक्तानां नूतनानां एसयूवी-वाहनानां प्रक्षेपणस्य प्रतीक्षां कर्तुं शक्नुवन्ति ।

सामान्यतया, इन्फिनिटी इत्यस्य सेडान्-विक्रयणं त्यक्त्वा एसयूवी-बाजारे ध्यानं दत्तुं निर्णयः मार्केट-परिवर्तनस्य प्रतिक्रियायै संसाधन-विनियोगस्य अनुकूलनार्थं च तस्य सामरिक-समायोजनम् अस्ति एषः निर्णयः न केवलं इन्फिनिटी इत्यस्य स्वस्य विपण्यविन्यासे प्रतिस्पर्धात्मकरणनीत्यां च प्रभावं करिष्यति, अपितु सम्पूर्णे उद्योगे नूतनचिन्तनं प्रेरणाञ्च आनयिष्यति। भविष्ये अहं निरन्तरं ध्यानं दास्यामि यत् इन्फिनिटी एसयूवी-विपण्ये विद्युत्करण-परिवर्तने च स्वस्य प्रतिस्पर्धां कथं निर्वाहयति |