समाचारं

thermaltake इत्यनेन cte e550 tg mid-tower chassis इत्यस्य प्रक्षेपणं कृतम् अस्ति यस्य अग्रे, वामभागे, पृष्ठभागे च टेम्पर्ड् ग्लास पैनल्स् सन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन सितम्बर् २ दिनाङ्के ज्ञातं यत् thermaltake thermaltake इत्यनेन अद्य cte e550 tg mid-tower chassis इत्यस्य प्रक्षेपणस्य घोषणा कृता। चेसिस् द्वयकक्षीयं डिजाइनं स्वीकुर्वति, यत्र मदरबोर्डः स्थापनायै ९०° घड़ीयानस्य विपरीतदिशि परिभ्रमति, अग्रे, वामभागे, पृष्ठभागे च टेम्पर्ड् ग्लासपटलैः सुसज्जिताः सन्ति

cte e550 tg केसः 12"×10.5" e-atx मदरबोर्ड् समर्थयति तथा च बैक-प्लग् मदरबोर्ड् मॉडल् इत्यनेन सह अपि संगतः अस्ति । यतः मदरबोर्डः परिभ्रमितः भवति यत् अस्मिन् सन्दर्भे "पृष्ठभागस्य" i/o संयोजकाः उपरि मुखं कुर्वन्ति, "पृष्ठभागस्य" संयोजकैः सह सम्बद्धानां उपकरणानां दीर्घकालं केबलदीर्घतायाः आवश्यकता भवति

इदं चेसिस् त्रीणि ग्राफिक्स् कार्ड् संस्थापनविधयः समर्थयति, यथा pcie विस्तारकेबलस्य उपयोगं विना लम्बनं, विस्तारकेबलस्य उपयोगेन लम्बनं, फ्लिप् च, विस्तारकेबलस्य, प्लवमानकोष्ठकस्य च उपयोगेन प्लवमानस्थापनम्

it house इत्यनेन thermaltake cte e550 tg chassis इत्यस्य संगतविनिर्देशाः निम्नलिखितरूपेण संकलिताः सन्ति ।

▲ तलभागः केवलं विभक्त-प्रकारस्य रेडिएटर्-सहितं सङ्गतम् अस्ति तथा च एकीकृत-रेडिएटरैः सह सङ्गतं नास्ति ।

cte e550 tg चेसिस् उपरि, अधः, दक्षिणभागे च सहजतया हटनीयैः धूल-छिद्रैः सुसज्जितम् अस्ति, तस्य i/o अन्तरफलकं च उपरि दक्षिण-अग्रभागे स्थितम् अस्ति, यत् 2 usb 3.0 type-a अन्तरफलकानि 1 usb 3.2 gen 2 10gbps च प्रदाति प्रकार-c-अन्तरफलकं तथा च विच्छिन्न-श्रव्य-अन्तरफलकस्य युग्मम् ।

thermaltake cte e550 tg mid-tower chassis चतुर्णां वर्णानाम् उपलभ्यते: कृष्णः, हिमश्वेतः, माचा हरितः, ग्रेवल रेत च आधिकारिकजालस्थलस्य मूल्यं 1,099 युआन् अस्ति।