समाचारं

रहस्यमयः श्यामलालः टेस्ला मॉडल् वाई दृश्यते, अथवा तस्य नूतनः वर्णः भवितुम् अर्हति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सेप्टेम्बर्-मासस्य द्वितीये दिने ज्ञापितं यत् टेस्ला-संस्थायाः गीगा टेक्सास्-कारखानस्य अद्यतन-ड्रोन्-वीडियो-मध्ये दृष्टि-आकर्षकं रक्तवर्णीयं मॉडल् वाई-इत्येतत् प्रादुर्भूतम् । अस्य कारस्य चित्रणं अद्यापि न प्रकाशितेन गहरे रक्तवर्णयोजनया कृतम् इति दृश्यते, यत् वर्तमानकाले टेस्ला इत्यनेन प्रदत्तानां शरीररङ्गानाम् अपेक्षया भिन्नम् अस्ति ।

संयुक्तराज्ये model y आदेशपृष्ठे, मॉडलं stealth grey (stealth grey), pearl white multi-coat (perl white), deep blue metallic (गहरे नीले धातुः), solid black (pure black), quicksilver इति रूपेण उपलभ्यते (शीघ्ररजतम्) अथवा अल्ट्रा रेड (अत्यन्तं रक्तम्) इत्यादयः वर्णाः। अल्ट्रा रेड् २०२३ तमस्य वर्षस्य मार्चमासे प्रक्षेपणं भविष्यति, यस्य मूल्यं २००० अमेरिकीडॉलर् (it home note: वर्तमानकाले प्रायः १४,२०२ युआन्) अस्ति, प्रारम्भे मॉडल् एस तथा मॉडल् एक्स इत्येतयोः कृते उपलभ्यते, अनन्तरं मॉडल् ३ तथा मॉडल् वाई इत्येतयोः कृते विस्तारितम्

अल्ट्रा रेड् टेस्ला इत्यस्य पूर्वस्य रेड मल्टी-कोट् वर्णस्य स्थाने भवति, तथा च यद्यपि एषः उज्ज्वलः रक्तः अस्ति तथापि एतत् गीगा बर्लिनस्य मिडनाइट् चेरी रेड इव गभीरः नास्ति, यत् अद्यतने गीगा टेक्सास् इत्यत्र दृष्टः the model y आसीत् अल्ट्रा रेड इत्यस्मात् गहरे रक्तवर्णे आगच्छति

टेस्ला इत्यनेन पूर्वं गीगा टेक्सास् इत्यत्र मिड्नाइट् चेरी रेड मॉडल् वाई इत्येतत् आनयत् तथापि अद्यतनकाले दृष्टस्य मॉडल् वाई इत्यस्य वर्णः अधिकं उज्ज्वलः दृश्यते । रङ्गः टेस्ला इत्यस्य मूलव्यापारचिह्नितवर्णस्य सिग्नेचर रेड् इत्यस्य प्रायः समानः इति दृश्यते, यस्य उपयोगः मॉडल् एस, मॉडल् एक्स इत्येतयोः उपरि कृतः आसीत् । प्रथमानि मॉडल् ३ प्रसवः आरब्धा ततः परं टेस्ला इत्यनेन सिग्नेचर रेड रङ्गः न प्रदत्तः ।

यद्यपि वर्षेषु टेस्ला स्ववाहनानां वर्णविकल्पैः सह अत्यन्तं रूढिवादी अस्ति तथापि विद्युत्कारनिर्माता रक्तवर्णस्य अतीव रुचिं लभते । अद्यैव गीगा टेक्सास् इत्यत्र दृष्टः मॉडल् वाई इत्यस्य रक्तवर्णः दृश्यते यः अल्ट्रा रेड् न च मिडनाइट् चेरी रेड् इति, सम्भवतः अनुमानं करोति यत् टेस्ला अन्यं रक्तरङ्गं प्रक्षेपणं कर्तुं विचारयति स्यात्