समाचारं

यदा ब्लोगर्-जनाः यु मिन्होङ्ग्-डोङ्ग-युहुइ-योः सह तुलनायै आँकडानां उपयोगं कुर्वन्ति स्म तदा लुओ योन्घाओ क्रोधेन आलोचनां कृतवान् यत् एतत् सर्वं तथ्यात्मकदोषः एव आसीत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on सितम्बर 2, अद्य, 2019।एकः वेइबो-ब्लॉगरः लुओ योङ्गाओ, डोङ्ग युहुई, यू मिन्होङ्ग् इत्येतयोः तुलना-चार्टं स्थापितवान्, "दत्तांशः तुल्यकालिकरूपेण वस्तुनिष्ठः" इति च अवदत् ।

तुलनाचार्ट् दर्शयति यत् लुओ योन्घाओ अनेकेषु तुलनासूचकेषु यथा सः स्नातकपदवीं प्राप्तवान्, नियोजितजनानाम् संख्या, दानं, सफलता वा असफलता इत्यादिषु अनेकेषु तुलनासूचकेषु न्यूनः अस्ति

तस्य प्रतिक्रियारूपेण लुओ योन्घाओ अवदत् यत्,इदं सर्वं तथ्यात्मकदोषः एव अहं सुझावमिदं ददामि यत् शिक्षक टाई (यू मिन्होङ्ग) तथा शिक्षक टाई इत्यस्य दलं स्वस्य पालनं कुर्वन्तु, मया सह गडबडं त्यजन्तु।

लुओ योन्घाओ अवदत्, ."किं भवन्तः जानन्ति यत् अहं अधुना पुस्तकं लिखितुं अतिव्यस्तः अस्मि? वस्तुतः मम पुस्तकलेखनस्य आवश्यकता अपि नास्ति। अहं केवलं दश त्रिपञ्चनिमेषात्मकानि लघु-वीडियो-निर्माणं कर्तुं शक्नोमि, यु मिन्होङ्गस्य चरित्र-निर्माणं च भविष्यति पूर्णं करोतु।"

ब्लोगर् इत्यनेन प्रकाशितस्य आँकडानुसारं यु मिन्होङ्ग्, डोङ्ग युहुई, लुओ योन्घाओ इत्येतयोः स्थितिः निम्नलिखितरूपेण अस्ति ।

लुओ योन्घाओ : उच्चविद्यालयात् स्नातकः, त्रि-अङ्कानां कार्याणां संख्या आसीत्, कोटि-कोटि-रूप्यकाणां दानं कृतवान्, नकारात्मक-शुद्ध-सम्पत्त्याः आसीत्, न्यू-ओरिएंटल-पट्टिकायाः ​​उपयोगेन पदार्पणं कृतवान्, जनान् च शापितवान्

डोङ्ग युहुई : सः शी’आन् विदेशीयभाषाविद्यालयात् स्नातकपदवीं प्राप्तवान्, १८० जनान् नियोजितवान्, कोटिरूप्यकाणि दानं कृतवान्, तस्य मूल्यं ३६ कोटिरूप्यकाणि च अस्ति सः नूतनप्राच्यपटलस्य उपयोगेन पदार्पणं कृतवान्, शापं न कृतवान्

यू मिन्होङ्गः - अहं पेकिङ्ग् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, यत्र ६६,००० जनाः कार्यरताः सन्ति, ८० कोटि युआन् दानं कृतवान्, तस्य मूल्यं च १० अरब युआन् अस्ति अहं शपथं विना एव स्वकीयक्षेत्रस्य आरम्भं कृतवान्।