समाचारं

टेस्ला रोबोटाक्सी-प्रक्षेपणस्य सज्जतायै आँकडा-संग्रहणं वर्धयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् २ दिनाङ्के ज्ञापितं यत् टेस्ला कैलिफोर्निया-देशस्य केषुचित् क्षेत्रेषु आँकडा-संग्रहणं वर्धयति इति दृश्यते, यत्र रोबोटाक्सी-सम्मेलनं भविष्यति तस्य स्थलस्य समीपे अपि अस्ति

एक्स-उपयोक्ता दीर्घकालीनः टेस्ला-अनुयायी च ग्रीन (@greentheonly) इत्यनेन रविवासरे ज्ञातं यत् टेस्ला-संस्थायाः बर्बैङ्क्-नगरस्य वार्नर्-ब्रोस्-स्टूडियो-समीपे आँकडा-संग्रहणं वर्धितम्, यत्र कम्पनी स्वस्य रोबोटाक्सी-मञ्चस्य आतिथ्यं करोति इति कथ्यते ग्रीन इत्यनेन कैलिफोर्निया-देशस्य अन्येषु भागेषु, यथा समीपस्थेषु हॉलीवुड्-भोजनागारेषु, सुपरचार्जर्-निर्माणस्थलेषु च, तथैव सैन्फ्रांसिस्को-नगरस्य, बे-क्षेत्रस्य च केषुचित् भागेषु, आँकडा-संग्रहणस्य वृद्धिः अपि अवलोकिता

उदाहरणरूपेण ग्रीनः वार्नर् ब्रदर्स स्टूडियो इत्यस्य स्क्रीनशॉट्, वर्धितं आँकडासंग्रहणक्षेत्रं च साझां कृतवान् ।

ग्रीनः अवदत् यत् प्रायः चतुर्दिनानि पूर्वं आँकडासंग्रहणं आरब्धम्, परन्तु सः सम्प्रति रोबोटाक्सी-कार्यक्रमस्य एव योजनानां विषये अल्पं जानाति ।

आईटी हाउस् इत्यस्य अनुसारं टेस्ला इत्यनेन मूलतः ८ अगस्तदिनाङ्के रोबोटाक्सी-प्रक्षेपणकार्यक्रमः आयोजयितुं योजना कृता आसीत्, परन्तु कम्पनी अस्य आयोजनं १० अक्टोबर्-दिनाङ्के स्थगयितुं निश्चयं कृतवती अस्ति । एलोन् मस्कः अवदत् यत् सः "अग्रभागे महत्त्वपूर्णं डिजाइनपरिवर्तनं" अनुरोधितवान्, "अतिरिक्तसमयेन टेस्ला अन्यत् किमपि दर्शयितुं शक्नोति" इति च अवदत् ।

आगामिनी रोबोटाक्सी टेस्ला इत्यस्य पूर्णस्वचालन (fsd) इत्यस्य आधारेण भविष्यति अन्येषां चालकरहितस्य सवारी-हेलिंग्-कम्पनीनां विपरीतम्, fsd supervised इत्येतत् मार्गे पूर्वमेव स्थितानां कारानाम् आँकडानां उपयोगं करोति यत् एआइ न्यूरल नेटवर्क् प्रशिक्षितुं सहायतां करोति, येन सॉफ्टवेयरः अधिकाधिकं कार्यक्षमः भवति वाहनचालने यत् सुरक्षिततरं श्रेष्ठं च। टेस्ला इत्यस्य दावानुसारं एतत् सॉफ्टवेयरं अल्फाबेट् इत्यस्य वेमो, जनरल् मोटर्स् इत्यस्य स्वचालन-युनिट् क्रूज् इत्यादीनां प्रतिद्वन्द्वीनां अपेक्षया अधिकं स्केल-करणीयं भविष्यति, ये पूर्व-आकृष्ट-नक्शेषु अवलम्बन्ते