समाचारं

गाजा-पट्टिकायां पोलियो-टीकाकरणं प्रारभ्यते बालस्य माता : अतीव विलम्बः जातः, सः एकवर्षीयः सन् अपि चलितुं न शक्नोति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने गाजा-पट्ट्यां १० वर्षाणाम् अधः ६४०,००० स्थानीयबालानां कृते पोलियो-टीकाकरण-अभियानं प्रारब्धम् । सम्पूर्णं टीकाकरणकार्यक्रमं त्रिषु चरणेषु विभक्तम् अस्ति, यत् मध्य-दक्षिण-उत्तर-गाजा-पट्टिकायां सितम्बर-मासस्य प्रथमदिनात् आरभ्य प्रत्येकं चरणं ३ तः ४ दिवसान् यावत् स्थास्यति । प्रथमे दिने गाजापट्टिकायाः ​​मध्यक्षेत्रे प्रथमं टीकाकरणकार्यक्रमं प्रारब्धम्, येन प्रायः १६०,००० स्थानीयबालानां टीकाकरणं सम्पन्नं भविष्यति।

मुख्यालयस्य संवाददाता खालिद अबू कुमसानः - वयम् अधुना गाजा-पट्टिकायाः ​​मध्यक्षेत्रे पोलियोवायरस-टीकाकरणकेन्द्रे स्थिताः स्मः | दिने, टीकाकरणं दशदिनाधिकं यावत् स्थास्यति, गाजापट्टिकायाः ​​सर्वान् क्षेत्रान् आच्छादयति, गाजापट्टे प्रायः ६४०,००० बालकानां टीकाकरणस्य लक्ष्यं कृत्वा

सेप्टेम्बर्-मासस्य प्रथमे दिने प्रातःकाले बहवः गाजा-देशस्य जनाः स्वसन्ततिभिः सह टीकाकरणार्थम् आगतवन्तः ।

गाजापट्टेः मध्यक्षेत्रे टीकाकरणकार्यक्रमस्य प्रमुखः इब्राहिम अबूः - अस्मिन् क्षेत्रे कुलम् ४० नियतटीकाकरणस्थानानि सन्ति तथा च केचन चलटीकाकरणस्थानानि सन्ति ये देइर अल-बैराह इत्यादिषु क्षेत्रेषु स्थिताः सन्ति कार्यं कर्तुं, तथा च चलटीकाकरणबिन्दवः कार्यं करिष्यन्ति एव, कस्मिन्चित् क्षेत्रे जनानां समागमस्य प्रमाणानुसारं गतिशीलरूपेण स्थापितं भविष्यति।

गाजा-निवासिनः : अस्माकं कृते अद्यापि अधिकं चिकित्सासहायतायाः आवश्यकता वर्तते

टीकाकरणप्रक्रियायाः सुरक्षां सुनिश्चित्य इजरायल्-हमास-देशयोः टीकाकरणकाले अस्थायीरूपेण मानवीययुद्धविरामस्य सहमतिः अभवत् । परन्तु इजरायल्-देशः टीकाकरणार्थं व्यापकं युद्धविरामं कार्यान्वितुं न अस्वीकृतवान्, टीकाकारानाम् कृते केवलं मानवीयगलियाराः एव अनुमन्यन्ते, केवलं टीकाकरणार्थं विशिष्टसमयेषु कतिपयेषु क्षेत्रेषु सुरक्षितक्षेत्राणि स्थापयितुं च अनुमतिं दत्तवान् सेप्टेम्बर्-मासस्य प्रथमे दिने इजरायल-सेना गाजा-पट्टे अनेकेषु स्थानेषु वायु-आक्रमणानि निरन्तरं कुर्वन् आसीत् ।

केचन निवासी सुरक्षां सुनिश्चित्य एव टीकाकरणस्थलेषु गन्तुं साहसं कृतवन्तः । इजरायलस्य वायुप्रहारैः तेषां वर्तमानजीवनं नष्टं जातम्, पोलियो सहितरोगैः गाजादेशस्य भविष्यं नष्टम् इति ते अवदन् । यथापि तर्जनं भवतु, तेषां जीवनं दुःखं न सहते ।

स्थानीय निवासी अकरम अबु अब्दुलः मम बालकानां कृते टीकाकरणम् अतीव महत्त्वपूर्णम् अस्ति तथा च एतत् वायरल-संक्रमणं निवारयितुं शक्नोति तथा च बालकानां टीकाकरणं न्यूनीकर्तुं शक्नोति, न केवलं इदं पोलियो-टीका, अपितु सर्वेषां विरुद्धं टीकाकरणम् अपि प्रकारेण रोगाः, यतः (गाजादेशे) परिस्थितयः दुर्गता भवन्ति।

स्थानीयनिवासी हसनजक्टरः - इजरायलसेनायाः दीर्घकालीनवेक्रमेण औषधानां चिकित्सासामग्रीणां च अत्यन्तं अभावः अस्ति, गाजापट्टे प्रायः सर्वाणि चिकित्सासंस्थानि नष्टानि सन्ति। गाजापट्टिकायां महामारीयाः वर्तमानविस्तारं विचार्य अहं मन्ये यत् वर्तमानाः (चिकित्सा) प्रयत्नाः पर्याप्ताः न सन्ति, अस्माकं अधिकं अन्तर्राष्ट्रीयसमर्थनस्य आवश्यकता वर्तते।

पोलियो टीकाकरणं आरभ्यते, परन्तु अतीव विलम्बः जातः

यद्यपि गाजा-पट्टिकायां सितम्बर-मासस्य प्रथमदिनात् आरभ्य बृहत्-प्रमाणेन पोलियो-टीकाकरण-अभियानं आरब्धम् अस्ति तथापि गाजा-निवासिनः नेविन् अबू गिडियनस्य कृते एतत् किमपि सहायकं नास्ति यतोहि तस्याः पुत्रः पोलियो-वायरसः संक्रमितः अस्ति

मुख्यालयस्य संवाददाता खालिद अबू कुमसानः - अस्मिन् तंबूमध्ये यस्मिन् मूलभूतजीवनसुविधानां अभावः अस्ति, तस्मिन् तंबू अब्दुलरहमान अबू गिडियनः स्वपरिवारेण सह निवसति, जनस्वास्थ्यसुविधानां अभावात्, टीकानां अभावात् च गाजापट्टिकायां प्रवेशं प्रतिबन्धितम् आसीत्, अत्रत्यं पेयजलं, मलजलं च वायरसेन दूषितम् आसीत्, येन गाजापट्टिकायां बालकानां जीवनं गम्भीररूपेण खतरे आसीत्

नेविन् अबु गिडियनः स्वस्य नवसन्ततिभिः सह मध्यगाजापट्टे डेइर् अल-बैराह-नगरे एकस्मिन् तंबूमध्ये निवसति । एकस्मिन् दिने नेविन् इत्यनेन ज्ञातं यत् तस्य ११ मासस्य पुत्रस्य अब्दुल रहमानस्य सहसा ज्वरः जातः, सः वमनं करोति स्म, तत्क्षणमेव तं परीक्षणार्थं चिकित्सालयं नीतवान् । अन्ते तस्याः पुत्रस्य पोलियो-रोगः निरूपितः ।

नेविन् अबु गिडियनः, गाजा-निवासी : ततः स्वास्थ्यविभागात् मम कृते फ़ोनः आगतवान् ते च अवदन् यत् मम पुत्रः पोलियो-रोगस्य प्रथमः पुष्टिः प्रकरणः (गाजा-पट्ट्यां) अस्ति इति।

गतवर्षस्य अक्टोबर् मासे रहमानस्य एकपूर्णचन्द्रस्य परिवर्तनस्य किञ्चित्कालानन्तरं प्यालेस्टाइन-इजरायल-योः मध्ये बृहत्-परिमाणस्य संघर्षस्य नूतनः दौरः प्रवृत्तः । नेविन्-परिवारः उत्तरे गाजा-पट्टिकायां स्थितं स्वगृहं त्यक्त्वा केन्द्रे स्थिते देइर्-अल्-बाराह-नगरे शरणं प्राप्तुं बाध्यः अभवत् । तेषां निवसतः तंबूः शौचालयस्य पार्श्वे एव अस्ति, सप्ताहदिनेषु स्वच्छं भोजनं, पेयजलं च प्राप्तुं कठिनं भवति रहमानः इदानीं स्थातुं, गन्तुं, क्रन्दितुं अपि असमर्थः अस्ति ।

गाजा निवासी नेविन् अबू गिडियनः - सेप्टेम्बर्-मासस्य प्रथमे दिने रहमानः एकवर्षीयः भविष्यति अस्य वयसः बालकाः पादचालनं शिक्षितुं आरब्धाः, परन्तु अधुना सः चलितुं न शक्नोति।

अस्य मासस्य प्रथमदिनात् १२ दिनाङ्कपर्यन्तं गाजापट्टिकायाः ​​मध्यदक्षिणउत्तरक्षेत्रेषु बृहत्प्रमाणेन पोलियोटीकाकरणं भविष्यति। एषा वार्ता अनेकेषां गाजान्-मातृपितृणां चिन्ताम् उपशमयति स्म, परन्तु रहमानस्य कृते अतीव विलम्बः जातः ।

नेविन् अबू गिडियन, गाजा निवासी : रहमानस्य कृते इदं टीकं उपयोगी नास्ति यतोहि सः पूर्वमेव वायरसेन संक्रमितः प्रभावितः च अस्ति सः स्वच्छे स्वस्थे च वातावरणे वर्धितः भवितुम् अर्हति स्म। दुर्भाग्येन युद्धेन अस्मान् एतादृशेषु कठोरपरिस्थितौ जीवितुं बाध्यः अभवत् ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया