समाचारं

लेबनान-इजरायल-सङ्घर्षः बहुधा वर्धमानः अस्ति विशेषज्ञाः : पूर्णरूपेण युद्धं प्रारभ्यते इति असम्भाव्यम्।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता ली युएगुओ कोविड-19 संवाददाता झाओ अनकी
गतसप्ताहे पूर्वमेव गम्भीररूपेण क्षीणतां गच्छन्त्याः मध्यपूर्वस्य स्थितिः अनेकदिशि वर्धिता अस्ति । प्रथमं अगस्तमासस्य २५ दिनाङ्के लेबनान-इजरायल-योः मध्ये वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य चक्रस्य अनन्तरं बृहत्तमः गोलीकाण्डस्य आदान-प्रदानं हिज्बुल-इजरायल-योः मध्ये अभवत् ततः अगस्त-मासस्य २८ दिनाङ्के इजरायल-सेना उत्तरे बृहत्-प्रमाणेन सैन्य-कार्यक्रमं प्रारब्धवती प्यालेस्टिनी-पश्चिमतटस्य भागः, यत्र न्यूनातिन्यूनं १० प्यालेस्टिनीजनाः मृताः, गाजा-युद्धविरामवार्तालापस्य शीघ्रमेव अनन्तरं ईरानी-उपरक्षामन्त्री कुरैशी इजरायल्-देशस्य प्रति इराणस्य प्रतिक्रियाम् "अप्रत्याशितम्" इति उक्तवान् ।
मध्यपूर्वस्य स्थितिः अधिकं क्षीणा भविष्यति, दीर्घकालं यावत् च भविष्यति इति विविधाः संकेताः सन्ति । किं लेबनान-देशः, इजरायल्-देशः, मध्यपूर्वः अपि क्षेत्रीय-सर्व-युद्धे स्खलति वा? चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातृभ्यः अनेके विशेषज्ञाः विश्लेषणं कृतवन्तः यत् लेबनानदेशे हिज्बुल-इजरायल-योः मध्ये अधिकाः संघर्षाः भवितुम् अर्हन्ति, परन्तु पूर्णपरिमाणेन युद्धस्य सम्भावना नास्ति।
दक्षिणलेबनानदेशे सेप्टेम्बर्-मासस्य प्रथमदिनाङ्के इजरायल्-देशेन गोलिकाप्रहारस्य कफार्-किला-ग्रामात् घनः धूमः प्रवहति स्म । यदा २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा लेबनान-इजरायल-सीमाक्षेत्रे प्रायः प्रतिदिनं गोलीकाण्डस्य आदानप्रदानं भवति छायाचित्रं विजुअल् चाइना इत्यस्य सौजन्येन
लेबनान-इजरायल-देशयोः दमनस्य परिमाणं प्रभावं च विषये असहमतिः अस्ति
अगस्तमासस्य २५ दिनाङ्के लेबनान-इजरायलयोः मध्ये वर्तमानस्य प्यालेस्टाइन-इजरायल-सङ्घर्षस्य दौरस्य अनन्तरं सर्वाधिकं गोलीकाण्डस्य आदानप्रदानं जातम्, एतत् मध्यपूर्वस्य स्थितिः महत्त्वपूर्णतया वर्धमानस्य प्रमुखं संकेतम् आसीत्, अन्तर्राष्ट्रीयसमुदायस्य विषये अपि प्रबलचिन्ताः उत्पन्नाः मध्यपूर्वस्य स्थितिः इति दिशा।
लेबनानदेशस्य हिजबुल-सङ्घस्य अगस्तमासस्य २५ दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं तस्मिन् दिने इजरायलस्य ११ सैन्यस्थानेषु ३२० तः अधिकाः रॉकेट्-प्रहारः कृतः, इजरायल्-देशस्य उपरि आक्रमणस्य प्रथमचरणस्य “विजयेन समाप्तिः” अभवत् हिजबुल-नेता नस्रुल्लाहः तस्मिन् दिने अवदत् यत् जुलै-मासस्य अन्ते इजरायल्-देशेन महत्त्वपूर्णस्य हिजबुल-नेता फुआद् शुकुरस्य हत्यायाः प्रतिकाररूपेण एषः आक्रमणः प्रारम्भिकः प्रतिक्रिया आसीत्
अपरपक्षे इजरायल्-सैन्येन हिजबुल-सङ्घस्य विरुद्धं "बृहत्-प्रमाणेन" आक्रमणं कर्तुं सज्जता इति ज्ञात्वा "पूर्व-प्रहार-प्रहारः कृतः इति दावान् अकरोत्
लेबनानदेशस्य हिजबुल-सङ्घः इजरायलस्य वक्तव्यस्य खण्डनं कृतवान् । एकस्मिन् भाषणे नस्रुल्लाहः अवदत् यत् इजरायलस्य लक्ष्याणि तस्मिन् दिने "नियोजितरूपेण" आहतानि, इजरायलसैन्यस्य तथाकथितस्य "पूर्वनिवारक" प्रहारस्य अङ्गीकारं कृत्वा हिजबुल-सङ्घस्य बृहत्तर-आक्रमणानि निवारयितुं।
इजरायल्-लेबनान-हिजबुल-सङ्घयोः हड़तालस्य परिमाणस्य प्रभावशीलतायाः च विषये किमर्थं असहमतिः अस्ति ? शङ्घाई-सामाजिकविज्ञान-अकादमीयाः अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः शोधकः चीन-मध्यपूर्व-समाजस्य कार्यकारी-निदेशकः च वाङ्ग-झेन्-इत्यनेन चीन-युवा-दैनिक-चीन-युवा-दैनिकयोः संवाददातृणां साक्षात्कारे उक्तं यत्, “इजरायल-देशस्य कृते एतत् अवश्यमेव सैन्यप्रतिक्रमणानि वर्धयित्वा परितः सशस्त्रसेनानां विरुद्धं रणनीतिं निर्माय मध्यपूर्वे अराजकीय-अभिनेता इति नाम्ना लेबनान-हिजबुल-सङ्घस्य सैन्यशक्तिः इजरायल-देशेन सह बृहत्-परिमाणस्य सम्मुखीकरणस्य समर्थनार्थं पर्याप्तं नास्ति
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-अध्ययन-संस्थायाः सहायक-शोधकः गाओ-वानिङ्ग्-इत्यनेन चीन-युवा-दैनिक-चाइना-युवा-दैनिक-पत्रिकायाः ​​संवाददातृणां सम्मुखे उक्तं यत्, “अस्मिन् समये लेबनान-इजरायल-पक्षयोः युद्धस्य अनन्तरं युद्धं त्यक्तम् द्रुतगतिः, तेषां व्यञ्जनानि च अतीव संयमितानि आसन्, येन लेबनान-इजरायल-पक्षयोः पूर्ण-संकेत-युद्धं गन्तुं न इच्छुकाः इति ज्ञातम् ।”
अमेरिकादेशः वस्तुतः लेबनान-इजरायल-सङ्घर्षे सम्मिलितः अस्ति
बहुवर्षेभ्यः विलम्बेन इजरायल-लेबनान-देशयोः मध्ये न केवलं सम्यक् समाधानं न प्राप्तम्, अपितु अधिकाधिकं तीव्रं जातम्
२०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् आरभ्य लेबनान-इजरायल-सीमायां लेबनान-इजरायल-सीमायां प्रायः प्रतिदिनं लेबनान-इजरायल-सङ्घस्य अग्निप्रदानं भवति, तस्य तीव्रता च वर्धमाना अस्ति लेबनान-राष्ट्रिय-समाचार-संस्थायाः कथनमस्ति यत् गतवर्षस्य अन्ते लेबनान-इजरायल-सङ्घर्षस्य आरम्भात् अगस्त-मासस्य २५ दिनाङ्के अयं आक्रमणः सर्वाधिकं हिंसकः वायु-आक्रमणः आसीत्
"लेबनान-इजरायल-सङ्घर्षः अकस्मात् न वर्धितः।" इजरायल्-देशः सर्वदा युद्धाय सज्जः सज्जः च अस्ति ।
वस्तुतः जुलैमासस्य अन्ते इराणस्य राजधानी तेहरान्-नगरे इजरायल्-देशेन हमास-नेता हनीयेह-इत्यस्य "वधस्य लक्ष्यं कृत्वा" इरान्-देशेन अपि सार्वजनिकरूपेण उक्तं यत् सः इजरायल्-विरुद्धं "प्रतिकारं" करिष्यति इति
टाइम्स् आफ् इजरायल् इति वृत्तपत्रेण दर्शितं यत् ईरानीसशस्त्रसेनायाः प्रमुखः मोहम्मद हुसैन बघेरी इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुल-आक्रमणं इरान्-देशस्य तस्य मित्रराष्ट्रैः च इजरायल-विरुद्धस्य "प्रतिकारस्य" भागः अस्ति तेहराननगरे इजरायल्-देशेन हनियेह-हत्यायाः विषये इरान्-देशस्य प्रतिक्रिया "अपरिहार्यम्" आसीत् ।
अस्मिन् विषये गाओ वानिङ्ग इत्यनेन विश्लेषितं यत् ईरानीराष्ट्रपतिः पेजेचियनः अधुना एव सत्तां प्राप्तवान् अस्ति तथा च तस्य वर्तमाननीतिः रूढिवादी अस्ति तथा च लेबनानी हिजबुलः सदैव क्षेत्रे ईरानीसमर्थकसशस्त्रसेना इति गण्यते नीतिः अतः एकदा हिजबुल-सङ्घस्य धमकीम् अयच्छत् चेत्, जीवितुं इरान्-देशः अत्र सम्मिलितः भवितुम् अर्हति । परन्तु अन्ततः इरान् इजरायल्-देशस्य विरुद्धं कदा कथं च प्रतिकारं करिष्यति इति अद्यापि अज्ञातम् अस्ति ।
इरान्-देशस्य तुलने अमेरिका-देशः वस्तुतः लेबनान-इजरायल-सङ्घर्षे सम्मिलितः अस्ति । अगस्तमासस्य २६ दिनाङ्के अमेरिकीपञ्चगनस्य प्रेससचिवः रायडरः बन्दद्वारेण पत्रकारसम्मेलनं कृत्वा अवदत् यत् लेबनानदेशे हिजबुल-सङ्घस्य आगामि-आक्रमणानां निरीक्षणार्थं इजरायल्-देशाय किञ्चित् गुप्तचर-निगरानीयं टोही-समर्थनं च अमेरिका-देशेन प्रदत्तम् तस्मिन् एव दिने अमेरिकी-संयुक्त-सेना-प्रमुखस्य आगन्तुक-अध्यक्षेन चार्ल्स-ब्राउन्-इत्यनेन सह मिलित्वा इजरायल-रक्षा-सेनायाः जनरल-स्टाफ-प्रमुखेन हलेवी-इत्यनेन सह उक्तं यत् इजरायल्-देशः “मध्ये आव्हानानां, धमकीनां च प्रतिक्रियायै अमेरिका-देशेन सह सहकार्यं सुदृढं करोति पूर्वं।" सः अपि अवदत् यत् इजरायल् "लेबनाने हिज्बुल-सङ्घस्य दुर्बलीकरणं निरन्तरं करिष्यति", "न स्थगयिष्यति" इति ।
"लेबनान हिजबुलस्य हमासस्य समर्थनस्य विचारः अस्ति"।
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य पूर्व-मध्यपूर्व-युद्धानां क्षति-परिमाणं अतिक्रान्तम् अस्ति प्यालेस्टिनी-देशस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य गाजा-पट्टिकायां इजरायल-सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनी-जनाः मृताः, ९४,००० तः अधिकाः जनाः घातिताः च तदतिरिक्तं गाजादेशे १०,००० तः अधिकाः जनाः अदृश्याः सन्ति । तस्मिन् एव काले इजरायल-सर्वकारेण शीघ्रमेव प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन सह सम्झौतां कर्तुं आग्रहः कृतः, येन निरोधित-इजरायली-जनाः यथाशीघ्रं मुक्ताः भवेयुः इति, बहुसंख्याकाः इजरायल-जनाः बहु-सभायाः आयोजनं कृतवन्तः
ज्ञातव्यं यत् लेबनान-इजरायलयोः मध्ये अस्य बृहत्-प्रमाणस्य संघर्षस्य प्रकोपस्य समयः अपि अतीव सुकुमारः अस्ति । संघर्षस्य दिने मिस्रदेशस्य कैरोनगरे गाजापट्टिकायां युद्धविरामवार्तालापः पुनः आरब्धः, परन्तु मध्यस्थेन प्रस्तावितायाः योजनायाः विषये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) न च इजरायल्-देशः अपि सहमतिः न अभवत्
"वर्तमानकाले इदं प्रतीयते यत् लेबनान-इजरायल-सङ्घर्षस्य प्रभावः गाजा-देशे युद्धविराम-वार्तायां भवितुं शक्नोति।" चीनस्य रेन्मिन् विश्वविद्यालये राष्ट्रिय अध्ययनं, चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातारं विश्लेषितं एकतः, , लेबनानस्य हिजबुल-आक्रमणस्य प्रतिक्रियायाः आवश्यकतायाः कारणात्, "उभयतः शत्रवः" न भवितुं। तथा च द्वयोः मोर्चयोः युद्धं कुर्वन् इजरायलस्य अभिप्रायः भवितुम् अर्हति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अन्त्यं त्वरितुं शक्नोति, यतः तस्य क्षेत्रीयसहयोगी लेबनान-हिजबुल-सङ्घः इजरायल्-देशे आक्रमणं करोति, युद्धविराम-वार्तालापेषु हामा-श्रीलङ्कायाः ​​मनोवृत्तिः कठिनतरः भवितुम् अर्हति
वाङ्ग जेन् इत्यनेन विश्लेषितं यत्, “सङ्गठनस्य महत्त्वपूर्णस्य नेतारस्य शुकुरस्य हत्यायाः इजरायलविरुद्धं प्रतिकारस्य अतिरिक्तं लेबनानदेशस्य हिजबुल-सङ्घः अद्यैव इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कृतवान्, यत् प्यालेस्टाइन-इजरायलयोः मध्ये तनावान् न्यूनीकर्तुं इजरायल्-देशे आक्रमणं कृत्वा हमास-सङ्घस्य समर्थनं कर्तुं च आशासे
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया