समाचारं

अन्तर्राष्ट्रीयबास्केटबॉलशिखरसम्मेलनं हाङ्गझौनगरे आयोजितम् आसीत् यूरोपीयविशालकायः बार्सिलोनापुरुषबास्केटबॉलदलः दृढतया विजयं प्राप्तवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, २ सितम्बर् (गुओ तियानकी) १ सितम्बर् दिनाङ्के सायं २०२४ तमे वर्षे हाङ्गझौ कियान्जियाङ्ग शताब्द्याः अन्तर्राष्ट्रीयबास्केटबॉलशिखरसम्मेलनस्य द्वितीयः क्रीडायाः आयोजनं स्पेनदेशस्य झेजियांग-नगरस्य हाङ्गझौ-नगरे आदान-प्रदानार्थं हाङ्गझौ-नगरम् आगतं पुनः दशवर्षेभ्यः अनन्तरं दलेन बीजिंगशौगाङ्गदलं ९९:५७ इति समये पराजितम्, यत्र धनिकदलस्य शैली दर्शिता । विषमः पङ्क्तिः आसीत् बीजिंग-शौगाङ्ग-दलः कठिनं क्रीडितुं साहसं कृतवान्, यत् रेमण्ड्-समूहस्य सर्वोच्चं १३ अंकं, ५ रिबाउण्ड्, ५ असिस्ट् च प्राप्तवान् ।

चित्रे मेलदृश्यम् अस्ति। आयोजकेन प्रदत्तं छायाचित्रम्

कथ्यते यत् एषा स्पर्धा हाङ्गझौ ओलम्पिकक्रीडाकेन्द्रव्यायामशालायां अगस्तमासस्य ३१ दिनाङ्कात् २ सितम्बर् पर्यन्तं भविष्यति।स्पर्धा स्पेनदेशस्य उपरितन-नीच-अर्धेषु विभक्ता अस्ति of spain will play beijing shougang basketball club स्पर्धां करोति अस्मिन् एव क्षेत्रे।

बार्सिलोना-बास्केटबॉल-क्लबः स्पेनदेशस्य प्राचीनतमः व्यावसायिक-बास्केटबॉल-क्लबः अस्ति, यूरोपीय-क्लब-बास्केटबॉल-जगति तस्य प्रबल-प्रतिस्पर्धा च इति कथ्यते एषः कार्यक्रमः न केवलं २०१४ तः बार्सिलोना-बास्केटबॉल-क्लबः द्वितीयवारं हाङ्गझौ-नगरम् आगतः, अपितु चीनदेशे प्रथमवारं क्लबः पूर्व-ऋतु-प्रशिक्षण-शिबिरं कृतवान्

क्रीडायाः आरम्भे बार्सिलोना-क्लबः अन्तः बहिश्च आकस्मिकं शॉट् कृत्वा अग्रणीः अभवत् तथा च गृहे लाभं विद्यमानं बीजिंग-शौगाङ्ग-दलम् अपि प्रबलम् आसीत्, तस्य प्रतिद्वन्द्वीनां उपरि महत् दबावं च कृतवान् रक्षात्मकः अन्तः । तदनन्तरं उष्णं बार्सिलोना-दलं द्रुतगतिना अपराधे उच्चं शूटिंग्-दरं निर्वाहितवान्, क्रमेण बिन्दु-अन्तरं विस्तृतं कृत्वा प्रथमे क्वार्टर्-मध्ये २८:१९ अग्रतां प्राप्तवान्

द्वितीयत्रिमासे बार्सिलोना-दलेन अद्यापि अतीव उच्चा आक्रामकदक्षता निर्वाहिता, यदा तु बीजिंग-शौगाङ्ग-दलेन क्रमेण आक्रामकतालं पुनः प्राप्तम्, बिन्दु-अन्तरं ६ अंकं यावत् संकुचितं च तदनन्तरं बार्सिलोना-दलः दबावं अनुभवन् स्वस्य आक्रामकतां वर्धयति स्म, एण्डर्सन्-पार्रा-क्रीडकौ क्रमेण अद्भुतानि डङ्क्-क्रीडां कृतवन्तौ, क्षेत्रे बिन्दु-अन्तरं क्रमेण विस्तृतं जातम्

पुनः युद्धं कर्तुं पक्षं परिवर्तयन् बार्सिलोना-क्लबः पूर्वं स्वस्य उष्णस्पर्शं निरन्तरं कृतवान्, प्रतिद्वन्द्वस्य अन्तः आक्रमणं दमनार्थं च स्वस्य दृढशारीरिक-सुष्ठुतायाः उपरि अवलम्बितवान् तदनन्तरं बीजिंग-शौगाङ्ग-दलेन द्रुतविरामैः बहिः शूटिंग्-द्वारा च स्थितिः उद्घाटयितुं प्रयत्नः कृतः । परन्तु अन्तः बहिश्च उत्तमं प्रदर्शनं कृतवन्तः बार्सिलोना-दलस्य सम्मुखीभूय बीजिंग-शौगाङ्ग-दलः, यः सर्वोत्तमप्रयत्नः कृतवान्, अद्यापि विशालं बिन्दु-अन्तरं ग्रहीतुं असफलः अभवत् अन्ते बार्सिलोना-क्लबः क्रीडायां विजयं प्राप्तवान् ।

क्रीडायाः अनन्तरं बार्सिलोना-क्लबस्य मुख्यप्रशिक्षकः जोआन् पेनाजोआ अवदत् यत् - "क्रीडायाः प्रथमे क्वार्टर् मध्ये वयं बहु उत्तमं न क्रीडितवन्तः। अस्माकं प्रतिद्वन्द्विनः अपि प्रथमवारं यदा आगच्छन्ति स्म तदा अस्मान् दृढं शारीरिकं सम्मुखीकरणं दत्तवन्तः। ते सम्मुखीकरणे आसन्, विना धावन्ति स्म ball and वयं दीर्घदूरधावनरणनीतिषु अतीव उत्तमं कार्यं कृतवन्तः, परन्तु द्वितीयचतुर्थांशे वयं अस्माकं लयस्य परिवर्तनं कृत्वा यदा अस्माकं प्रतिद्वन्द्विनः अस्माकं आक्रामकतालस्य अनुकूलतां न प्राप्नुवन्ति तदा अन्तरं विस्तारितवन्तः।”.

बार्सिलोना-दलस्य कप्तानः स्पेन्-देशस्य पुरुष-बास्केटबॉल-राष्ट्रीय-दलस्य सदस्यः च एलेक्स् एब्रिनेस्-इत्यनेन उपस्थितानां सर्वेषां प्रशंसकानां धन्यवादः कृतः । "आगमनार्थं सर्वेषां कृते अहं बहु कृतज्ञः अस्मि। प्रेक्षकाः अस्मान् बहु समर्थनं दत्तवन्तः। अहं प्रतिद्वन्द्वीभिः सह सम्मुखीकरणद्वारा दलस्य अन्तः धावित्वा प्रशिक्षणे वयं यत् रणनीतिं दर्शयितुम् इच्छामः तत् दर्शयितुं अपि अतीव प्रसन्नः अस्मि।

२ सितम्बर् दिनाङ्के अपराह्णे झेजियांग गुआङ्गशा बास्केटबॉल क्लबः तृतीयचतुर्थस्थानार्थं बीजिंगशौगाङ्गबास्केटबॉलक्लबेन सह स्पर्धां करिष्यति; (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया