समाचारं

पात्राणि |. अन्ततः एमबाप्पे स्वस्य व्यक्तिगतं रियल मेड्रिड् गोलखातं उद्घाटयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः गोलानि यावत् निरुद्धः एमबाप्पे अन्ते गोलं कृतवान्, एकदा एव द्वौ गोलौ च । द्वितीयस्य प्रातःकाले समाप्तस्य लालिगा-क्रीडायाः चतुर्थ-परिक्रमे रियल-मैड्रिड्-क्लबः बेटिस्-इत्येतत् २-० इति स्कोरेन पराजितवान्, यः ग्रीष्मकालीन-विण्डो-मध्ये दलेन सह सम्मिलितः, द्विवारं गोलं कृत्वा स्वस्य व्यक्तिगतं रियल-मैड्रिड्-गोल-खातं उद्घाटितवान् क्रीडायाः अनन्तरं सः अवदत् यत् सः केवलं स्वप्नस्य साकारीकरणाय एव अत्र आगतः, भविष्येषु क्रीडासु अपि सः निरन्तरं गोलानि कृत्वा तालीवादनं प्राप्नुयात् इति आशास्ति

लीगस्य त्रयः दौराः यस्य परिणामः नासीत् ततः परं सर्वे जानन्ति यत् "मुमहोदयः" कियत् दबावेन अस्ति। ९ क्रमाङ्कस्य जर्सी धारयन् अत्र आगत्य सः बहुसंख्यकप्रशंसकानां कृते यत् अधिकं द्रष्टुम् इच्छन्ति तत् अस्ति यत् सः यथाशीघ्रं गोलं कर्तुं शक्नोति। वस्तुतः गतकेषु क्रीडासु एमबाप्पे परिश्रमं न कृतवान्, अवसराः अपि न आसन्, परन्तु अन्ते सः सर्वदा किञ्चित् स्कोरं कर्तुं न्यूनः आसीत् ।

बेटिस्-विरुद्धे अस्मिन् क्रीडने एमबाप्पे अन्ततः गोलस्य लयं प्राप्तवान्, द्विवारं च गोलं कृतवान् । सांख्यिकी दर्शयति यत् एमबाप्पे चतुर्थः रियल मेड्रिड् खिलाडी अस्ति यः अस्मिन् शतके रोनाल्डो, हरनान्डेज्, दानी सेबालोस् इत्येतयोः पश्चात् द्विवारं गोलं कृत्वा प्रथमं लालिगा-क्रीडां कृतवान् ज्ञातव्यं यत् "लघुक्षेत्रस्य राजा" इति प्रसिद्धः वैन् निस्टेलरौयः रियलमेड्रिड्-क्लबस्य करियरस्य प्रथमं लालिगा-गोलं "हैट्रिक्"-इत्यनेन कृतवान् तदतिरिक्तं एतयोः गोलयोः कृते एमबाप्पे २०२४ तमे वर्षे क्लबस्पर्धासु २६ गोलानि कृतवान् ।सः हालाण्ड् इत्यनेन सह अपि बद्धः अभवत्, पञ्चसु प्रमुखलीगेषु सर्वाधिकं गोलं कृतवान् खिलाडी अभवत्