समाचारं

फुटबॉल-वार्ता : जापानी-दलस्य कुलमूल्यं २७६ मिलियन-यूरो-रूप्यकाणि अस्ति, यत् राष्ट्रिय-फुटबॉल-सङ्घस्य अपेक्षया अधिकं मूल्यं ९ क्रीडकैः सह अग्रणी अस्ति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् २ समाचारः - सितम्बर् ५ दिनाङ्के शीर्ष १८ मध्ये प्रथमपरिक्रमे राष्ट्रियपदकक्रीडादलस्य गृहात् दूरं जापानस्य सामना भविष्यति। "फुटबॉल न्यूज" इत्यनेन एकस्मिन् लेखे टिप्पणी कृता यत् विभिन्नानां आँकडानां तुलनाद्वारा जापानदेशः समूहे ग इत्यस्मिन् चट्टानेन अग्रणी अस्ति, यदा तु राष्ट्रियफुटबॉलदलः सर्वत्र पृष्ठतः अस्ति

सेप्टेम्बरमासे शीर्ष १८ मेलनानि समीपं गच्छन्ति, ग समूहे यत्र राष्ट्रियपदकक्रीडादलं वर्तते तत्र षट् अपि दलाः स्वरोस्टर् घोषितवन्तः । यद्यपि प्रत्येकस्मिन् दलस्य रोस्टर्-सङ्ख्या भिन्ना अस्ति तथापि सऊदी-अरब-देशे अधिकतमं ३१ जनाः, चीन-जापान-बहरीन-देशयोः २७ जनाः, इन्डोनेशिया-देशे २६ जनाः, आस्ट्रेलिया-देशे च न्यूनतमं २४ जनाः सन्ति परन्तु दलस्य कुलमूल्यं, खिलाडीमूल्यानि, विदेशेषु खिलाडयः, प्राकृतिकक्रीडकाः, प्रशिक्षकाः अन्ये च दत्तांशाः तुलनां कृत्वा वयं अद्यापि प्रत्येकस्य दलस्य यथार्थबलस्य आभासं मोटेन निर्मातुम् अर्हति

समग्रतया जापानीदलस्य २७६ मिलियन यूरो मूल्यं समूहस्य सर्वेषु पक्षेषु चट्टानसदृशं अग्रता अस्ति । आस्ट्रेलिया (४१.८६ मिलियन यूरो, अधः समानम्) सऊदी अरब (३२.०८ मिलियन) च द्वितीयस्तरस्य सन्ति मूलतः चीन, बहरीन, इन्डोनेशिया च एककोटि यूरो सह तृतीयस्तरस्य मध्ये आसन् तथापि इन्डोनेशियादेशेन अस्मिन् वर्षे अप्रत्याशितरूपेण ७ प्राकृतिकाः खिलाडयः प्रदर्शिताः , कुलमूल्येन (१६ मिलियन मिलियन) चीनं (११ मिलियन) बहरीन (१ कोटि) च अतिक्रान्तवान्, तस्य कागदबलेन चीनबहरीनयोः अपेक्षया स्पष्टं लाभं निर्मितम्

एककोटि यूरो शुद्धसम्पत्त्याः १४ जापानीक्रीडकानां मध्ये ११ अस्य दौरस्य कृते शॉर्टलिस्ट् भवन्ति एकस्मिन् समूहे दलाः कुलमूल्याः। मिनामिनो ताकुमी (२ कोटि), कामदा डाइची, डोन्'आन् रित्सु (१८ मिलियन) इत्यनेन सह मिलित्वा पञ्च यावत् खिलाडयः इन्डोनेशिया, चीन, बहरीन इत्यादीनां कुलमूल्यात् अधिकं मूल्यं धारयन्ति ९ जापानीक्रीडकानां व्यक्तिगतमूल्यं चीनीयदलस्य कुलमूल्यं अतिक्रमति, ११ खिलाडयः व्यक्तिगतमूल्यं च बहरीनदलस्य कुलमूल्यं अतिक्रमति