समाचारं

पेर्गोन् - कन्दुकः पूर्वमेव विनिसियस् त्यक्तवान् अस्ति तथा च पेनाल्टी रियल मेड्रिड् इत्यस्य पक्षे क्रीडां परिवर्तयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारणः - रियल बेटिस् २ सितम्बर् दिनाङ्के रियल मेड्रिड् इत्यनेन सह ०-२ इति स्कोरेन पराजितः अभवत् ।क्रीडायाः अनन्तरं बेटिस् इत्यस्य प्रशिक्षकस्य पेलेग्रीनी इत्यस्य साक्षात्कारः कृतः ।

संघर्ष

पेलेग्रीनी - "अहं मन्ये वयं उत्तमं क्रीडां क्रीडितवन्तः। वयं समयसूचनानुसारं सशक्तदलस्य विरुद्धं तेषां गृहाङ्गणे च क्रीडितवन्तः, तथा च वयं ज्ञातवन्तः यत् ते तया सह स्पर्धां कर्तुं प्रयतमाना: सुकुमारकाले सन्ति। अस्माकं चान्सः आसीत्, एमबाप्पे गोलस्य अनन्तरं, var हस्तक्षेपं कृत्वा दण्डं प्रदत्तवान् यदा कन्दुकः vinicius त्यक्तवान्... एतेन रियल मेड्रिड् इत्यस्य पक्षे क्रीडा परिवर्तिता, परन्तु अहं दलस्य प्रदर्शनेन प्रसन्नः अस्मि, परन्तु अस्माभिः निरन्तरं सुधारः करणीयः।

विनिसियस् इत्यस्य दण्डस्य विषये

पेलेग्रीनी - "अद्यापि समीकरणाय समयः आसीत्। स एव रेफरी समानस्थितेः कृते var-परीक्षणाय गतः आसीत् तथा च निर्णयं कृतवान् यत् एतत् दण्डः नास्ति। परन्तु अस्मिन् समये सः चिन्तितवान् यत् एतत् एव अस्ति। रियल मेड्रिड् विजयी अभवत्, अस्माभिः अधिकं वक्तुं न प्रयोजनम् किम्‌।"

दण्डः

पेलेग्रीनी : "अहं रेफरी-वीएआर-इत्यनेन सह निरन्तरं कष्टं न कर्तुम् इच्छामि।"

अपराधस्य अभावः

पेलेग्रीनी - "अस्माकं सर्वाधिकं महत्त्वपूर्णं वस्तु साहसस्य अभावः अस्ति। वयं आरम्भादेव क्रीडां जितुम् अतीव परिश्रमं कृतवन्तः।"