समाचारं

[ला लिगा] एमबाप्पे द्विवारं गोलं कृतवान्, रियल मेड्रिड् बार्सिलोना-क्लबस्य चतुर्णां क्रीडासु एकस्मिन् क्रीडने गोलानि बद्धवान्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ततः एमबाप्पे ला लिगा-क्रीडायाः चतुर्थ-परिक्रमस्य अन्तिम-क्रीडायां बीजिंग-समये २ सितम्बर्-दिनाङ्के प्रातःकाले द्वौ गोलौ कृत्वा रियल-मेड्रिड्-क्लबस्य गृहे रियल-बेटिस्-इत्येतत् २-० इति स्कोरेन पराजयितुं साहाय्यं कृतवान् "नेता" बार्सिलोना अस्मिन् दौरे स्वगृहे वैलाडोलिड्-इत्येतत् ७-० इति स्कोरेन पराजितवान् रियल-मैड्रिड्-क्लबः प्रथमचतुर्णां राउण्ड्-मध्ये १३ गोलानि कृतवान्, रियल-मैड्रिड्-इत्यनेन सह पूर्णविजय-अभिलेखेन २ क्रीडासु विजयं प्राप्तवान् २ सममूल्यम्, ४ अंकैः स्पष्टम् अस्ति।

वालवर्डे एमबाप्पे इत्यस्य सहायतां करोति

लास पाल्मास् इत्यनेन सह सममूल्यस्य अन्तिमे दौरे एमबाप्पे, विनिसियस् च परस्परं कन्दुकं न पारितवन्तौ । प्रशिक्षकस्य एन्सेलोट्टी इत्यस्य मध्यस्थतायाः अनन्तरं यावत् यावत् उच्चपदकक्रीडाबुद्धियुक्तौ सुपरस्टारद्वयं एकस्मिन् एव स्थाने चिन्तयति, एकस्मिन् एव स्थाने परिश्रमं च करोति तावत् यावत् तेषां न्यायालये सुबोधः भवितुम् अर्हति ६७ तमे मिनिट् मध्ये लालिगा-क्रीडायां एमबाप्पे-क्लबस्य प्रथमः गोलः अन्ततः आगतः, ततः सः कन्दुकं पारं कृत्वा वाल्वेर्डे-इत्यनेन तत् ज्ञात्वा आफ्साइड्-इत्यस्य प्रतिकारः कृतः तथा सफलतया निम्नशॉट् कृतवान्।

विनिसियस्, यः आफ्साइड्-स्थितौ आसीत्, सः निश्चलः अभवत्, लक्ष्यं प्रति पृष्ठं अपि कृतवान्, एतेन रियल-मैड्रिड्-क्लबस्य सुचारु-आक्रामक-सहकार्यं न प्रभावितम्, येन तस्य एमबाप्पे-योः मध्ये मौन-अवगमनं प्रतिबिम्बितम् एमबाप्पे इत्यनेन रियल मेड्रिड् इत्यस्य कृते गतिरोधः भङ्गः कृतः ततः परं विनिसियस् तत्क्षणमेव एमबाप्पे इत्यनेन सह गोलस्य उत्सवं कर्तुं धावितवान् न्यूनातिन्यूनं ते न्यायालये उत्तमाः भागीदाराः भवितुम् अर्हन्ति। गतसीजनस्य विनिसियस् रियल मेड्रिड् चॅम्पियन्स् लीग्, ला लिगा चॅम्पियनशिप् जितुम् साहाय्यं कृतवान् सः गतसीजनस्य चॅम्पियन्स् लीग् इत्यत्र सर्वोत्तमः खिलाडी इति नामाङ्कितः अभवत्, सः २०२१-२०२२ चॅम्पियन्स् लीग् अन्तिमपक्षे अपि एकमात्रं गोलं कृतवान्, रियल मेड्रिड् १- इति स्कोरेन विजयं प्राप्तवान् । 1. 0 लिवरपूलं पराजितवान्। विनिसियस् २०२४ तमस्य वर्षस्य बैलन डी ऑर-पुरस्कारस्य लोकप्रियः उम्मीदवारः अभवत्, सः अधुना एव चॅम्पियन्स्-लीग्-क्रीडायां चॅम्पियनशिपं न जित्वा यदि एमबाप्पे-इत्यस्य रियल-मैड्रिड्-क्रीडायाः निरपेक्ष-कोररूपेण स्थापनं करणीयम् अस्ति तत् स्वीकुर्वन्तु ।