समाचारं

झिंजियांगः - अमेरिकी-झिन्जियांग-सम्बद्धानां प्रतिबन्धानां श्रृङ्खलायाः दृढतया विरोधं कुर्वन्तु तथा च स्वीकृतानां कम्पनीनां सम्बद्धानां उद्योगानां च विकासस्य समर्थनं कुर्वन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य जनकाङ्ग्रेसस्य स्थायीसमित्याः कृते संवाददाता ज्ञातवान् यत्..."अमेरिकी झिंजियांग-सम्बद्धानां प्रतिबन्धानां श्रृङ्खलायाः दृढविरोधं कृत्वा स्वीकृतानां उद्यमानाम्, तत्सम्बद्धानां उद्योगानां च विकासस्य समर्थनं कर्तुं झिन्जियांग उयगुर स्वायत्तक्षेत्रस्य जनकाङ्ग्रेसस्य स्थायीसमितेः संकल्पः२०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रस्य १४ तमे जनकाङ्ग्रेसस्य स्थायीसमित्याः १३ तमे सत्रे एतत् स्वीकृतम्, एतेन घोषितं, घोषणायाः तिथ्याः आरभ्य च प्रभावी भविष्यति

"उइघुर बलात् श्रमनिवारणकानूनम्" यत् आधिकारिकतया संयुक्तराज्ये २०२२ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के प्रभावी अभवत्, तत् झिन्जियाङ्ग-देशे तथाकथितानां "बलात्श्रमस्य" सम्बद्धानां मालानाम् अमेरिकी-विपण्ये प्रवाहं निषिद्धं करोति, येन उत्पादनस्य प्रबन्धनस्य च अधिकारस्य विकासस्य च गम्भीरं क्षतिः भवति झिंजियांग उद्यमानाम् हितं, तथा च झिंजियांग-नगरस्य सर्वेषां पक्षानाम् गम्भीरं क्षतिं जनयति, जातीयजनानाम् अस्तित्वस्य विकासस्य च अधिकारेण झिन्जियांग-नगरस्य सर्वेषां जातीयसमूहानां जनानां भावनाः गम्भीररूपेण आहताः सन्ति। झिन्जियाङ्ग-नगरस्य सर्वेषां जातीयसमूहानां जनाः अस्य विषये प्रबलं आक्रोशं, दृढविरोधं च प्रकटितवन्तः । अमेरिकी "उइघुर बलात् श्रमनिवारणकानूनस्य" अन्येषां च झिन्जियाङ्ग-सम्बद्धानां प्रतिबन्धकानूनानां दुष्टाभिप्रायान् उजागरयितुं अन्तर्राष्ट्रीयसमुदायः, झिन्जियांग-नगरस्य सर्वेषां जातीयसमूहानां जनाः च संयुक्तराज्यसंस्थायाः सिन्जियांग-उद्यमानां दमनस्य सत्यतां पूर्णतया अवगन्तुं शक्नुवन्ति तथा झिंजियांग समाजस्य स्थिरविकासं क्षीणं कुर्वन्ति, तथा च झिन्जियांग-स्वीकृत-उद्यमानां रक्षणं कुर्वन्ति उद्यमस्य सर्वेषां जातीय-समूहानां कर्मचारिणां कानूनीव्यापार-अधिकारस्य श्रम-रोजगार-अधिकारस्य च रक्षणं कुर्वन्ति, स्वीकृत-उद्यमानां तथा सम्बन्धित-उद्योगानाम् विकासस्य समर्थनं कुर्वन्ति, तथा च निम्नलिखित-संकल्पं कुर्वन्ति:

1. अमेरिकादेशेन तथाकथितस्य "बलात् श्रमस्य" आधारेण झिन्जियांग-कम्पनीषु अनुचितप्रतिबन्धाः स्थापिताः सन्ति चीन" तथा "चीनं नियन्त्रयितुं भयस्य उपयोगं कुर्वन्तु" इति ।तथाकथितस्य "बलात् श्रमस्य" कृते संयुक्तराज्यसंस्थायाः अनुमोदितानां झिंजियांग-कम्पनीनां मध्ये कपास-वस्त्रवस्त्रम्, प्रकाश-विद्युत्-सिलिकन्, टमाटर-प्रक्रियाकरणम् इत्यादयः लाभप्रदाः उद्योगाः सन्ति श्रमरोजगारः, कृषकाणां आयस्य प्रभावः च। झिंजियांग श्रमरोजगारस्य प्रवर्धनं बृहत्तमं आजीविकापरियोजना, जनसमर्थनपरियोजना, नींवपरियोजना च इति मन्यते यत् एतत् "चीनगणराज्यस्य श्रमकानूनम्" अन्येषां कानूनानां च सख्यं अनुसरणं करोति तथा सर्वेषां जातीयसमूहानां श्रमिकाणां कृते समानरोजगारं तथा करियरचयनस्य अधिकारं सुनिश्चित्य नियमाः श्रमपारिश्रमिकप्राप्तेः अधिकारः, विश्रामस्य अवकाशस्य च अधिकारः, श्रमसुरक्षां स्वास्थ्यसंरक्षणं च प्राप्तुं अधिकारः, व्यावसायिककौशलं प्राप्तुं अधिकारः प्रशिक्षणं, सामाजिकबीमालाभान् भोक्तुं अधिकारः, श्रमविवादनिराकरणं प्रस्तुतुं अधिकारः इत्यादयः अधिकाराः। झिन्जियांग-नगरस्य अर्थव्यवस्था समाजश्च तीव्रगत्या विकसितः, हिंसक-आतङ्कवादी-क्रियाकलापाः, अतिवादीनां घुसपैठं च प्रभावीरूपेण नियन्त्रितम्, सामाजिकसुरक्षा-स्थितौ महत्त्वपूर्णतया सुधारः अभवत्, सर्वेषां जातीयसमूहानां जनानां लाभस्य, सुखस्य, सुरक्षायाः च भावः महत्त्वपूर्णतया वर्धितः अस्ति झिन्जियाङ्गस्य आर्थिकविकासः सामाजिकस्थिरता च सार्वत्रिकरूपेण स्वीकृता अस्ति, सर्वेषां कृते स्पष्टं यत् सर्वेषां जातीयसमूहानां जनाः शान्तिपूर्वकं सन्तुष्टिपूर्वकं च जीवन्ति, कार्यं च कुर्वन्ति। परन्तु अमेरिकी-काङ्ग्रेस-पक्षः नेत्रे अन्धं कृत्वा चयनात्मकरूपेण अन्धः अभवत्, तथाकथितस्य "बलात् श्रमस्य" उपयोगेन चीनस्य दरिद्रतानिवारणनीतीनां ग्रामीणश्रमरोजगारस्य च बेहूदा विकृतीकरणं, आक्रमणं, निन्दां च कर्तुं शक्नोति स्म अमेरिकी-काङ्ग्रेस-पक्षः चीनस्य झिन्जियाङ्ग-नगरस्य मानवअधिकारस्य स्थितिं दुर्भावनापूर्वकं अपमानयति, मम देशे स्वस्य घरेलुकायदानानां अन्तर्गतं एकपक्षीयं प्रतिबन्धं करोति, तथा च "दीर्घबाहु-अधिकारक्षेत्रस्य गम्भीरतापूर्वकं उल्लङ्घनं करोति, विपण्यनियमानां व्यावसायिकनीतिशास्त्रस्य च पूर्णतया उल्लङ्घनं करोति,... वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां, अन्तर्राष्ट्रीयव्यापारं च बाधते, झिंजियांग-नगरस्य समृद्धिं स्थिरतां च क्षीणं कृत्वा चीनस्य विकासं नियन्त्रयितुं प्रयत्नः अन्तर्राष्ट्रीयसम्बन्धैः सह व्यवहारे अमेरिका-देशस्य वर्चस्व-प्रकृतिं उजागरितवान्