समाचारं

सुलिवन् गमनात् पूर्वं सः जनमुक्तिसेनायाः वरिष्ठसेनापतिभिः सह मिलितवान् चीनदेशः अमेरिकादेशाय यत् इच्छति तत् दत्तवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलिवन् त्रयः दिवसाः चीनदेशं गत्वा बहु लाभं प्राप्तवान् । दृश्यते यत् चीनदेशः अद्यापि सुलिवन् इत्यस्मै यत् अमेरिका इच्छति तत् दत्तवान्, परन्तु चीनदेशः अपि सुलिवन् प्रति स्वस्य मनोवृत्तिं स्पष्टं कृतवान्, एकस्मिन् विषये त्रिवारं बलं दत्तवान् इदानीं यदा तस्य चीन-भ्रमणं समाप्तं भवति तदा तस्य बाइडेन्-महोदयस्य आह्वानं प्रतीक्षितव्यं भवेत् ।

सुलिवन्-महोदयस्य चीन-देशस्य प्रथम-भ्रमणस्य समय-निर्धारणं समयस्य दृष्ट्या अतीव कठिनम् आसीत् यद्यपि त्रयः दिवसाः यावत् योजना आसीत् तथापि बीजिंग-नगरे प्रथमदिनस्य अपराह्णः एव आसीत् । परन्तु एतदपि अस्माकं सुलिवन् इत्यनेन सह गहनः रणनीतिकः संचारः आसीत् । विशेषतः चीनदेशस्य यात्रायाः अन्तिमे दिने सः जनमुक्तिसेनायाः उच्चपदस्थस्य सदस्यस्य झाङ्ग यूक्सिया इत्यनेन सह मिलितवान् ।

(झाङ्ग यूक्सिया सुलिवन् इत्यनेन सह मिलति)

अयं समागमः अष्टवर्षेभ्यः अनन्तरं प्रथमवारं झाङ्ग-युक्सिया-महोदयस्य जनमुक्तिसेनायाः राष्ट्रियसुरक्षासल्लाहकारस्य पदं स्वीकृतम् आसीत् ।

झाङ्ग यूक्सिया, सुलिवन् च मिलित्वा एव तौ राष्ट्रप्रमुखद्वयेन प्राप्तस्य सहमतिस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवन्तौ । पश्चात् झाङ्ग यूक्सिया इत्यनेन एतत् अवसरं स्वीकृत्य अमेरिकादेशाय अनेकानि आग्रहाणि कृतानि ।

प्रथमं अमेरिकादेशः चीनदेशं अर्धमार्गे मिलित्वा परस्परसम्मानस्य, शान्तिपूर्णसहजीवनस्य, विजय-विजय-सहकार्यस्य च मार्गे युगपत् प्रयत्नाः करणीयः |.