समाचारं

न आश्चर्यं यत् युक्रेन-सेना कुर्स्क-नगरे प्रवेशं कर्तुं समर्था अभवत् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्येन सक्रियरूपेण स्वीकृतं यत् युक्रेनसेनायाः रूसदेशे आक्रमणे महत् योगदानं दत्तम्, यत्र रूसीसेनायाः सर्वाणि रहस्यानि लीकं कृत्वा लक्षशः गुप्तचरपत्राणि अपि सन्ति

अधुना एव अमेरिकी-राष्ट्रीय-भू-स्थानिक-गुप्तचर-संस्थायाः निदेशकः नौसेनायाः उप-एडमि.

इदं उपहारं लक्षशः उपग्रहचित्रम् अस्ति, यस्य अर्थः अस्ति यत् अमेरिकीसैन्यस्य "आकाशे नेत्राणि" रूसीसेनायाः रक्षास्थितेः, सैनिकानाम् आन्दोलनस्य, आधारभूतसंरचनायाः इत्यादीनां स्पष्टं चित्रं प्राप्स्यति, युक्रेनदेशं च सर्वेषां विषये सूचयिष्यति तस्य ।

[उपग्रहाः आकाशे "आकाशे नेत्राः" सन्ति] ।

अस्मात् अपि द्रष्टुं शक्यते यत् आधुनिकयुद्धक्षेत्रे युद्धस्य एकः क्षेत्रः अधिकाधिकं महत्त्वपूर्णः भवति, सः च सूचनायुद्धम् इति रूस-युक्रेन-सङ्घर्षे, प्यालेस्टिनी-इजरायल-सङ्घर्षे च एतत् अतीव स्पष्टम् अस्ति

तेषु उपग्रहचित्रेषु अपरिहार्यभूमिका अस्ति, अस्य अनुप्रयोगाः विस्तृताः सन्ति, तस्य प्रभावः च दूरगामी अस्ति, पारम्परिक-टोही-व्याप्तेः दूरम् ।