समाचारं

चीनस्य धैर्यं समाप्तं भवति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य ५००० टनभारस्य टग्बोट् पुनः ज़ियान्बिन् रीफ् इत्यत्र प्रादुर्भूतवती किं तत् धैर्यं क्षीणं कृत्वा फिलिपिन्स्-देशस्य जहाजानां विरुद्धं कार्यवाही कर्तुं गच्छति इति? केचन जनाः वदन्ति स्यात् यत् अमेरिकीसैन्यस्य भाग्यस्य विषये अस्माभिः सावधानता आवश्यकी, परन्तु जनमुक्तिसेनायाः अन्यः सज्जता अस्ति यत् अमेरिकीसैन्यं वक्तुं यत् यदि ते आगन्तुं साहसं कुर्वन्ति तर्हि तेषां निवारणं भविष्यति।

अधुना एव फिलिपिन्स्-देशः क्षियान्बिन्-प्रस्तरस्य समीपे जलेषु उपद्रवं जनयति । फिलिपिन्सस्य एतेन प्रदर्शनेन दक्षिणचीनसागरे पूर्वमेव तनावपूर्णा स्थितिः पुनः वर्धिता अस्ति बहिः जगत् अपि चीनदेशं प्रति ध्यानं कृतवान्, यत् वयं फिलिपिन्स्-देशेन सह कथं व्यवहारं करिष्यामः इति द्रष्टुम् इच्छति |.

(फिलिपिन्स्-देशस्य तटरक्षक-जहाजः अवैधरूपेण क्षियान्बिन्-प्रस्तरस्य उपरि अटत्)

फिलिपिन्स्-देशेन कृतानां विशिष्टानां उत्तेजक-कार्याणां प्रतिक्रियारूपेण चीनीय-तट-रक्षक-दलः स्वाभाविकतया कदापि न मुञ्चति स्म, अस्माकं तट-रक्षकस्य प्रबल-शक्त्या, सः फिलिपिन्स्-देशस्य जहाजान् वारं वारं स्थगितवान्, फिलिपिन्स्-देशस्य ज़ियान्बिन्-रीफ्-स्थले अवैधरूपेण स्थातुं प्रयत्नाः च अवरुद्धवान् | .तटरक्षकजहाजस्य आपूर्तिपरिवहनस्य प्रयासाः सर्वे विफलाः अभवन् ।

एतेषां लक्षितकार्याणां अतिरिक्तं बहिः जगत् आविष्कृतवान् यत् चीनस्य "दक्षिणचीनसागर उद्धार ११६" टग्बोट् अपि ज़ियान्बिन् रीफस्य समीपे जलेषु आविर्भूतवती एतत् एकं व्यावसायिकं समुद्री उद्धारजहाजं यस्य टनभारः ५,००० टन अस्ति अर्थात् स्वस्य टनभारात् १० गुणाधिकं जहाजं टोयितुं शक्नोति अतः केचन जनाः मन्यन्ते यत् चीनस्य धैर्यं सम्भवतः क्षीणं भवितुम् अर्हति, अतः तया एकं टग्बोट् प्रेषितम्, यत् अवैधरूपेण निरुद्धानि जहाजानि केवलं टनभारेन दूरं आकर्षितुं शक्नोति कदापि २६०० टनम् ।