समाचारं

"मकर" आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य निर्माणं वा दक्षिणचीनसागरं प्रति वा भवितुं शक्नोति तस्य तीव्रता च निरन्तरं वर्धयितुं शक्नोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, ग्वाङ्गझौ, सितम्बर २ (सञ्चारकर् वाङ्ग जियान) द्वितीय दिनाङ्के ग्वाङ्गझौ मौसम वेधशालातः समाचारानुसारं मूलतः फिलिपिन्सस्य पूर्वदिशि स्थितः उष्णकटिबंधीयः अवसादः अस्मिन् वर्षे ११ तमे तूफाने "मकर" ( tropical depression) at 23:00 on september 1. storm level), at 2:00 on the 2nd, अस्य केन्द्रं गुआङ्गझौतः दक्षिणपूर्वदिशि प्रायः 1,440 किलोमीटर् दूरे समुद्रे स्थितम् आसीत्, दक्षिणचीनसागरस्य अनुसरणं च कर्तुं शक्नोति

गुआङ्गझौ मौसमविज्ञानवेधशालायाः अनुसारं द्वितीयदिनाङ्के २:०० वादने "मकरस्य" केन्द्रस्य समीपे अधिकतमं वायुबलं ८ स्तरं (२० मीटर्/सेकेण्ड्) आसीत्, केन्द्रे न्यूनतमं वायुदाबं ९९५ एचपीए आसीत् आगामिषु २४ घण्टेषु प्रायः १० किलोमीटर् प्रतिघण्टां वेगेन वायव्यदिशि गमिष्यति, तस्य तीव्रता च क्रमेण वर्धते इति अपेक्षा अस्ति ।

मौसमविज्ञानविशेषज्ञाः अवदन् यत् "मकरः" दक्षिणचीनसागरस्य उत्तरभागे ५ तमस्य वर्षस्य परितः प्रवेशं करिष्यति, तस्य तीव्रता च निरन्तरं वर्धते, यत्र सर्वाधिकं प्रबलः आन्ध्रप्रदेशस्य तूफानस्तरं वा तीव्रं तूफानस्तरं (३८-४५ मीटर्/सेकेण्ड्, स्तरं) प्राप्स्यति १३-१४) इति ।

गुआंगझौ मौसमविभागेन उक्तं यत् "मकर" इत्यस्य प्रभावेण नगरं निकटभविष्यत्काले उष्णकटिबंधीयमौसमव्यवस्थायाः प्रभावेण प्रभावितं भवितुम् अर्हति इति अपेक्षा अस्ति मौसमविभागेन जारीकृतानां तदनन्तरं पूर्वानुमानस्य चेतावनीसूचनायाश्च ध्यानं ददातु।

तदतिरिक्तं ग्वाङ्गझौ-मौसमविभागेन प्रकाशिता सितम्बर-मासस्य जलवायुप्रवृत्तिः अपि दर्शयति यत् ग्वाङ्गझौ-नगरे सितम्बरमासे त्रीणि उच्चतापमानप्रक्रियाः भविष्यन्ति, एकतः द्वयोः उष्णकटिबंधीयचक्रवातयोः प्रभावः भविष्यति, चत्वारि वर्षाप्रक्रियाः भविष्यन्ति (उपरि)