समाचारं

रूसदेशे बेस्लान् बन्धकघटनायाः २० वर्षाणि पूर्णानि भवन्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं सितम्बर्-मासस्य प्रथमदिनाङ्के रूसदेशेन प्रथमदिनाङ्के बेस्लान्-विद्यालयस्य बन्धकग्रहणस्य घटनायाः २० वर्षाणि स्मरणं कृतम् तस्मिन् समये रूसीकाकेशस्-देशे इस्लामिक-उग्रवादिनः अपहरणस्य घटनायाः परिणामेण १८६ बालकाः सहितं ३३४ जनानां मृत्युः अभवत्, रूस-देशस्य महती आघातः च अभवत्

अस्मिन् गतवर्षे अगस्तमासस्य २० दिनाङ्के आक्रमणसमये सत्तां प्राप्तवान् रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् प्रथमवारं बेस्लान्-विद्यालयं गत्वा तस्य नरसंहारस्य तुलनां युक्रेन-देशस्य कुर्स्क-विरुद्धस्य सैन्य-आक्रमणेन सह अकरोत्

समाचारानुसारं प्रथमदिनाङ्के स्मारकसमारोहे केचन छात्राः ये घटनायाः अनुभवं कृतवन्तः ते परिसरे पङ्क्तिं कृतवन्तः, पीडितानां छायाचित्रं श्वेतगुलाबं च धारयन्ति स्म। स्मारकरूपेण परिणतस्य घटनास्थले पीडितानां, जीवितानां, सर्वकारीयाधिकारिणां च ज्ञातयः पुष्पाणि स्थापयित्वा जानुभ्यां न्यस्तवन्तः।

प्रतिवेदने उल्लेखितम् अस्ति यत् २००४ तमे वर्षे सितम्बर्-मासस्य प्रथमे दिने, यः विद्यालयं प्रति गमनस्य दिवसः आसीत्, चेचेन्-इङ्गुश-देशयोः उग्रवादिनः रूसस्य उत्तर-ओसेशिया-गणराज्यस्य बेस्लान्-नगरस्य बृहत्तम-विद्यालये प्रवेशं कृत्वा मातापितरौ, शिक्षकाः, छात्राः च सहितं सहस्राणि जनान् अपहृतवन्तः ५० घण्टाभ्यः अधिकं यावत् बहवः जनाः वधं कृतवन्तः, सेप्टेम्बर्-मासस्य ३ दिनाङ्के परिसरे विस्फोटद्वयं जातम्, येन छात्राः गोलिकापातस्य जोखिमे आतङ्किताः पलायिताः अन्ततः विस्फोटेन रूसीविशेषसेनाः हिंसकप्रहारं कर्तुं बाध्यं कृतवन्तः । अस्मिन् घटनायां ३३४ जनाः मृताः, ७५० तः अधिकाः घातिताः च अभवन् । (लु लोङ्गजुन् इत्यनेन संकलितः) २.