समाचारं

कवकः सङ्गणकसंयोजनं च रोबोट् बहिः आगच्छति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शोधकर्तारः कवकयुक्तं "बायोहाइब्रिड् रोबोट्" विकसयन्ति ।

चित्रस्य स्रोतः : अमेरिकादेशस्य कॉर्नेल् विश्वविद्यालयः

विज्ञानं प्रौद्योगिकी च दैनिकं, बीजिंगं, सितम्बर् १ (रिपोर्टरः झाङ्ग जियाक्सिन्) अमेरिकादेशस्य कॉर्नेल् विश्वविद्यालयस्य शोधकर्तारः कवकैः सङ्गणकैः च निर्मितं "बायोहाइब्रिड् रोबोट्" सफलतया विकसितवन्तः। कवकस्य विद्युत्संकेतान् डिजिटल-आदेशेषु परिवर्तयितुं रोबोट्-क्षमता अधिकस्थायि-रोबोट्-निर्माणस्य नूतनानि मार्गाणि उद्घाटयति । "वैज्ञानिक रोबोटिक्स" इति पत्रिकायाः ​​नवीनतमाङ्के प्रासंगिकं पत्रं प्रकाशितम् ।

"बायोहाइब्रिड् रोबोटिक्स" इति एकः उदयमानः शोधक्षेत्रः अस्ति यस्मिन् वनस्पति-पशु-कवक-कोशिकानां कृत्रिम-सामग्रीणां सह संयोजनेन रोबोट्-निर्माणं भवति परन्तु पशुकोशिकानां उपयोगेन सह सम्बद्धाः उच्चव्ययः नैतिकविषयाश्च, तथैव बाह्य-उत्तेजनानां प्रति वनस्पतिकोशिकानां मन्दप्रतिक्रिया च क्षेत्रस्य समक्षं आव्हानानि अभवन् नूतनसंशोधनेन ज्ञायते यत् एतेषां भ्रमाणां समाधानस्य कुञ्जी कवकाः धारयितुं शक्नुवन्ति।

अस्मिन् समये शोधकर्तारः प्रथमं pleurotus eryngii इत्यस्मात् माइसेलियमस्य संवर्धनं कृत्वा विद्युत्कोशैः आच्छादितस्य 3d मुद्रितस्य मचायाः उपरि वर्धयितुं मार्गदर्शनं कृतवन्तः । परस्परं सम्बद्धः माइसेलियमः पर्यावरणपरिवर्तनस्य प्रतिक्रियारूपेण विद्युत् आवेगान् जनयति, यथा मस्तिष्के न्यूरॉन्-सञ्चारकाले उत्पद्यमानाः संकेताः यतः माइसेलियमजालं विद्युत्कोशैः सह सम्बद्धं भवति, तस्मात् तस्य विद्युत्स्पन्दनानि सङ्गणकान्तरफलकेन सह संवादं कर्तुं शक्नुवन्ति । ततः सङ्गणकः एतान् विद्युत्स्पन्दनान् अङ्कीयनिर्देशेषु परिवर्त्य रोबोट्-कपाटेषु, मोटरेषु च प्रेषयति, अग्रे गमनम् इत्यादीनि कार्याणि कर्तुं निर्देशयति

कवक-सङ्गणक-अन्तरफलकं माइसेलियम-रोबोट्-योः मध्ये कुशलसञ्चारं सक्षमं करोति । यदा शोधकर्तारः माइसेलियमस्य उपरि प्रकाशं प्रकाशयन्ति तदा ते विद्युत्स्पन्दनानि उत्पद्यन्ते ये रोबोट् इत्यस्य गतिं चालयन्ति । शोधकर्तारः पश्यन्ति यत् कवकस्य प्रकाशः न रोचते इति कारणतः यदा अन्तरफलके अधिकं पराबैंगनीप्रकाशः प्रकाश्यते तदा कवकेन उत्पादितः विद्युत्संकेतः अधिकं प्रबलतया प्रतिक्रियां ददाति, येन रोबोट् द्रुततरं गच्छति

कवकाः स्वपर्यावरणस्य प्रति अत्यन्तं संवेदनशीलाः भवन्ति, तथा च नूतनाः कवकाः "जैवसंकररोबोट्" कृषिक्षेत्रेषु रासायनिकदूषकाणां, विषाणां वा रोगजनकानाम् अन्वेषणं पारम्परिककृत्रिमरोबोट्-अपेक्षया श्रेष्ठाः भवन्ति अत्यन्तं लवणजलस्य अथवा हिमतापमानस्य मध्ये कवकाः जीवितुं शक्नुवन्ति, येन एतादृशानां रोबोट्-इत्यस्य अत्यन्तं वातावरणेषु पशु-वनस्पति-रोबोट्-इत्यस्य अपेक्षया लाभः भवति कवकयुक्ताः "जैवसंकररोबोट्" अपि खतरनाकवातावरणेषु विकिरणस्य अन्वेषणाय सहायकाः भवितुम् अर्हन्ति । तदतिरिक्तं एतेषां रोबोट्-इत्यस्य कार्यं सम्पन्नं कृत्वा तेषां स्वच्छतायाः न्यूनतायाः आवश्यकता भवति, न्यूनानि खतरनाकानि सामग्रीनि अपि त्यजन्ति ।