समाचारं

फिलिपिन्स्-देशस्य जहाजः जानी-बुझकर चीनदेशस्य तटरक्षकजहाजं प्रहारं कृतवान् परन्तु तस्य प्रतिहत्या कृता

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता fan wei फिलिपिन्स fan fan इत्यस्मिन् अस्माकं विशेष संवाददाता
चीनतटरक्षकदलेन अगस्तमासस्य ३१ दिनाङ्के सूचना जारीकृता यत् तस्मिन् एव दिने चीनस्य क्षियान्बिन् रीफ् इत्यत्र अवैधरूपेण अटन् फिलिपिन्स् तट रक्षकजहाजः ९७०१ क्रमाङ्कः लंगरं उत्थाप्य ज़ियान्बिन् रीफ् लैगुन् इत्यत्र युक्तिं निरन्तरं कृतवान्, उपद्रवं जनयति, तथा च... जानी-बुझकर अव्यावसायिकरूपेण खतरनाकरूपेण च टकरावः अभवत् चीनीयतटरक्षकजहाजानां फिलिपिन्स्-देशस्य च मध्ये टकरावः पूर्णतया उत्तरदायी अस्ति । "ग्लोबल टाइम्स्" इति संवाददातृभिः अवलोकितं यत् फिलिपिन्स्-देशस्य एषा क्रिया पुनः फिलिपिन्स्-देशस्य केषाञ्चन पाश्चात्य-देशानां च मध्ये उच्चस्तरीय-साझेदारी-लक्षणं दर्शयति संवाददातृभिः प्राप्तेषु लाइव्-चित्रेषु ज्ञातं यत् फिलिपिन्स्-देशस्य उल्लङ्घन-कार्यक्रमस्य समये अमेरिकी-सैन्यस्य पी-८ए-टोही-विमानं न्यून-उच्चतायां दृश्यस्य उपरि उड्डीय चीन-देशस्य अधिकार-संरक्षणं कानून-प्रवर्तन-कार्यक्रमं च बाधितं, फिलिपिन्स्-तट-रक्षकं च स्थले एव स्थिति-गुप्तचर-समर्थनं च प्रदत्तम् जहाजाः । विडम्बना अस्ति यत् दक्षिणचीनसागरात् बहिः केभ्यः पाश्चात्यदेशेभ्यः अस्य उत्तेजनस्य "एकता" प्राप्तस्य अनन्तरं फिलिपिन्सदेशः वस्तुतः आक्रोशितवान् यत् दक्षिणपूर्व एशियादेशाः स्वस्य "तालस्य" अनुरूपं न नृत्यन्ति इति
सप्ताहद्वये न्यूनातिन्यूनं त्रीणि टकरावानि
दक्षिणचीनसागरे तनावानां कृते क्षियान्बिन्-प्रस्तरः शीघ्रमेव ज्वालामुखी अभवत् । रेडियो फ्रांस् इन्टरनेशनल् इत्यनेन अगस्तमासस्य ३१ दिनाङ्के उक्तं यत् चीन-फिलिपिन्स-देशयोः मध्ये क्षियान्बिन्-प्रस्तरस्य परिसरेषु च सप्ताहद्वयात् न्यूनेन समये न्यूनातिन्यूनं तृतीयः टकरावः अभवत्
३१ अगस्तदिनाङ्के उत्तेजक-उल्लङ्घन-कार्याणि चीनेन विफलं कृत्वा तस्मिन् अपराह्णे फिलिपिन्स्-तट-रक्षक-प्रवक्त्री तारीला-इत्यनेन पत्रकारसम्मेलने दावितं यत् चीनीय-तट-रक्षक-पोतेन फिलिपिन्स्-तट-रक्षक-नौका क्रमाङ्कः ९७०१ कालः । फिलिपिन्स्-तट-रक्षक-दलेन प्रकाशितानां छायाचित्रेषु ९७०१ क्रमाङ्कस्य जहाजस्य क्षतिः अभवत्, यत्र पतवारस्य विशालः छिद्रः इव भासते स्म तारिएरा इत्यनेन उक्तं यत् यतः क्षतिः अद्यापि मूल्याङ्कनं क्रियते, विवरणं च अस्मिन् क्षणे प्रकाशयितुं न शक्यते, अतः "फिलिपिन्स-तट-रक्षक-जहाजस्य ९७०१ इत्यस्य समुद्र-योग्यतायाः मूल्याङ्कनं सुनिश्चित्य च" एकं दलं प्रेषयितुं आवश्यकम् अस्ति चीनीयतटरक्षकेन "उत्पीडनं, भयङ्करं, वर्धमानं च कार्याणि" कृत्वा अपि फिलिपिन्स्-देशः स्वस्य जहाजान् न निष्कासयिष्यति इति धमकी अपि दत्तवान् ।
फिलिपिन्स् राष्ट्रियसमुद्रीआयोगेन अस्मिन् एव पत्रकारसम्मेलने उक्तं यत्, "फिलिपीन्सदेशः नियमाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः पूर्णतया उपयोगं करिष्यति तथा च विवादानाम् शान्तिपूर्णतया निराकरणार्थं कूटनीतिकमार्गान् तन्त्रान् च अन्वेषयिष्यति एव , यतः फिलिपिन्सदेशः "स्वस्य अधिकारक्षेत्रेण जलस्य अन्तः शान्तिपूर्णं वैधानिकं च गस्तीं कुर्वन् अस्ति" तथा च फिलिपिन्सदेशः प्रासंगिकसमुद्रीकार्यक्रमं निरन्तरं करिष्यति
"वयं पुनः फिलिपिन्स्-देशं यथार्थस्य सम्मुखीभवितुं, भ्रमान् त्यक्त्वा, स्वयमेव तत्क्षणमेव निवृत्तं कर्तुं च चेतयामः एव एकमात्रः सम्यक् उपायः। स्थितिं दुरुपयोगं मा कुरुत, उष्णस्थानानि न निर्मायताम्, स्थितिं वा वर्धयतु, अन्यथा फिलिपिन्स्-देशः सर्वान् परिणामान् वहति ." नवीनतमसङ्घर्षस्य विषये चीनतटरक्षकस्य प्रवक्ता लियू डेजुन् इत्यनेन उक्तं यत् चीनस्य नान्शाद्वीपेषु, क्षियान्बिन् रीफ् सहितं, तस्य समीपस्थजलं च निर्विवादरूपेण संप्रभुता वर्तते। चीनतटरक्षकदलः तान् सर्वान् दृढतया पराजयितुं आवश्यकानि उपायानि करिष्यति ये उपद्रवं प्रेरयन्ति, उपद्रवं च जनयन्ति तथा च राष्ट्रियप्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणं कुर्वन्ति।
दक्षिणचीनसागरस्य कार्येषु क्षेत्रात् बहिः देशाः हस्तक्षेपं कुर्वन्ति एव
फिलिपिन्स्-देशस्य मिथ्या-कथायाः दक्षिण-चीन-सागरात् बहिः अमेरिका-जापान-ऑस्ट्रेलिया-देशेभ्यः सकारात्मकप्रतिक्रियाः प्राप्ताः सन्ति । ३१ अगस्तदिनाङ्के स्थानीयसमये अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः चीनदेशस्य फिलिपिन्स्-देशस्य विरुद्धं प्रतिकारस्य "निन्दां" कृत्वा एकं वक्तव्यं प्रकाशितवान् यत् "अमेरिकादेशः स्वस्य मित्रराष्ट्रं फिलिपिन्स्-देशेन सह तिष्ठति" इति मिलरः चीनदेशस्य कार्याणि “सर्वराष्ट्रानां नौकायानस्य, उड्डयनस्य च स्वतन्त्रतायाः कृते तर्जनं जनयन्ति” इति दावान् अकरोत् । सः पुनः अवदत् यत् १९५१ तमे वर्षे अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धिस्य अनुच्छेदः ४ तासु परिस्थितिषु प्रवर्तते यत्र दक्षिण-चीन-सागरे कुत्रापि फिलिपिन्स्-सशस्त्रसेनायाः तट-रक्षकस्य च जहाजाः वा विमानाः वा सशस्त्र-आक्रमणेन आक्रमिताः भवन्ति फिलिपिन्स्-देशे अमेरिकीराजदूतः कार्लसनः अपि तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान् यत् फिलिपिन्स्-देशस्य तट रक्षक-जहाजः "फिलिपीन्स-देशस्य अनन्य-आर्थिक-क्षेत्रे कानूनी-कार्यक्रमं कुर्वन् आसीत्, परन्तु चीन-देशेन जानी-बुझकर तस्य उपरि आक्रमणं कृतवान्" इति मिथ्यारूपेण दावान् कृतवान्
अमेरिकादेशस्य अतिरिक्तं आस्ट्रेलिया, जापान इत्यादयः देशाः अपि फिलिपिन्स्-देशस्य उल्लङ्घनकार्याणां "समर्थनं" कर्तुं वदन्ति । ऑस्ट्रेलिया-वित्तीय-समीक्षा-क्योडो-न्यूज-पत्रिकायाः ​​सितम्बर्-मासस्य प्रथमदिनाङ्के प्राप्तानां समाचारानुसारं फिलिपिन्स्-देशे आस्ट्रेलिया-देशस्य राजदूतः लियू-हाइजिङ्ग्-इत्यनेन सामाजिक-मञ्चे टकरावः अस्वीकार्यः खतरनाकः च इति दावान् अकरोत् फिलिपिन्सदेशे जापानीराजदूतः काजुया एण्डो इत्यनेन x इत्यत्र पोस्ट् कृतम् यत् "जापानः 'दक्षिणचीनसागरे रुचियुक्तः देशः' अस्ति", "जापानः एकपक्षीयरूपेण यथास्थितिं बलात् परिवर्तयितुं प्रयत्नस्य विरोधं करोति", तथा च "जापानः फिलिपिन्सदेशस्य समर्थनं करोति तथा च... समुद्रे विधिराज्यम्” इति ।
पूर्वं फिलिपिन्स्-देशे जापानीराजदूतेन सियानबिन्-रीफ्-स्थले चीन-फिलिपीन्स-देशयोः टकरावस्य विषये अयुक्तानि टिप्पण्यानि कृताः आसन्, फिलिपिन्स्-देशे चीन-दूतावासेन प्रतिक्रिया दत्ता यत् यदा कदापि दक्षिणचीन-सागरे कश्चन घटना भवति तदा जापानी-राजदूतः सर्वदा शीघ्रमेव स्वस्थानं प्रकटयति उच्चस्तरीयरूपेण सत्यस्य अवहेलनां करोति, चीनदेशस्य विरुद्धं अयुक्तानि आरोपाणि च करोति। वयं जापानदेशं आग्रहं कुर्मः यत् सः इतिहासस्य विषये गभीरं चिन्तनं करोतु, स्वस्य वचनानां कर्मणां च चिन्तनं करोतु, क्षेत्रीयशान्तिं स्थिरतां च अनुकूलानि अधिकानि कार्याणि करोतु, तथा च यथार्थतया स्वतन्त्रः देशः भवितुम् प्रयतेत यः स्वस्य एशियाई-परिजनस्य अन्तर्राष्ट्रीयसमुदायस्य च विश्वासं प्राप्तुं शक्नोति | .
फिलिपिन्स्-देशः अस्य क्षेत्रस्य देशेभ्यः समर्थनं प्राप्तुं प्रयतते
दक्षिणचीनसागरस्य कार्येषु क्षेत्रात् बहिः देशानाम् निरन्तरहस्तक्षेपस्य तीक्ष्णविपरीतरूपेण दक्षिणचीनसागरस्य विषयेषु क्षेत्रस्य अन्तः देशाः सावधानाः सन्ति फिलिपिन्स्-देशस्य जीएमए-न्यूज-जालपुटेन सितम्बर्-मासस्य प्रथमे दिने समाचारः कृतः यत् तस्मिन् दिने एकस्मिन् कार्यक्रमे तारिएरा अवदत् यत् फिलिपिन्स्-देशस्य प्रतिवेशिनः दक्षिण-चीन-सागरस्य विषये मौनम् इव दृश्यन्ते इति “कदाचित् इदं कुण्ठितं भवति यत् पश्चिम-फिलिपिन्स-सागरे अस्माकं स्थितिं समर्थयन्ति ये देशाः ते क्षेत्रात् बहिः सन्ति – अमेरिका, जापान, ऑस्ट्रेलिया, यूरोपीयसङ्घः च।” ", "मम स्वप्नः अस्ति यत् दक्षिणपूर्व एशियायाः देशाः अन्ततः चीनविरुद्धं युद्धं कर्तुं एकीभवितुं शक्नुवन्ति।"
एकपक्षीयरूपेण ज़ियान्बिन्-रीफस्य यथास्थितिं परिवर्तयितुं दक्षिणचीनसागरे तनावान् वर्धयितुं च फिलिपिन्स्-देशस्य प्रयासः आसियान-देशेभ्यः "द्रोहः" अस्ति प्राकृतिकसंसाधनमन्त्रालयस्य समुद्रीविकासरणनीतिसंस्थायाः डॉ. चेन् क्षिडी इत्यस्य मतं यत् फिलीपीन्सदेशेन क्षियान्बिन् रीफविषये कृतानि कार्याणि दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणायाः प्रावधानानाम् स्पष्टतया उल्लङ्घनं कृतवन्तः, यत्र आवश्यकता अपि अस्ति अनुच्छेद 4 मध्ये विवादानाम् शान्तिपूर्णनिराकरणं तथा अनुच्छेद 5. आत्मसंयमः दक्षिणचीनसागरक्षेत्रे शान्तिं स्थिरतां च न प्रभावितं करोति। चेन् क्षिडी ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाम् "दक्षिणचीनसागरे शान्तिपूर्णं, मैत्रीपूर्णं, सामञ्जस्यपूर्णं च वातावरणं प्रवर्धयितुं" लक्ष्यं यथार्थतया साकारं कर्तुं, तस्य परिहाराय च स्थितिं अधिकं वर्धयन् अग्निना सह क्रीडन्, फिलिपिन्स् गम्भीरतापूर्वकं स्वस्य अविरामं कार्याणि स्थगयितुं विचारणीयम्, उत्तरदायी, स्वार्थी, अदूरदर्शी च उत्तेजकः व्यवहारः, स्वस्य सुरक्षायाः व्ययेन xianbin reef इत्यत्र "दुःखदं" प्रहसनं न निरन्तरं कुर्वन्तु स्वस्य कार्मिकाः। ▲
प्रतिवेदन/प्रतिक्रिया