समाचारं

एशिया-प्रशान्तसागरे अमेरिकीविमानवाहकानां "खिडकीकालः" जापानस्य "इजुमो" इत्यस्य गतिः ध्यानं आकर्षयति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता गुओ युआण्डन्
अगस्तमासस्य ३१ दिनाङ्के क्योडो न्यूज् इति पत्रिकायाः ​​जापानस्य समुद्रीयस्वरक्षाबलस्य वार्ता उद्धृत्य उक्तं यत् अगस्तमासस्य २७ तः २९ पर्यन्तं समुद्रीयस्वरक्षाबलेन, आस्ट्रेलिया, इटली, जर्मनी, फ्रान्स इत्यादीनां नौसेनाभिः दक्षिणदिशि जलक्षेत्रेषु संयुक्ताभ्यासाः कृताः of kanto and east of okinawa इति अस्य कदमस्य उद्देश्यं जापानस्य समुद्रीय आत्मरक्षाबलस्य विभिन्नदेशानां नौसेनायाः च सहकार्यं प्रकाशयितुं वर्तते। ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् पञ्चराष्ट्रानां अयं संयुक्तः अभ्यासः मुख्यतया पारम्परिकसुरक्षाक्षेत्रे कार्याणि केन्द्रितः अस्ति अस्मिन् अभ्यासे अमेरिकादेशः सम्मिलितः न दृश्यते, परन्तु वस्तुतः अमेरिकनप्रभावः सर्वत्र अस्ति।
जापानदेशस्य क्योडो न्यूज एजेन्सी इत्यनेन प्रकाशितानि चित्राणि दर्शयन्ति यत् अस्मिन् अभ्यासे कुलम् नव भूतलजहाजाः भागं गृहीतवन्तः । जापानस्य समुद्रीय आत्मरक्षाबलेन उक्तं यत् जापानदेशेन "इजुमो" इति विमानवाहकपोतरूपेण परिणतम्, तथैव पनडुब्बीः, पी-१ गस्तीविमानाः च प्रेषिताः इटलीदेशस्य "कावूर्" विमानवाहकाः, फ्रीगेट् च, ये योकोसुका-बन्दरे गोदं कृतवन्तः जापानदेशे प्रथमवारं, अभ्यासे अपि भागं गृहीतवान् . तदतिरिक्तं जर्मनी-फ्रांस्-देशयोः फ्रीगेट्-विमानाः, आस्ट्रेलिया-देशयोः विध्वंसकाः इत्यादयः सन्ति । समाचारानुसारं अस्मिन् अभ्यासे वायुरक्षा, पनडुब्बीविरोधी, क्रॉस्-डेक्-सहकार्यम् इत्यादयः सन्ति ।एतत् कदमः अनेकैः देशैः सह जापानस्य सुदृढसहकार्यं प्रकाशयितुं उद्दिष्टः अस्ति
क्योडो न्यूज इत्यनेन विमोचितानाम् चित्राणां आधारेण न्याय्यः, यजमानत्वेन, जापानी "इजुमो" इत्ययं गठनस्य कमाण्ड् जहाजरूपेण कार्यं करोति । एकः सैन्यविशेषज्ञः "ग्लोबल टाइम्स्" इति संवाददातारं १ सितम्बर् दिनाङ्के अवदत् यत् एतेन पूर्णतया ज्ञायते यत् अस्य अभ्यासस्य नेता जापानदेशः अस्ति यद्यपि इटलीदेशः "कैवर्" इति विमानवाहकं प्रेषितवान् तथापि सारतः "कावूर्" इति विमानं तस्य लघुविस्थापनं भवति, वहति अल्पसंख्याकाः वाहक-आधारितविमानाः, सीमितक्षमता च अस्ति ।
सैन्यविशेषज्ञः विश्लेषणं कृतवान् यत् सार्वजनिकव्यायामविषयाणां विश्लेषणात् पञ्चराष्ट्रानां संयुक्तव्यायामः मुख्यतया पारम्परिकसुरक्षाक्षेत्रे केन्द्रितः अस्ति तेषु "इजुमो" इत्यस्य पनडुब्बीविरोधी क्षमता तुल्यकालिकरूपेण प्रबलः अस्ति, "कावूर्" इत्यस्य च निश्चिता अस्ति वायुनियन्त्रणक्षमता।हेलिकॉप्टरेषु अभ्यासे भागं गृह्णन्तः अन्ये केचन पनडुब्बीविरोधीक्षमता अपि मुख्यतया जहाजविरोधी, पनडुब्बीविरोधी च सन्ति अतः पनडुब्बीविरोधी अस्मिन् अभ्यासे केन्द्रबिन्दुः भवितुम् अर्हति, सापेक्षतया च अस्ति लक्षित । "पाश्चात्यदेशैः सह संयुक्तबेडानिर्माणं कृत्वा जापानस्य अपतटीयजलक्षेत्रे प्रासंगिकसैन्यअभ्यासं कृत्वा जापानदेशः परस्परं एकीकरणे केन्द्रीकृत्य कतिपयैः नाटोसदस्यराज्यैः सह सहकार्यं सुदृढं कर्तुं आवश्यकतां प्रकाशयति।
अस्मिन् संयुक्तप्रशिक्षणे अमेरिकी-नौसेना भागं न गृहीतवती इति ज्ञातव्यम् । सम्प्रति मध्यपूर्वस्य तनावपूर्णस्थित्याः कारणात् अमेरिकादेशे भारत-प्रशान्त-रङ्गमण्डपे विमानवाहकानां कृते "खिडकी-कालः" अस्ति । अस्मिन् अभ्यासे अमेरिकादेशः न सम्मिलितः इति भासते, परन्तु वस्तुतः अमेरिकादेशः सर्वदा वर्तते, जापानस्य नेतृत्वे अयं बहुराष्ट्रीयः संयुक्तः अभ्यासः अमेरिकादेशस्य "भारत-प्रशांत-रणनीतिः" प्रवर्धयति इति न संशयः अयं सैन्यविशेषज्ञः मन्यते यत् जापानदेशस्य नेतृत्वे पञ्चराष्ट्रानां संयुक्ताभ्यासः किञ्चित् यत् अमेरिकादेशः दृष्ट्वा प्रसन्नः भवति अस्य अर्थः अस्ति यत् अमेरिकादेशः भागं न गृह्णाति वा न्यूनतया भागं गृह्णाति चेदपि एशियादेशे सैन्यस्थितिं स्थापयितुं शक्नोति -प्रशांतक्षेत्रे जापानस्य तस्य यूरोपीयसहयोगिनां च माध्यमेन एशिया-प्रशांतक्षेत्रे अभ्यासं कर्तुं , टकरावक्षमतां वर्धयितुं, अमेरिकीप्रभावं च निरन्तरं प्रदर्शयति। ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया