समाचारं

"त्रयः तंबूनां" अधः वैद्यानां परोपकारः।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टिंग् दलस्य सदस्याः चिकित्सालयस्य इतिहासगलियारे भिडियो गृहीतवन्तः। अस्माकं संवाददाता झाङ्ग होङ्ग्क्सु इत्यस्य छायाचित्रम्अस्माकं संवाददाता झाङ्ग होङ्गक्सुकै गोङ्गजिया
४ अगस्त, सूर्यास्त।
स्थानम् : चीनीजनमुक्तिसेनायाः ९५२तमं चिकित्सालयं
चीनीजनमुक्तिसेनायाः ९५२तमं चिकित्सालयं (अतः ९५२तमं चिकित्सालयं इति उच्यते) गोलमुड्-नगरे, हैनान्-मङ्गोलिया-देशस्य, तिब्बती-स्वायत्तप्रान्ते च स्थितम् अस्ति चिकित्सालये गच्छन् गम्भीरः राष्ट्रध्वजः प्रातःकाले डुलति स्म मुख्यवर्णः श्वेतवर्णीयः अस्ति, आधुनिकरेखाविन्यासेन सह सम्पूर्णं भवनं भव्यं पर्वतमिव अस्ति, अस्मिन् पठारस्य उपरि। चिकित्सालयं परितः हरितमेखला हरितपट्टिका इव अस्ति, अस्मिन् "इस्पातदुर्गे" किञ्चित् जीवनशक्तिं योजयति ।
चिकित्सालयस्य परिसरं परितः गच्छन् संवाददाता अवलोकितवान् यत् आन्तरिकरोगविभागस्य वायव्य-दक्षिणपूर्व-ईशान-कोणेषु तंबू-सदृशाः मण्डपाः निर्मिताः सन्ति किं तस्य किमपि अर्थः अस्ति ? संशयस्य सम्मुखीभूय सहकारिणः चिकित्सालयस्य कर्मचारिणः अवदन् यत् चिकित्सालयः "त्रयः तंबूः" इति रूपेण आरब्धाः।
९५२ तमे चिकित्सालये वायव्यसैन्यक्षेत्रस्य द्वितीयबहिःरोगीविभागस्य अन्वेषणं कर्तुं शक्यते, अस्य स्थापना १९५४ तमे वर्षे जुलैमासे अभवत्, ततः वर्षद्वयानन्तरं शीआन्-नगरात् गोलमुड्-नगरं गत्वा स्थापितं चीनीजनमुक्तिसेनायाः २२ तमे चिकित्सालये इति रूपेण २०१८ तमे वर्षे २००१ तमे वर्षे पुनर्गठनं कृत्वा वर्तमान ९५२ अस्पताले पुनर्गठनं कृतम् ।
प्रारम्भे यदा वायव्यसैन्यक्षेत्रस्य द्वितीयं चिकित्सालयं गोलमुड्-नगरं गतः तदा गोबी-मरुभूमिः त्रीणि तंबूनि स्थापितानि आसन् । जन्मतः आरभ्य पूर्वदिशि रियुए-पर्वतः, पश्चिमे कैदम्-बेसिन्-नगरस्य लेन्घु-नगरात्, उत्तरदिशि दुन्हुआङ्ग्-नगरात्, गान्सु-नगरात्, ल्हासा-नगरात् च प्रायः ५,००० किलोमीटर्-दूरे स्थितस्य राजमार्गस्य पार्श्वे स्थितस्य सैन्यसहायताकार्यस्य उत्तरदायित्वं अस्य चिकित्सालये अस्ति , दक्षिणे तिब्बते । तस्मिन् एव काले किङ्घाई-तिब्बतराजमार्गे सर्वेषां जातीयसमूहानां जनानां जीवनस्य "संरक्षकसन्तः" अपि अभवत् ।
चिकित्सालयस्य स्थापना सैन्यवैद्यानाम् आगमनेन च विशालेषु हिमपर्वतेषु हिमपर्वतेषु, गोबीतृणभूमिषु च उज्ज्वलाः रक्ततारकाः, रक्तक्रॉस् च प्रकाशिताः, येन स्थानीयजनाः चिकित्साचिकित्सायाः, औषधस्य च अभावस्य इतिहासस्य विदां कृतवन्तः
परन्तु प्रारम्भिक तंबूचिकित्सालये केवलं शीतज्वरयोः चिकित्सां कर्तुं शक्यते स्म तथा च सरलरक्तनिरोधः, पट्टिका, सिवनी च । एकस्मिन् अन्धकारमण्डपे, बीनसदृशस्य मट्टीतेलदीपस्य अधः, क्रूरता सर्वदा वास्तविकतां भग्नं करोति: किङ्घाई-तिब्बतराजमार्गे मार्गनिर्माणस्य रक्षणस्य च कठिनपरिश्रमस्य समये तैलेन आच्छादितः एकः सैनिकः वायुमार्गे उच्चोच्चतायाः मस्तिष्कशोफेन पीडितः आसीत् तथा च हिमयुक्तः मार्गः तस्य परितः आक्षेपेण मृतः अभवत्, यः सैनिकः केवलं भेदकं फुफ्फुसस्य चोटं वेष्टयितुं गोजस्य उपयोगं कर्तुं शक्नोति स्म, सः अन्ततः सर्वं रक्तं त्यक्त्वा कठोरः अभवत्... चिकित्सासुविधानां पर्यावरणस्य च सीमायाः कारणात् सैन्यवैद्याः अभवन् किञ्चित् अधिकं तीव्रं लक्षणं सम्मुखीकृत्य रोगिणां चिकित्सायां प्रायः अपराधबोधेन हस्तौ दृढतया धारयितुं अन्यः विकल्पः नास्ति ।
परन्तु अस्थायी कठिनताः वैद्यानाम् आदर्शान् विश्वासान् च न अभिभूतवन्तः : अस्माकं कृते निश्चितरूपेण अनेकाः उज्ज्वलाः वार्डाः, स्वच्छः शल्यक्रियामेजः, अनेकाः सुलभाः चिकित्सायन्त्राणि च भविष्यन्ति! पर्वतरोगस्य निवारणस्य चिकित्सायाश्च कठिनसमस्यां अस्माभिः अतितर्तव्या!
दृढाः आदर्शाः अस्य प्रखरविश्वासस्य समर्थनं कृतवन्तः ते शुष्कयुद्धस्य बैरेकनिर्माणार्थं भूमिं खनितवन्तः, सैन्यवैद्यैः च औसतेन किङ्घाई-तिब्बतराजमार्गे विभिन्नेषु चिकित्सास्थानेषु स्थितवन्तः प्राणैः सह रक्षन्ति स्म।
शीते शिशिरे प्रत्येकं सैन्यवैद्याः सैन्यस्थानकं गच्छन्ति तदा रक्तक्रसयुक्तं लघुगृहं तेषां गृहं भवति, अधिकारिणां सैनिकानां च दृष्टौ जीवनस्य प्रासादः अपि भवति दिवा ते पार्किङ्गस्थानस्य, भोजनालयस्य, छात्रावासस्य च मध्ये भ्रमणं कुर्वन्ति स्म, प्रत्येकं सैनिकं शिरोवेदना, चक्करः, उदरेण, वमनं च निवारयितुं चिकित्सां च कर्तुं ऊर्ध्वतारोगस्य औषधानि वितरन्ति स्म रात्रौ सः स्थूलं फरसेनाकोटं धारयित्वा औषधपेटिकां वहन् अन्धकारमयकाष्ठकक्षे परितः गतः यस्मिन् अद्यापि विद्युत् नासीत् टॉर्चस्य प्रकाशस्य उपयोगेन वयं प्रत्येकं सावधानीपूर्वकं निरीक्षणं कृतवन्तः यत् सैनिकानाम् निद्रायां फुफ्फुसस्य शोफः अथवा मस्तिष्कशोफः न भवेत्, यत् प्राणघातकं भविष्यति यदा कदापि गम्भीररुग्णः रोगी भवति तदा सैन्यवैद्याः क्रमेण तेषां रक्षणं कुर्वन्ति, सर्वाम् रात्रौ जागृताः भवन्ति ।
कालः उड्डीयते, वर्षाणि गच्छन्ति। विगत ७० वर्षेषु "त्रयः तंबूः" इति रूपेण आरब्धं ९५२ चिकित्सालयं दीर्घकालं यावत् लालटेनप्रकाशस्य, चूल्हस्य च तापनस्य कठिनदिनानां विदां कृतवान् अस्ति base hospital" into a अस्मिन् स्वतन्त्रं आन्तरिकरोगीभवनं, बहिःरोगीभवनं, हाइपरबेरिक-आक्सीजन-कक्षः, सीटी-निदान-भवनं इत्यादयः सन्ति ।इदं चिकित्सा-उपचारं, वैज्ञानिक-अनुसन्धानं, निवारणं, स्वास्थ्य-सेवा च एकीकृत्य तृतीय-स्तरीयं बी-गैरिसन-अस्पतालम् अस्ति
९५२-अस्पतालस्य "भूत-वर्तमान-जीवनं" श्रुत्वा, पुरतः स्थितानि "त्रयः तंबूः" च पश्यन्, भवता प्रथमवारं दृष्टापेक्षया अधिकं ऊर्ध्वं दृश्यते ते कदाचित् क्षतिग्रस्तानां कृते "युद्धक्षेत्राणि" आसन्, यत्र चिकित्साकर्मचारिणः मृत्युविरुद्धं दौडं कुर्वन्ति स्म, स्वेदेन, बुद्ध्या च जीवनचमत्कारस्य दृश्यानि लिखन्ति स्म । अद्यत्वे "त्रयः तंबूः" इतिहासस्य मञ्चात् निवृत्ताः, परन्तु तेषां कथाः चिकित्सालयस्य विकासस्य इतिहासे सदा उत्कीर्णाः सन्ति, तेषां प्रतीकात्मका भावना च नवीनः एव तिष्ठति
"किन्घाई दैनिक" (पृष्ठ ४, सितम्बर २, २०२४: प्रान्तीय समाचार)
कथनम् : उपर्युक्ताः सामग्रीः सर्वाणि qinghai daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यत्र स्रोतः सूचितः अस्ति तत्र व्यतिरिक्तं, तथा च लिखितानुमतिं विना किमपि पुनरुत्पादनं सख्यं निषिद्धम् अस्ति!
प्रतिवेदन/प्रतिक्रिया