समाचारं

फेड् दरकटनस्य दृष्टिकोणं, महङ्गानि अपेक्षाः पतन्ति, नीतिसमायोजनस्य मार्गं प्रशस्तं करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[श्रमबाजारे आकस्मिकमन्दतायाः संकेतैः मन्दतायाः भयं प्रज्वलितं येन येन कैरीव्यापारस्य प्रभावेण च डुबकी मारिता ततः परं वैश्विकविपणयः कोलाहलपूर्णमासस्य समाप्तिम् अकरोत् ततः परं अमेरिकी अर्थव्यवस्थायां आँकडानां स्थिरगतिः दर्शिता, येन निवेशकानां तंत्रिकाः शिथिलाः अभवन्, यतः गतसप्ताहे डाउ इत्यनेन अन्यः अभिलेखः उच्चः, एस एण्ड पी ५०० च दूरं न पृष्ठतः। ] .

अगस्तमासस्य आरम्भे येन-वाहनव्यापारस्य विमोचनं, मन्दतायाः चिन्ता च विपण्य-अशान्तिं जनयति स्म, किञ्चित्कालं यावत् आपत्कालीनव्याज-दर-कटाहस्य विषये अनुमानं भवति स्म तदनन्तरं फेडरल् रिजर्वस्य नीतिपरिवर्तनात् प्राप्ताः आर्थिकदत्तांशाः संकेताः च अमेरिकी-समूहानां पुनः संकटस्य परीक्षणं उत्तीर्णं कर्तुं शक्नुवन्ति इति भासते स्म

आगामिनि गैर-कृषि-आँकडानि सितम्बर-मासे मार्केटस्य प्रथमपरीक्षा भविष्यति तथा च फेडरल् रिजर्वस्य प्रथमव्याजदरे कटौतीयाः विस्तारं निर्धारयिष्यति इति अपेक्षा अस्ति।

अकृष्यस्य प्रतीक्षां कुर्वन्

गतसप्ताहे सर्वाधिकं प्रेक्षितः सूचकः इति नाम्ना अमेरिकीव्यक्तिगत उपभोगव्ययस्य (pce) मूल्यसूचकाङ्कः जुलैमासे मासे मासे ०.२%, वर्षे वर्षे २.५% च वर्धितः, यत् जूनमासे समानम् आसीत् अस्थिरखाद्य-ऊर्जा-घटकं विहाय, कोर-पीसीई-मध्ये वर्षे वर्षे २.६% वृद्धिः अभवत्, यत् विपण्य-अपेक्षायाः अनुरूपम् अस्ति । तस्मिन् एव काले उपभोक्तृव्ययस्य मासिकदरे गतमासे ०.५% यावत् त्वरितम् अभवत्, येन अर्थव्यवस्थायाः लचीलता सुनिश्चिता अभवत् ।

महङ्गानि न्यूनानि भवन्ति इति अपेक्षाः अपि फेड. मिशिगनविश्वविद्यालयस्य मासिकग्राहकभावनासर्वक्षणेन एकवर्षीयमहङ्गानि अपेक्षाः ०.१ प्रतिशताङ्कं न्यूनीकृत्य २.८% यावत् अभवन्, यत् २०२० तमस्य वर्षस्य दिसम्बरमासस्य अनन्तरं न्यूनतमस्तरः अस्ति अष्टमासस्य निम्नतमस्थानात् ६६.४ इति भावसूचकाङ्कः ६७.९ इत्येव यावत् अभवत्, येन चतुर्मासानां क्रमशः न्यूनतायाः समाप्तिः अभवत् ।