समाचारं

मन्त्रालयानाम् आयोगानां च “शीर्षनेतारः” प्रमुखसुधारपरिपाटाः कथं कार्यान्विताः भविष्यन्ति इति विस्तरेण व्याख्यातुं गहनतया उक्तवन्तः।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधाराणां व्यापकरूपेण गभीरीकरणस्य व्यापकव्यवस्थाः कृताः, ३०० तः अधिकाः प्रमुखाः सुधारपरिहाराः च चिह्निताः एकमासस्य किञ्चित् अधिककालानन्तरं व्यापकरूपेण गभीरीकरणसुधारसमितेः षष्ठसमागमः अभवत्, येन कार्यान्वयनस्य, मूर्तपरिणामानां च सशक्तः संकेतः प्रेषितः

गहनसुधारसमितेः सभायां सुधारप्रवर्धनस्य कार्यान्वयनतन्त्रस्य अनुकूलनं प्रमुखविषयाणां समग्रसमन्वयं च सुदृढीकरणं आवश्यकम् इति सूचितम्। सर्वेषां प्रमुख-एककानां सहभागिनां च एककानां स्वदायित्वं ग्रहीतुं, परिश्रमं कर्तुं, प्रमुखसुधारानाम् अनुसन्धानं प्रदर्शनं च सुदृढं कर्तुं, सुधाराणां कृते संगठनात्मक-कार्यन्वयन-योजनानि निर्मातुं च साहसं कर्तव्यम् |. सुधारस्य वास्तविकपरिणामेन जनानां सन्तुष्ट्या च परीक्षणार्थं सुधारनिरीक्षणं, मूल्याङ्कनं प्रभावशीलतां च, निरीक्षणं निरीक्षणं च इत्यादीनि सुदृढां कर्तुं आवश्यकम्।

अर्धसुधारस्य रणनीतिककेन्द्रीकरणं प्राथमिकतादिशा च निर्धारिता भवेत् तथा च सुधारपरिपाटानां क्रमः, लयः, समयः च यथोचितरूपेण व्यवस्थापितः इति सभायां बोधितम्। सुधारं आर्थिकसामाजिकविकासेन सह अधिकसमीपतः एकीकृत्य महत्त्वपूर्णसुधारपरिपाटनानां त्वरितकार्यन्वयनं प्रवर्धयितुं आवश्यकम्। सुधारव्यवस्थानां एकीकरणं सुदृढं कर्तुं, सुधारनीति-अभिमुखीकरणानां स्थिरतां वर्धयितुं, आर्थिक-सामाजिक-विकासे प्रभावस्य सक्रियरूपेण आकलनं कर्तुं, सुधारस्य विकासस्य च मध्ये समन्वयस्य निर्माणं च आवश्यकम् अस्ति

अद्यतनकाले राष्ट्रियविकाससुधारआयोगात्, वित्तमन्त्रालयात्, राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगात्, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयात् अन्यविभागेभ्यः च "शीर्षनेतारः" सघनरूपेण वदन्ति, विस्तृतव्याख्यां च कृतवन्तः आर्थिकव्यवस्थायाः सुधारस्य गभीरीकरणं, राजकोषीयकरसुधारः, राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारः इत्यादिषु प्रमुखक्षेत्रेषु विशिष्टव्यवस्थाः सुधारस्य गभीरीकरणस्य मार्गचित्रं अधिकं स्पष्टम् अस्ति।

आर्थिकव्यवस्थासुधारस्य चालकशक्तिरूपेण पालनं कुर्वन्तु

आर्थिकव्यवस्थायाः सुधारस्य गहनीकरणं सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य केन्द्रं वर्तते। "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) यस्य समीक्षां कृत्वा २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण अनुमोदितः चीनस्य साम्यवादी दलं, आर्थिकव्यवस्थायाः सुधारं मार्गदर्शकरूपेण ग्रहीतुं आग्रहं करोति तथा च सर्वेषु क्षेत्रेषु सुधारेषु च नीतयः व्यापकरूपेण परिनियोजयति।