समाचारं

एतावत् यथार्थं यत् नकली अस्ति! ओपनएआइ इत्यनेन निवेशितः रोबोट् गृहकार्यं कर्तुं वस्त्रं धारयति, परन्तु मनुष्यैः फसितः इति शङ्का अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रेसी आओफेइ मन्दिरात् आगच्छति
qubits |.सार्वजनिक खाता qbitai

माइक्रोसॉफ्ट तथा ओपनएआइ इत्यनेन निवेशितायाः मानवरूपी रोबोट् कम्पनीयाः नूतनं प्रक्षेपणं कृतम् अस्ति!

नॉर्वेदेशस्य रोबोटिक्सकम्पनी 1x technologies इत्यनेन गृहस्थस्य रोबोट् neo इत्यस्य नूतनपीढीयाः आदर्शः प्रकाशितः।

केवलं यांत्रिककंकालयुक्तानां तेषां इस्पातविशालानां विपरीतम् एनईओ मानवसदृशानि वस्त्राणि धारयति, अधिकं मानवीयं दृश्यते च ।

neo विशेषतया गृहे उपयोगाय निर्मितम् अस्ति ।

अस्मिन् अति-शांत-सञ्चालनम् अपि अस्ति ।

अनेके नेटिजन्स् मन्यन्ते यत् एषः वस्त्रस्य अन्तः रोबोट् इत्यस्य गतिं (हस्तशः श्वापदशिरः) अनुकरणं कुर्वन् वास्तविकः व्यक्तिः भवितुमर्हति ।

केचन जनाः "नकली-विरुद्धं युद्धं" कर्तुं अपि उत्तिष्ठन्ति स्म, "1x दलं रोबोट्-रूपेण अभिनयं कर्तुं अभिनेतान् नियुक्तं करोति" इति स्क्रीनशॉट् अपि स्थापितवन्तः ।

परन्तु एतत् "नकलीविरोधी" ट्वीट् शीघ्रमेव द्वितीयं दमनस्य अधीनम् अभवत् - एतत् तथाकथितं भर्तीसूचना वस्तुतः नासीत्, परन्तु मञ्चे असम्बद्धेन सूचनायाः सह छेदनं कृतम्

तदतिरिक्तं एकस्मिन् साक्षात्कारप्रदर्शने 1x इत्यस्य मुख्यकार्यकारी अन्ये च कार्यकारीणः अपि neo इत्यस्य विषये काश्चन तान्त्रिकसूचनाः प्रकाशितवन्तः ।

अस्मिन् काले मुख्याधिकारी अपि अवदत् यत् एनईओ अस्मिन् वर्षे एव विमोचनं कर्तुं योजनां करोति, मूल्यं च "किफायतीकारस्य स्तरस्य बराबरम्" इति नियन्त्रितं भविष्यति

अधिकानि मानवसदृशाः रोबोट्

तदनन्तरं “मनुष्याणां समीपस्थस्य” रोबोट् neo इत्यस्य विषये अधिकं ज्ञास्यामः ।

एनईओ ५.४१ पाद (१.६५ मीटर्) ऊर्ध्वता, ६६ पाउण्ड् (२९.९ किलोग्राम) भारः, प्रतिघण्टां २.५ माइल (४.०२ किलोमीटर्) वेगेन गन्तुं शक्नोति ।

अस्य वजनं ४४ पाउण्ड् (२० किलोग्राम) वहितुं शक्नोति, यत् स्वस्य भारस्य २/३ भागं भवति, तस्य बैटरी आयुः २-४ घण्टाः भवति ।

एनईओ जटिलकार्यं सम्पन्नं कर्तुं शक्नोति, अपि च अतीव सुचारुगतिभिः अलमारीयां प्यालानां आयोजनं कर्तुं शक्नोति ।

न केवलं, neo मनुष्याणां उत्तमः भागीदारः अपि अस्ति, यदा मनुष्याः पाकं कुर्वन्ति तदा अण्डानि अर्पयति ।

भवन्तः मनुष्यान् अपि सक्रियरूपेण महतीं आलिंगनाय आह्वयितुं शक्नुवन्ति।

विशेषतः यदा वस्त्रं धारयति तदा अधिकं मैत्रीपूर्णं भवति, पूर्ण इस्पातशरीरात् अपि सुरक्षितं भवति ।

एतेषां प्रदर्शनानां पृष्ठे के के तान्त्रिकविवरणानि निगूढानि सन्ति, 1x ceo bernt børnich तथा eric jang, ai इत्यस्य उपाध्यक्षः google इत्यस्य पूर्ववरिष्ठवैज्ञानिकः च मिलित्वा रहस्यं प्रकाशितवन्तौ।

बायोनिक डिजाइनेन रोबोट् सुरक्षिताः भवन्ति

प्रथमं, चालनपद्धतेः दृष्ट्या, पारम्परिककठोरसंयोजकदण्डचालनस्य विपरीतम्, neo स्वीकुर्वतिमानवकण्डरासदृशी लचीला चालनप्रौद्योगिकी, शक्तिसञ्चारार्थं तारपाशानां उपयोगः ।

सन्धिषु एनईओ स्वीकरोतिटैंडम लचीला ड्राइव, न्यूनसंचरण-अनुपातयुक्तौ उच्च-टोर्क्-मोटरौ मिलित्वा इस्पातताररज्जुद्वारा संधिगतिम् आकर्षयन्ति ।

एषा कण्डरा-सञ्चालिता पद्धतिः मानव-स्नायु-गति-अनुकरणं करोति, रोबोट्-इत्येतत् अधिकं लचीलं, लचीलं च कर्तुं शक्नोति ।

तत्सह, एषा चालनपद्धत्या रोबोटस्य सुरक्षायां अपि महती उन्नतिः भवति——

  • लोचदाररूपेण चालितः रोबोट् इत्यस्य कठोरता बहु न्यूनीभवति, टकरावस्य समये ऊर्जा अपि न्यूनीभवति;

  • मांसपेशी-सदृशः केबल-ड्राइव् उच्चगति-घूर्णन-भागान् अपि दूरीकरोति, येन रोबोट्-गतिः मृदुतरः भवति ।

बर्न्ट् बोर्निच् इत्यनेन उक्तं यत् neo इत्यस्य विकासे 1x दलस्य प्राथमिकविचारः सुरक्षाविषयाणि सन्ति।

परन्तु पारम्परिकरोबोट्-इत्यस्य विपरीतम् ये सर्वान् भौतिक-संपर्कान् "टकराव" इति व्यवहरन्ति, तस्मात् परिहाराय च प्रयतन्ते, neo-इत्यस्य डिजाइनःभौतिकजगत् सह सामान्यसंपर्कः आरम्भादेव विचारितः आसीत्, सुरक्षायाः व्यावहारिकप्रदर्शनस्य च मध्ये उत्तमं सन्तुलनं प्राप्तुं।

यांत्रिकभागस्य डिजाइनस्य अतिरिक्तं एनईओ इत्यस्य अन्यत् मुख्यविषयं एआइ कौशलस्य योजनम् अस्ति ।

1x दलं एकं मूलभूतं रोबोट् मॉडलं विकसितं करोति यत् विश्वज्ञानस्य विस्तृतश्रेणीं गृह्णाति, वास्तविकगृहवातावरणे आँकडानां संग्रहणं करोति, तथा च गृहकार्यकौशलस्य विस्तृतश्रेणीं विकसितुं रोबोट् प्रशिक्षयति।

वास्तविककार्य्ये neo अपि शिक्षमाणः भविष्यति यत् भवन्तः यथा यथा तेषां सह अन्तरक्रियां कुर्वन्ति तथा तथा तस्य उपयोगः स्वाभाविकः सहजः च भविष्यति।

केषाञ्चन neo क्षमतानां प्रशिक्षणं कोड-रहित-अन्तरफलकस्य माध्यमेन सम्पन्नं भवति, यस्य अर्थः अस्ति यत् अव्यावसायिकाः अपि ai-प्रणालीनां विकासे भागं ग्रहीतुं शक्नुवन्ति ।

तदतिरिक्तं 1x दलस्य योजना अस्ति यत् पूर्वपीढीयाः eve रोबोट् (चक्रयुक्ताः) इत्यस्मात् सञ्चितस्य अनुभवस्य शीघ्रं स्थानान्तरणशिक्षणस्य अन्यपद्धतीनां च माध्यमेन neo इत्यत्र प्रत्यारोपणं करणीयम्।

बर्न्ट् बोर्निच् इत्यस्य भविष्यवाणी अस्ति यत् २०२७ तमे वर्षे रोबोट्-इत्येतत् "एतावत् बुद्धिमान्" भविष्यति यत् तेषां विविधक्षेत्रेषु व्यापकरूपेण उपयोगः भवति ।

सन्दर्भलिङ्कानि : १.
[1]https://www.1x.tech/androids/neo

[2]https://twitter.com/thehumanoidhub/status/1829577272820736060
[3]https://www.youtube.com/watch?v=2ccptpdq05a
[4]https://www.reddit.com/r/singularity/comments/1f5jdsd/neos_20_डिग्री_स्वतन्त्रता_हस्त_मानवरूपं_सक्षमं करोति/