समाचारं

अमाप इन्फ्रारेड हुआङ्ग ली : मस्तिष्क-कम्प्यूटर-अन्तरफलकं मस्कं २० गुणाधिकं अतिक्रान्तवान् अस्ति!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फास्ट टेक्नोलॉजी इत्यनेन १ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे याबुली उद्यमिनः २० तमे ग्रीष्मकालीनवार्षिकसम्मेलने वुहान अमाप् इन्फ्रारेड् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः हुआङ्ग ली इत्यनेन मस्तिष्क-कम्प्यूटर-इण्टरफेस्-प्रौद्योगिक्याः प्रगतिः प्रकाशिता

हुआङ्ग ली इत्यनेन उक्तं यत् मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य क्षेत्रे ऑटोनेवी इन्फ्रारेड् इत्यस्य शोधकार्यं उल्लेखनीयं परिणामं प्राप्तवान्, तथा च तकनीकीस्तरः एलोन् मस्कस्य न्यूरालिङ्क् कम्पनीं २० गुणाधिकं अतिक्रान्तवान्

हुआङ्ग ली इत्यनेन बोधितं यत् मस्तिष्कविज्ञानम् अद्यत्वे विश्वस्य महत्त्वपूर्णेषु अज्ञातक्षेत्रेषु अन्यतमम् अस्ति, अस्मिन् क्षेत्रे यत्किमपि नवीनतां मानवजातेः उपरि गहनं प्रभावं जनयिष्यति इति सः मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः उपमा मानवजातेः अज्ञात-निधिगृहस्य तालान् उद्घाटयितुं कुञ्जीम् अकरोत्

मस्कस्य न्यूरालिङ्क् इत्यनेन सह तुलनायाः विषये वदन् हुआङ्ग ली इत्यनेन सूचितं यत् मस्कस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः मुख्यतया आक्रामक-पद्धतेः उपयोगः भवति, कपालस्य छिद्राणि उद्घाट्य मस्तिष्क-कोशिकासु प्रत्यक्षतया सूक्ष्म-सुईः प्रविष्टुं

ऑटोनेवी इन्फ्रारेड् इत्यनेन ६५,००० चैनल्-सहितं मस्तिष्क-कम्प्यूटर-अन्तरफलकं कार्यान्वितम्, यत् मस्कस्य ३,०७२ चैनल्-इत्येतत् दूरं अतिक्रान्तम्, सूचनायाः द्विपक्षीयपठनं लेखनं च साक्षात्करोति, यदा तु मस्कस्य प्रौद्योगिकी एकदिशा अस्ति

हुआङ्ग ली इत्यनेन इदमपि ज्ञातं यत् ऑटोनेवी इन्फ्रारेड् इत्यस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिकी न केवलं चैनलानां संख्यायां मस्कं अतिक्रमयति, अपितु प्रत्यारोपण-विधिषु अपि अधिकं उन्नता अस्ति, मस्कस्य पद्धत्याः अपेक्षया एकवारं प्रत्यारोपणं अधिकं कुशलं सरलं च अस्ति

तदतिरिक्तं हुआङ्ग ली इत्यनेन ऑटोनेवी इन्फ्रारेड् इत्यस्य “क्लाउड् ब्रेन प्लान” इत्यस्य घोषणा कृता, यत् नैदानिक-अनुप्रयोगानाम् अनुसन्धानस्य च कृते ऑटोनेवी इन्फ्रारेड् इत्यस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः उपयोगे वैश्विक-चिकित्सावैज्ञानिकानां समर्थनार्थं १० कोटि-निवेशस्य योजना अस्तिपार्किन्सन् रोगः, अपाङ्गः, अवसादः इत्यादीनां चिकित्सासमस्यानां समाधानं कर्तुं, स्मृतिपुनर्प्राप्तेः, भण्डारणस्य च नूतनानां पद्धतीनां अन्वेषणं कर्तुं च ।