समाचारं

अद्भुतं चीनदेशं ज्ञात्वा चीन-आफ्रिका-देशयोः भविष्यस्य कल्पनां कुर्वन्तु—आफ्रिका-युवानां “चीन-यात्रा”

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के चीनदेशीयाः विदेशीयाः च युवानः शाङ्घाई-नगरं गच्छन् समूहचित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (चित्रं सिंहुआ विश्वविद्यालयस्य सौजन्येन)
सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १ शीर्षकम् : अद्भुतं चीनं गृह्णाति चीनस्य आफ्रिका च भविष्यस्य कल्पना च—आफ्रिकायुवानां “चीनयात्रा”
सिन्हुआ न्यूज एजेन्सी संवाददाता वी मेङ्गजिया, हुआङ्ग शुओ च
"चीनदेशे विभिन्नक्षेत्राणां विकासस्य विषये मम एतादृशी गहना अवगतिः प्रथमवारं अस्ति। अहं बहु उत्साहितः अस्मि, बहु किमपि ज्ञातवान् च!" मञ्चस्य आयोजनं छात्रैः सह झेजियांग-नगरस्य हाले यात्रायाः विषये तेषां विचारान् साझां कर्तुं।
विगतदिनेषु सा ३० तः अधिकेभ्यः देशेभ्यः प्रायः शतं चीनीयविदेशीययुवप्रतिनिधिभिः सह सिंघुआविश्वविद्यालयेन आयोजिते सिङ्घुआ-अन्तर्राष्ट्रीय-युवा-संवादे भागं गृहीतवती अस्ति ते चीनदेशस्य अनेकप्रान्तेषु नगरेषु च गत्वा वैज्ञानिकप्रौद्योगिकीनवीनता, पारिस्थितिकीसंरक्षणं, सांस्कृतिकविरासतां इत्यादिषु क्षेत्रेषु चीनदेशस्य उपलब्धीनां विषये ज्ञातवन्तः।
शङ्घाईनगरे ते चीनीयवाहनकम्पनीषु ग्रीनलैण्ड् वैश्विकवस्तुव्यापारबन्दरे च अन्तर्राष्ट्रीयव्यापारस्य बुद्धिमान् निर्माणस्य च क्षेत्रेषु चीनस्य नवीनतायाः गतिं अनुभवितुं आगतवन्तः; development.
"चीनदेशे सर्वं अतीव सुविधाजनकम् अस्ति। यात्रा वा भुक्तिः वा, सर्वं मोबाईल-फोनेन कर्तुं शक्यते।"चीन-देशस्य यात्रायाः विषये वदन् असिम्वे-इत्यनेन उल्लासः कृतः यत्, "चीन-संस्कृतिः समृद्धा समावेशी च अस्ति, विश्वस्य सर्वेभ्यः जनाः च शक्नुवन्ति वयम् अत्र सामञ्जस्येन जीवामः, चीनदेशीयाः जनाः अतीव स्वागतं कुर्वन्ति, अहं च अत्र गृहमिव यथार्थतया अनुभवामि” इति ।
अगस्तमासस्य २९ दिनाङ्के द्वितीये सिङ्घुआ-अन्तर्राष्ट्रीय-युवा-संवाद-मञ्चे युगाण्डा-देशस्य मीडिया-व्यक्तिः जेनिफर-असिम्वे चीन-देशस्य यात्रायाः स्वस्य अन्वेषणं साझां कृतवती । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बी शान्घोङ्ग)
चीनदेशस्य युवानां उद्यमिनः अपि सा प्रभाविता अभवत् । "मया झेजियांग-नगरे बहवः प्रौद्योगिकी-कम्पनयः युवाभिः स्थापिताः प्रबन्धिताः च दृष्टाः। ताः जीवनशक्ति-पूर्णाः सन्ति, तेषां समर्थनार्थं च सर्वकारेण बहवः नीतयः अपि प्रवर्तन्ते इति असिम्वे इत्यनेन उक्तं यत् एतानि आफ्रिका-देशैः सन्दर्भस्य योग्यानि सन्ति।
२८ अगस्तदिनाङ्के नाइजीरियादेशस्य युवकः अमीर असिमः मुटियन्यु महाप्राचीरे फोटो गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (चित्रं सिंहुआ विश्वविद्यालयस्य सौजन्येन)
नाइजीरियादेशस्य २५ वर्षीयः अमीर आशिमः अपि चीनदेशस्य कृत्रिमबुद्धिकम्पनीनां जनानां सह संवादं कर्तुं उत्साहितः अस्ति । चीनदेशे अध्ययनं कृत्वा कार्यं कृत्वा सः अधुना एव अस्मिन् वर्षे बीजिंगनगरे स्वमित्रैः सह कृत्रिमबुद्धिकम्पनीं स्थापितवान् ।
"अहं पश्यामि यत् चीनदेशस्य विदेशिनां निवेशं कर्तुं व्यापारं च आरभ्य समर्थयितुं प्रोत्साहयितुं च बहवः नीतयः सन्ति। चीनस्य नवीनतावातावरणं कृत्रिमबुद्धेः द्रुतविकासः च मां बहु प्रेरयति, अत्र मम स्वप्नं साकारं कर्तुं शक्नोमि इति विश्वासं च जनयति" इति सः अवदत्।
सिङ्घुआ विश्वविद्यालयस्य छात्रवैश्विकदक्षताविकासमार्गदर्शनकेन्द्रस्य उपनिदेशकः झाङ्गरुन्झोउ इत्यनेन उक्तं यत् बहवः युवानः चीनदेशं पूर्वं न जानन्ति स्म, तेषां मनसि आसीत् यत् वास्तविकः चीनदेशः कल्पितात् चीनदेशात् बहु भिन्नः अस्ति। तेषां दरिद्रतानिवारणे साधारणसमृद्धिषु च चीनदेशस्य उपलब्धयः, हरितविकासप्रथाः इत्यादिषु अतीव रुचिः आसीत्, "अन्तर्राष्ट्रीययुवानां आदानप्रदानस्य सहकार्यस्य च मञ्चं निर्मातुं, युवानां सहमतिः निर्मातुं, अधिकानि युवानः चीनदेशे प्रवेशं कर्तुं च अनुमतिं ददामः इति आशास्महे।" चीनदेशं अवगच्छन्तु।"
असिम्वे इत्यनेन उक्तं यत् चीनदेशस्य विषये ये बहवः विषयाः सः पूर्वं सामाजिकमाध्यमेषु ज्ञातवन्तः ते सत्याः न सन्ति “चीनशैल्याः आधुनिकीकरणस्य प्रबलविकासस्य अनुभवाय अधिकाः युवानः चीनदेशम् आगच्छेयुः” इति।
२९ अगस्तदिनाङ्के द्वितीये सिङ्घुआ-अन्तर्राष्ट्रीय-युवा-संवाद-मञ्चे सिंघुआ-विश्वविद्यालये औषधशास्त्रे डॉक्टरेट्-पदवीं प्राप्तुं अध्ययनं कुर्वन् मिस्र-देशस्य छात्रः अम्र-वाहबा चीन-देशस्य यात्रायाः स्वस्य अन्वेषणं साझां कृतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बी शान्घोङ्ग)
सिंघुआ विश्वविद्यालये औषधशास्त्रे डॉक्टरेट् पदवीं प्राप्तुं अध्ययनं कुर्वन् मिस्रदेशस्य छात्रः अम्र वाहबा इत्यनेन उक्तं यत् यत् तस्य मनसि सर्वाधिकं प्रभावं जनयति तत् आन्तरिकमङ्गोलियादेशे मरुभूमिनिवारणस्य हरित ऊर्जारूपान्तरणस्य च स्थानीया अभ्यासः। "मरुभूमिं नखलिस्तानरूपेण परिणतुं तथा च पारम्परिकचीनीजडीबुटीचिकित्सां बृहत्परिमाणे वर्धयितुं प्रयत्नः कर्तुं तथा च कथं अधिकं प्रभावी चिकित्सां कर्तुं शक्यते इति अध्ययनं कर्तुं स्थानीयप्रयत्नेषु मम अतीव रुचिः अस्ति।
सिङ्घुआ विश्वविद्यालये अनेकेषां विश्वविद्यालयानाम्, अन्तर्राष्ट्रीयसङ्गठनानां, उद्यमानाञ्च विशेषज्ञाः विद्वांसः च प्रौद्योगिकी-नवीनीकरणं हरित-अर्थव्यवस्था च, सततविकासः युवानां नेतृत्वं च, सभ्यता-आदान-प्रदानं, युवानां उत्तरदायित्वं च इत्यादिषु विषयेषु युवाभिः सह विचाराणां आदान-प्रदानं कृतवन्तः एतेषां आफ्रिकादेशस्य युवानः अपि अतीव प्रभाविताः अभवन्, भविष्ये चीन-आफ्रिका-सहकार्यस्य आकांक्षा च परिपूर्णाः सन्ति ।
"चीनप्रौद्योगिक्याः अतीव लोकप्रियता अस्ति तथा च आफ्रिकादेशे मध्यपूर्वे च व्यापकरूपेण उपयुज्यते इति वाहबा इत्यस्य मतं यत् जलवायुपरिवर्तनं, ऊर्जापरिवर्तनं, आधारभूतसंरचनानिर्माणम् इत्यादिषु पक्षेषु चीनस्य प्रौद्योगिकी, अनुभवः च आफ्रिकादेशस्य महत् सन्दर्भः अस्ति। सम्प्रति सः पारम्परिकचीनीचिकित्सायाः कृत्रिमबुद्धेः च संयोजने कार्यं कुर्वन् अस्ति, पारम्परिकचीनीचिकित्सायाः विश्वे प्रचारार्थं च प्रयतते
अगस्तमासस्य २५ दिनाङ्के चीनदेशीयाः विदेशीयाः च युवानः झेजियाङ्ग-नगरस्य हाङ्गझौ-नगरे रोबोट्-प्रदर्शनं दृष्टवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (चित्रं सिंहुआ विश्वविद्यालयस्य सौजन्येन)
अचिमस्य दृष्ट्या आफ्रिका खनिजसम्पदां समृद्धा अस्ति, चीनस्य कृत्रिमबुद्धिप्रौद्योगिकी विश्वस्य अग्रणी अस्ति, खननदक्षतायाः उन्नयनार्थं उन्नतकृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन भविष्ये विशालाः अवसराः भविष्यन्ति, व्यापकं च विपण्यं भविष्यति
अयं महत्त्वाकांक्षी युवकः अवदत् यत् सः तस्य भागिनैः सह चीन-आफ्रिका-विपणानाम् अन्वेषणं कृत्वा सहकार्यस्य प्रचारं करोति। तस्मिन् एव काले चीनदेशे अधिकाधिकाः आफ्रिकादेशस्य युवानः व्यापारं आरभ्य प्रोत्साहयितुं आगामिवर्षे क्रियाकलापानाम् एकां श्रृङ्खलां योजना भविष्यति। "मम विश्वासः अस्ति यत् भविष्ये चीन-आफ्रिका-देशयोः युवानः हस्तेन हस्तेन कार्यं करिष्यन्ति, परस्परं शिक्षिष्यन्ति, अधिकं सहकार्यं अन्वेष्टुं प्रयतन्ते, विजय-विजय-विकासस्य प्रवर्धनं च करिष्यन्ति।"
प्रतिवेदन/प्रतिक्रिया