समाचारं

शङ्घाई अन्तर्राष्ट्रीयचिकित्सापर्यटनस्य पायलटस्य अन्वेषणं करोति दुर्लभरोगेण पीडिता द्विवर्षीयः पाकिस्तानी बालिका चिकित्सायोजनानां अध्ययनार्थं विशेषज्ञदलात् चिकित्सां प्राप्तुं शाङ्घाईनगरम् आगच्छति।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:45
अन्तिमेषु वर्षेषु घरेलुचिकित्साप्रौद्योगिक्याः तीव्रविकासेन केचन विदेशीयाः रोगिणः अपि चिकित्सायै चीनदेशं प्रति उड्डीयन्ते । गतमासे पाकिस्तानदेशात् अन्नायाः परिवारः दुर्लभस्य रोगस्य कारणात् शाङ्घाईनगरस्य फुडानविश्वविद्यालयस्य बालचिकित्सालये आगतः।
अन्ना नामिका २ वर्षीयः पाकिस्तानी बालिका ल्यूकोडिस्ट्रोफी इति दुर्लभेन न्यूरोलॉजिकल आनुवंशिकरोगेण पीडितः अस्ति सर्वोत्तमः उपचारः रक्तसृजनात्मकः स्टेम सेल प्रत्यारोपणः अस्ति ।
पाकिस्तानस्य स्थानीयवैद्यानां सल्लाहेन अन्नायाः माता पुनः गर्भवती अभवत्, नाभिरक्तद्वारा अल्पं अन्नां उद्धारयितुं आशां कुर्वन्ती, परन्तु एषा प्रौद्योगिकी स्थानीयतया उपलब्धा नासीत् बहु चिन्तयित्वा अहं शङ्घाईनगरस्य फुडान् बालचिकित्सालये सम्पर्कं कृतवान् सीमापारं द्वयोः ऑनलाइनपरामर्शयोः अनन्तरं चिकित्सायै शाङ्घाईनगरं आगन्तुं योजनां कृतवान्।
शङ्घाईनगरस्य एकेन विशेषज्ञदलेन अन्नायाः मातुः एम्निओसेन्टेसिस् परीक्षणं कृतम्, यस्याः ३२ सप्ताहाः गर्भवती आसीत्, ततः परिणामेषु एतत् मेलनं सफलम् इति ज्ञातम् यदि सर्वं सम्यक् भवति तर्हि सेप्टेम्बरमासस्य अन्ते प्रत्यारोपणस्य शल्यक्रिया भविष्यति।
वस्तुतः शाङ्घाई-नगरे कतिपयवर्षेभ्यः पूर्वं अन्तर्राष्ट्रीयचिकित्सापर्यटनस्य अन्वेषणं आरब्धम् । गतवर्षस्य सितम्बरमासे फुडान् बालरोगचिकित्सा, बालकेन्द्रं, हुआशान्, रुइजिन् च सहितं १३ सार्वजनिकचिकित्सालयानां पहिचानं शङ्घाईनगरे "अन्तर्राष्ट्रीयचिकित्सापर्यटनपायलट्-एककानां" प्रथमसमूहरूपेण कृतम् अस्मिन् वर्षे आरभ्य केवलं फुडान-बालचिकित्सालये रूस-पाकिस्तान-आदिदेशेभ्यः १६०० रोगिणः प्राप्ताः ।
अन्येषु पायलट्-एककेषु अपि अनेकेषां विदेशीयबालानां कठिन-जटिल-रोगाणां सफलतापूर्वकं चिकित्सा कृता अस्ति । सिन्हुआ-अस्पताले दुर्लभरोगेण पीडितः भारतीयः बालकः "stiff man syndrome" इति रोगेण पीडितः यस्य चिकित्सां बहुभिः देशैः अङ्गीकृतम् आसीत्, तस्य बहुविधविषयाणां सहकारेण १६० डिग्रीतः अधिकस्य स्कोलियोसिसस्य, तस्य उपरितनशरीरस्य च भारतीयः बालकः प्रायः "मुक्तः" अभवत् स्वस्थः भूत्वा विसर्जितः अभवत् ।
पोलैण्ड्देशस्य अस्य द्विवर्षीयस्य बालकस्य शाङ्घाई-बालचिकित्साकेन्द्रे विशालः हेपेटोब्लास्टोमा-रोगः सफलतया निष्कासितः आसीत् ।
वर्तमान समये शङ्घाईनगरस्य १३ सार्वजनिकचिकित्सासंस्थानां प्रथमसमूहेन हुआशान्-अस्पतालस्य नेतृत्वे "अन्तर्राष्ट्रीयचिकित्सापर्यटनस्य" विशिष्टनियमाः निर्मिताः, यत्र सेवावस्तूनाम्, चार्जिंग्-विधयः इत्यादीनां स्पष्टपरिभाषाः मानकानि च सन्ति
समाचारपत्रं पश्यन्तु : झोउ वेन्युन्
सम्पादकः झाङ्ग बोयान्
प्रतिवेदन/प्रतिक्रिया