समाचारं

कोविड्-१९ न्यूक्लिक-अम्ल-परीक्षणे संलग्नस्य सीटीआइ-संस्थायाः गृहपरीक्षणस्य व्यवसायः अपि अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आवासनिरीक्षणव्यापारे cti testing (300012.sz) सम्बद्धा इति वार्ता मार्केट्-परीक्षां प्रेरितवती अस्ति ।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् केचन निवेशकाः अद्यैव शेन्झेन् स्टॉक एक्सचेंजस्य अन्तरक्रियाशीलमञ्चे cti testing इत्यनेन पृष्टवन्तः यत् कम्पनीयाः पुरातनगृहाणां निरीक्षणस्य क्षमता अस्ति वा इति।

तस्य प्रतिक्रियारूपेण सीटीआई इत्यनेन प्रतिक्रिया दत्ता यत् गृहनिरीक्षणं सीटीआई इत्यस्य निर्माण-इञ्जिनीयरिङ्ग-औद्योगिकसेवानां भागः अस्ति । निर्माणक्षेत्रे सीटीआई-सेवासु मुख्यतया नवीनपरियोजनानां निरीक्षणं, विद्यमानपरियोजनानां मूल्याङ्कनं मूल्याङ्कनं च अन्तर्भवति । नवीन परियोजनानिरीक्षणे आधारस्य अभियांत्रिकीविकृतिनिरीक्षणनिरीक्षणसेवाः, मुख्यसंरचनासज्जानिरीक्षणसेवाः, इस्पातसंरचनानिरीक्षणसेवाः, भवनसामग्रीघटकभागनिरीक्षणसेवाः, भवन ऊर्जाबचनां बुद्धिमान्निरीक्षणसेवाः, अग्निसंरक्षणइञ्जिनीयरिङ्गनिरीक्षणसेवाः, नागरिकवायुः च सन्ति रक्षा अभियांत्रिकी निरीक्षणसेवाः प्रतीक्षन्ते। विद्यमान परियोजनामूल्यांकनं मूल्याङ्कनं च भवनसुरक्षामूल्यांकनं मूल्याङ्कनं च, मार्गः, सेतुः जलसंरक्षणं च परियोजनामूल्यांकनं मूल्याङ्कनं च, बहिः सुविधामूल्यांकनं मूल्याङ्कनं च, विद्युत्सुरक्षानिरीक्षणं अन्यसेवाः च सन्ति।

सीटीआई इत्यनेन उक्तं यत् गृहसुरक्षामूल्यांकनस्य दृष्ट्या सीटीआई इत्यत्र व्यावसायिकसाधनाः सुविधाः च अनुभवी दलं च अस्ति, तथा च गृहसुरक्षामूल्यांकनयोग्यतासहिताः अनेकाः योग्यताः प्राप्ताः।

सीटीआई इत्यस्य सद्यः एव प्रकाशितस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं कम्पनीयाः व्यवसायं उद्योगानुसारं पञ्चसु प्रमुखेषु व्यापारक्षेत्रेषु विभक्तुं शक्यते तस्याः सेवाक्षमतायां खाद्यं कृषिजं च उत्पादं, पर्यावरणं, निर्माणं अभियांत्रिकी तथा औद्योगिकसेवा, चिकित्सा तथा चिकित्सा, मापनं च समाविष्टम् अस्ति तथा मापनं, नवीन ऊर्जावाहनानि, तथा जहाजाः , चिप्स् तथा अर्धचालकाः, सौन्दर्यप्रसाधनं तथा पालतूपजीविनां खाद्यं, न्यून-कार्बन-पर्यावरणसंरक्षणं तथा हरितप्रमाणीकरणम्, रेलपारगमनं तथा विमाननसामग्री तथा अन्ये सम्बद्धाः उद्योगाः सेवाश्च तेषां आपूर्तिशृङ्खलायां अपस्ट्रीम तथा डाउनस्ट्रीम उद्योगानां कृते।

अस्मिन् वर्षे प्रथमार्धे सीटीआई इत्यनेन २.७९१ अरब युआन् परिचालन-आयः प्राप्तः, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ९.२% वृद्धिः अभवत्; % । व्यावसायिकराजस्वस्रोतानां दृष्ट्या जीवनविज्ञानं, औद्योगिकपरीक्षणं, उपभोक्तृउत्पादपरीक्षणं, व्यापारसुरक्षा, चिकित्सा, चिकित्सासेवा च इति दृष्ट्या अपि विभक्तम् अस्ति, यस्य राजस्वं १.२५९ अरब युआन्, ५५९ मिलियन युआन्, ४६२ मिलियन युआन्, ३७५ मिलियन युआन्, तथा च क्रमशः १३५ मिलियन युआन् ।

ज्ञातव्यं यत् महामारी-काले सीटीआइ-संस्थायाः न्यूक्लिक-अम्ल-परीक्षण-सेवानां विकासः अभवत् ।