समाचारं

जापानीमाध्यमाः : जापानदेशे एकः डाकपालः "असमाप्तवितरणम्" इति कारणेन एकस्मिन् मासे २,८२७ पार्सल्-पत्राणि परित्यजत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] जापानस्य योमिउरी टीवी-रिपोर्ट्-अनुसारं २९ तमे दिनाङ्के जापान-पोस्ट्-पत्रिकायाः ​​२८ दिनाङ्के उक्तं यत् ओसाका-नगरस्य निशिनारी-डाकघरस्य कार्यं कुर्वन् एकः पुरुषः कर्मचारी प्रायः २,८२७ एक्स्प्रेस्-वस्तूनि परित्यक्तवान् इति ज्ञातम्
जापानपोस्ट् इत्यनेन उक्तं यत् २० वर्षाणाम् अधः निसेइ डाकघरे कार्यं कुर्वन् कर्मचारी गृहीतः अस्ति। जूनमासात् आरभ्य सः प्रायः एकमासस्य अन्तः वितरणक्षेत्रे ७ स्थानेषु वितरितुं कल्पितानि २८२७ पार्सलानि पातितवान् । जुलाईमासस्य अन्ते क्षिचेङ्ग-मण्डलस्य समीपे निवासिनः डाकघरेन सह सम्पर्कं कृत्वा अवदन् यत् "अपार्टमेण्टस्य पार्श्वे बहवः एक्सप्रेस्-वितरण-उत्पादाः सन्ति" इति ।
समाचारानुसारं जूनमासात् आरभ्य डाकघरेन नष्टस्य द्रुतप्रसवस्य विषये बहुविधाः शिकायताः प्राप्ताः। ये कर्मचारिणः एक्स्प्रेस् डिलिवरी त्यक्तवन्तः ते अस्मिन् वर्षे एप्रिलमासे कम्पनीं सम्मिलितवन्तः, तेषां प्रतिदिनं प्रायः ३००-५०० एक्सप्रेस् डिलिवरी-वस्तूनि वितरितुं आवश्यकता वर्तते। एकस्मिन् साक्षात्कारे सः अवदत् यत् "प्रसवः सम्पन्नः कर्तुं न शक्यते" इति कारणेन सः द्रुतप्रसवम् क्षिप्तवान् ।
समाचारानुसारं २०२३ वित्तवर्षे (अस्मिन् वर्षे मार्चमासस्य अन्ते) जापानपोस्टस्य परिचालनहानिः ८९.६ अरब येन् (प्रायः ४.३७ अरब युआन्) आसीत्, यत् पूर्ववित्तवर्षस्य चतुर्गुणाधिकम् आसीत् पत्रप्रक्रियायाः मात्रायां निरन्तरं न्यूनता भवति इति कारणेन पूर्ववित्तवर्षात् परिचालनआयः ५% न्यूनीभूता । (यान याङ्ग) ९.
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया