समाचारं

पेरिस पैरालिम्पिक |

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस, अगस्त ३१ (रिपोर्टर् झाङ्ग बैहुई तथा जिओ याझुओ) ३१ तमे दिनाङ्के फ्रांसदेशस्य मीडिया-समाचारस्य अनुसारं पेरिसस्य मेयर अन्ना हिडाल्गो इत्यनेन साक्षात्कारे उक्तं यत् पेरिस-ओलम्पिक-पैरालिम्पिक-क्रीडायाः अनन्तरं एफिल-गोपुरे ओलम्पिक-रङ्गाः द... unit अवशिष्यते परन्तु भविष्ये तस्य स्थाने लघुतरसंस्करणं स्थापितं भविष्यति।

ओलम्पिकवलयः प्रायः क्रीडायाः आयोजकनगरेषु प्रतिष्ठितस्थानेषु दृश्यन्ते । अस्मिन् वर्षे जूनमासस्य ७ दिनाङ्के पेरिस्-नगरस्य महत्त्वपूर्णभवने एफिल्-गोपुरे २९ मीटर् दीर्घः १३ मीटर् ऊर्ध्वं च ओलम्पिक-वलयस्य समुच्चयः स्थापितः । पेरिस्-ओलम्पिक-क्रीडायाः समये एफिल-गोपुरस्य अधः स्थिते अस्थायी-क्रीडाङ्गणे समुद्रतट-वॉलीबॉल-क्रीडायाः आयोजनं भवति स्म

३१ तमे दिनाङ्के "l'ouest de france" इत्यनेन प्रकाशितस्य अनन्यसाक्षात्कारे पेरिसस्य मेयरः हिडाल्गो इत्यनेन पेरिस् ओलम्पिक-पैरालिम्पिक-क्रीडाभिः त्यक्तं विरासतां फ्रांस-राजधानीयां परिचयः कृतः, यत्र एफिल-गोपुरे पञ्च ओलम्पिक-वलयः अपि सन्ति सा अवदत् यत् एफिल-गोपुरं मूलतः विश्व-एक्स्पो-क्रीडायाः कृते विनिर्मितं अस्थायी-संरचना आसीत्, ओलम्पिक-क्रीडा च संक्षिप्तः क्षणः आसीत् यः पेरिस्-फ्रांस्-देशयोः चिह्नं त्यक्ष्यति इति द्वयोः संयोजनस्य विचारः "अति सुन्दरः" आसीत् आशासितवान् यत् ते "सदैव एकत्र भविष्यन्ति" इति।

"अस्माकं देशस्य सांस्कृतिकविरासतां भागः इति कारणेन मया राष्ट्रपतिं प्रति लिखितम्। परन्तु पेरिस्-नगरस्य मेयरत्वेन मम निर्णयस्य शक्तिः अस्ति तथा च अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सहमतिः कृता अस्ति। अतः आम्, ओलम्पिक-वलयः अवशिष्टाः भविष्यन्ति एफिल-गोपुरे” इति हिडाल्गो अवदत् ।

तस्मिन् एव काले सा अपि अवदत् यत् यतः वर्तमानं ओलम्पिक-वलय-यन्त्रम् अतिभारितम् अस्ति तथा च शीत-शीत-वायु-आदि-कारकान् दीर्घकालं यावत् सहितुं न शक्नोति, भविष्ये "समान-आकारस्य किन्तु लघुतरम्" संस्करणं निर्माय स्थाप्यते एफिल-गोपुरस्य समानं स्थानम् । यद्यपि विशिष्टा तिथिः न दत्ता तथापि पेरिस्-नगरस्य मेयरः अवदत् यत् एषः विषयः यथाशीघ्रं सम्पन्नः भविष्यति, अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह सहकार्यं करिष्यति इति। तस्मिन् एव काले ते कतिपयेषु परिस्थितिषु गोपुरे ओलम्पिकवलयस्य आच्छादनस्य योजनायाः अपि कार्यं करिष्यन्ति । (उपरि)