समाचारं

ताइवान-सैन्येन मुख्यभूमिं प्रति निरन्तरं क्षेपणास्त्राणि प्रक्षेपितानि आसन्, ततः पूर्वं ताइवान-अधिकारिभ्यः दुर्वार्ता प्राप्ता ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वीपे अनेकाः क्षेपणास्त्राः क्रमेण "मुख्यभूमिं प्रति निर्देशिताः" प्रक्षेपिताः फलतः जनमुक्तिसेनायाः प्रतिक्रियायाः पूर्वं ताइवान-अधिकारिभ्यः दुर्वार्ता प्राप्ता, ताइवान-देशस्य सैन्यं युद्धमपि न कृत्वा पराजितम्

ताइतुङ्ग-नगरे विविधप्रकारस्य क्षेपणास्त्रस्य अद्यतन-परीक्षण-अभ्यासस्य अनन्तरं ताइवान-सैन्येन स्वस्य आत्मविश्वासः बहु वर्धितः इव आसीत्, ततः ताइवान-देशस्य वायव्यदिशि स्थिते पिंगतुङ्ग्-क्षेत्रे "तिआन्मा-अभ्यासः" इति लाइव-अग्नि-गोलीकाण्ड-अभ्यासः आरब्धः

(ताइवान सेनायाः “ताइवान अश्वव्यायामः”)

अयं अभ्यासः "हान कुआङ्ग् व्यायामः" इव प्रतिवर्षं ताइवान-सैन्येन क्रियमाणः नियमितः लाइव-फायर-अभ्यासः अस्ति तथापि अस्मिन् वर्षे "तिआन्मा व्यायामः" प्रथमवारं ताइवान-सेना नूतनानां वाहनानां उपयोगं करोति तथा च पुरातनसिरेमिकं लक्ष्यं कर्तुं प्रक्षेपणप्रणाली।

बाह्यजगतोः दृष्टौ ताइवानसैन्येन क्रियमाणानां एतेषां अभ्यासानां प्रयोजनानि वस्तुतः बहु भिन्नानि सन्ति यद्यपि ताइवानसैन्यः सर्वदा एतत् स्वस्य युद्धशक्तिस्तरस्य उन्नयनार्थम् इति बोधयति तथापि वस्तुतः एते सर्वे ताइवानसैन्यस्य कृते एव सन्ति to "use force to conspire" इति ताइवानसैन्येन स्वातन्त्र्यं प्राप्तुं कृतं गलतं कदमम् अस्ति, अतः इदं प्रतीयते यत् ताइवानसैन्यस्य परीक्षणक्षेपणास्त्रेण अनुकरणीयं लक्ष्यं नष्टं जातम्, परन्तु वस्तुतः ताइवानसैन्येन लक्ष्यं "जनानाम्" इति मन्यते स्म मुक्ति सेना।"

जनमुक्तिसेना अपि ताइवानसैन्यस्य अल्पविचाराः अतीव स्पष्टतया अवगच्छति अतः सामान्यतया यदा पूर्वः तथैव अभ्यासं करोति तदा जनमुक्तिसेना एकतः ताइवानसैन्यस्य भयङ्करीकरणाय एव , अपरपक्षे ताइवानदेशात् दत्तांशसङ्ग्रहः अपि, ततः लक्षितरूपेण प्रतिक्रियां दातुं च ।