समाचारं

एफ-३५ अमेरिकादेशस्य अन्तिमः सामूहिकरूपेण निर्मितः मानवयुक्तः युद्धविमानः भवितुम् अर्हति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति अमेरिकादेशे मुख्यतया चतुःप्रकारस्य युद्धविमानानाम् उत्पादनं भवति, यथा एफ-१६, एफ-१५एक्स्, एफ/ए-१८ सुपर हॉर्नेट्, एफ-३५ युद्धविमानाः ।

परन्तु अमेरिकीवायुसेना एफ-१६ युद्धविमानं न क्रीणाति, अपितु केवलं निर्यातयति एव उत्पादनपङ्क्तिः शीघ्रमेव निरुद्धा भविष्यति ।

अद्यापि अमेरिकादेशात् तस्य मित्रराष्ट्रेभ्यः च f-15ex तथा f/a-18 super hornet इत्येतयोः आदेशाः अल्पसंख्याकाः सन्ति, आदेशस्य समाप्तेः अनन्तरं ते निरस्ताः भविष्यन्ति

एफ-३५ युद्धविमानं अमेरिकादेशे सर्वाधिकं उत्पादितं युद्धविमानम् अस्ति वर्तमानं वार्षिकं उत्पादनं प्रायः १५० विमानानि सन्ति, कुलम् १,००० तः अधिकानि विमानानि च निर्मिताः

परन्तु मानवरहितयुद्धक्षेत्राणां विकासेन अनुसन्धानविकासव्ययस्य युद्धस्य आवश्यकतायाः च विचारेण मानवयुक्तविमानानि मुख्यधारायां न भवन्ति

अद्यत्वे अमेरिकादेशः सक्रियरूपेण "रीपर", "लोयल् विङ्गमैन्" इत्यादीनां विविधानां उन्नतानां ड्रोन्-विमानानाम् विकासं निर्माणं च कुर्वन् अस्ति, तथैव षष्ठपीढीयाः एनजीएडी-युद्धविमानानाम्, नौसेनायाः f/a-xx-युद्धविमानानां च विकासं कुर्वन् अस्ति

इतिहासः रेखीयरूपेण न विकसितः, युद्धविमानसहितानाम् शस्त्राणां, उपकरणानां च विकासे अपि तथैव भवति । यदा कश्चन शस्त्रः कस्मिंश्चित् चरणे विकसितः भूत्वा शिखरं प्राप्नोति तदा विभक्तिः भविष्यति ।

यथा, प्रोपेलरविमानानाम् एकं निश्चितं चरणं यावत् विकसितं जातं ततः परं जेट् युद्धविमानाः प्रादुर्भूताः, मानवयुक्तविमानानां विकासानन्तरं ड्रोन्-विमानाः प्रादुर्भूताः;

वर्तमानविकासप्रवृत्त्यानुसारं एफ-३५ अमेरिकनजनानाम् अन्तिमः बृहत्-प्रमाणेन सामूहिकरूपेण निर्मितं मानवयुक्तं युद्धविमानं भवितुम् अतीव सम्भाव्यते