समाचारं

ताइवान-जलसन्धिस्य परितः जनमुक्तिसेना नूतनानां रणनीतीनां अभ्यासं कृतवती, ततः अमेरिका-ताइवान-देशयोः सहसा प्रतिक्रिया अभवत् : स्थितिः परिवर्तिता अस्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्य उपग्रहैः असामान्यदृश्यं गृहीतम् किं जनमुक्तिसेनायाः ताइवान-समस्यायाः समाधानस्य नूतनः उपायः अस्ति ? अमेरिका-ताइवान-देशयोः सहसा अवगतम् यत् स्थितिः परिवर्तयितुं प्रवृत्ता अस्ति ।

ताइवान-जलसन्धिस्य परितः पाश्चात्य-उपग्रहैः दुर्लभं दृश्यं गृहीतम्

अधुना एव पाश्चात्य-उपग्रहैः टाइप् ०७२ए-अवरोहण-जहाजद्वयं, संयुक्त-प्रशिक्षणं कुर्वन्तौ १०,००० टनभारस्य रो-रो-जहाजौ च छायाचित्रं कृतम् । तदनन्तरं विदेशीयमाध्यमेन दावितं यत् जनमुक्तिसेनायाः उभयचरसैनिकाः ताइवानजलसन्धिस्य परितः नूतनं अवरोहणरणनीतिं अभ्यासयन्ति इति

कारणं यत् एतत् प्रशिक्षणं पूर्वस्मात् स्पष्टतया भिन्नम् अस्ति। सामान्यतया रो-रो-जहाजानां विशालः बहुमतः केवलं बन्दरगाहेषु भार-अवरोहण-कार्यक्रमं कर्तुं शक्नोति ।

(पाश्चात्य उपग्रहेण गृहीतं चित्रम्)

परन्तु यस्मिन् समुद्रक्षेत्रे रो-रो-जहाजस्य प्रशिक्षणं कृतम् आसीत्, तत्र बन्दरगाहस्य सुविधा नास्ति । अतः अस्य अर्थः भवितुं शक्नोति यत् रो-रो-जहाजः नूतनविषयस्य अभ्यासं करोति अर्थात् अपतटीयभारस्य अवरोहणार्थं च स्प्रिंगबोर्डस्य उपयोगं करोति

यदि भविष्ये समुद्रात् बहिः कर्मचारिणः, शस्त्राणि, उपकरणानि च लोड् कर्तुं अवरोहयितुं च स्प्रिंगबोर्ड् इत्यस्य उपयोगः कर्तुं शक्यते तर्हि एतस्य अर्थः अस्ति यत् एते रो-रो जहाजाः प्रथमवारं समुद्रतटे पर्याप्तं सैनिकं वितरितुं शक्नुवन्ति एकदा ताइवान जलसन्धिस्थः संघर्षः प्रवृत्तः भवति तदा ते अकल्पनीयं भूमिकां निर्वहति।