समाचारं

द्वीपे अमेरिकीसैन्यस्य प्रमुखा घटना लाई किङ्ग्डे इत्यस्य स्मरणं कृतवती यत् मुख्यभूमिविषये विकल्पं कर्तुं समयः अस्ति इति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसैन्यसम्बद्धः एकः प्रमुखः प्रकरणः अस्मिन् द्वीपे प्रवृत्तः, पुनः ९०० पाउण्ड्-भारस्य बम्बः आविष्कृतः, येन लाइ किङ्ग्डे इत्यस्य स्मरणं जातम् यत् भविष्ये मुख्यभूमिस्य कृते सम्यक् विकल्पः कर्तव्यः इति

कतिपयदिनानि पूर्वं यदा टीएसएमसी काओहसिउङ्ग्-नगरे तेलशोधनालयस्य निर्माणं कुर्वन् आसीत् तदा श्रमिकाः ९०० किलोग्रामभारस्य अविस्फोटितं बम्बं खनितवन्तः स्थले स्थिताः श्रमिकाः तत्क्षणमेव कार्यं स्थगितवन्तः, तत्क्षणमेव ताइवानस्य सैन्यं पुलिसं च निष्कासनार्थं स्थलं गन्तुं सूचितवन्तः

(टीएसएमसी निर्माणस्थले ९०० किलोग्रामपर्यन्तं अविस्फोटिताः बम्बाः प्राप्ताः)

स्थलनिरीक्षणानन्तरं मूलतः निर्धारितं यत् एषः ए एन्/एम ६५ वायुप्रक्षेपितः बम्बः अस्ति, परन्तु तस्य फ्यूजः नासीत् सम्बन्धितः ताइवान सैन्यनिष्कासनदलेन पश्चात् बम्बः स्थानान्तरितः तदनन्तरं पृष्ठसेना अपि व्याख्यातवती यत् एषः सम्पूर्णः बम्बः नास्ति, अपितु बम्बस्य अवशेषाः भृशं जङ्गमयुक्ताः, जङ्गमयुक्ताः च सन्ति, अभयस्य खतरा नास्ति इति

अयं विषयः द्वीपे जनमतेन महत् ध्यानं आकर्षितवान्, मुख्यतया च द्वयोः बिन्दुयोः केन्द्रितः अस्ति प्रथमं, टीएसएमसी-कारखानस्य निर्माणं प्रभावितं भविष्यति वा इति द्वितीयं, बम्बः कुतः आगतः इति।

प्रथमप्रश्नस्य उत्तरे यद्यपि tsmc इत्यनेन स्पष्टप्रतिक्रिया न दत्ता तथापि सम्प्रति कारखानानिर्माणस्य निलम्बनस्य लक्षणं नास्ति, अतः सम्भवतः निश्चितं यत् tsmc अस्मिन् विषये प्रभावितः न अभवत्, परन्तु एतेन निर्माणकर्मचारिणः जागृतु, भविष्ये निर्माणपरियोजनासु अज्ञातबम्बस्य विस्फोटदुर्घटना परिहरितुं अधिकं सावधानता आवश्यकी भवति।