समाचारं

ताइवान-जलसन्धिस्य स्थितिः अन्यं चरं योजयिष्यति वा ? जनमुक्तिसेनायाः अवरोहणजहाजे रहस्यपूर्णः बृहत् कन्दुकः दृश्यते : द्वीपे ताइवानदेशस्य सैनिकाः किमपि दोषं अनुभवन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धपोतस्य "डम्पलिंग्-विहितस्य" अनन्तरं चीनीय-नौसेना सैन्य-प्रशंसकानां कृते अन्यत् नूतनं आश्चर्यं आनयत् किम् अयं समयः ताइवान-जलसन्धि-स्थित्या सह सम्बद्धः अस्ति ?

अवरोहणजहाजे अतिरिक्तः बृहत् कन्दुकः अस्ति वा लेजरतोपः आगच्छति?

अधुना एव सामाजिकमाध्यमेषु प्रसारितं चित्रं सैन्यप्रशंसकानां जयजयकारं जनयति स्म । पर्दायां दृश्यते स्म यत् टाइप् ०७१ उभयचरगोदी-अवरोहणजहाजे रहस्यपूर्णः बृहत् कन्दुकः आविर्भूतः । केचन विश्लेषकाः वदन्ति यत् एषा नूतना जहाजवाहिता लेजरशस्त्रप्रणाली भवितुम् अर्हति, या "लेजरतोपः" इति अपि ज्ञायते ।

पारम्परिकनौसेनाबन्दूकैः, क्षेपणास्त्रैः च तुलने लेजरशस्त्रेषु दीर्घदूरपर्यन्तं, द्रुतगोलाकारस्य गतिः, उत्तमं हस्तक्षेपविरोधीप्रदर्शनं च इत्यादयः बहवः लाभाः सन्ति अतः अन्तिमेषु वर्षेषु विभिन्नेषु देशेषु एतादृशानां शस्त्राणां अनुसन्धानविकासः, उपकरणानि च वर्धितानि सन्ति ।

(प्रकारः ०७१ गोदी अवरोहणजहाजे रहस्यपूर्णः बृहत् कन्दुकः दृश्यते)

पूर्वं अमेरिकादेशेन "बर्के" वर्गस्य विध्वंसकयाने uss preble इत्यत्र लेजरशस्त्रप्रणाली स्थापिता आसीत् । यदि एतत् खलु लेजर-शस्त्रम् अस्ति तर्हि अस्माकं देशस्य शस्त्रस्य उत्पादनशक्तिः अमेरिका-देशस्य अपेक्षया अधिका इति अर्थः ।

भवन्तः जानन्ति, चीनदेशे अपि अनेकाः प्रकाराः विध्वंसकाः सन्ति, परन्तु अन्ते तया बृहत्तरं विस्थापनं 071 गोदी-अवरोहण-जहाजं स्थापना-मञ्चरूपेण चयनं कृतम् एतेन ज्ञायते यत् अस्य लेजर-शस्त्रस्य उत्पादन-शक्तिः अतीव अधिका अस्ति, अतः बृहत्तरं जहाजं अधिकं प्रचुरं च आवश्यकम् अस्ति अन्तरिक्षम् आगच्छतु ।